Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2165
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manur uvāca / (1.1) Par.?
aho kaṣṭataraṃ caitad aṅgajāgamanaṃ vibho / (1.2) Par.?
kathaṃ na doṣamagamat karmaṇānena padmabhūḥ // (1.3) Par.?
parasparaṃ ca sambandhaḥ sagotrāṇām abhūt katham / (2.1) Par.?
vaivāhikastatsutānāṃ chinddhi me saṃśayaṃ vibho // (2.2) Par.?
matsya uvāca / (3.1) Par.?
divyeyamādisṛṣṭistu rajoguṇasamudbhavā / (3.2) Par.?
atīndriyendriyā tadvad atīndriyaśarīrikā // (3.3) Par.?
divyatejomayī bhūpa divyajñānasamudbhavā / (4.1) Par.?
na martyairabhitaḥ śakyā vaktuṃ vai māṃsacakṣubhiḥ // (4.2) Par.?
yathā bhujaṃgāḥ sarpāṇām ākāśaṃ viśvapakṣiṇām / (5.1) Par.?
vidanti mārgaṃ divyānāṃ divyā eva na mānavāḥ // (5.2) Par.?
kāryākārye na devānāṃ śubhāśubhaphalaprade / (6.1) Par.?
yasmāttasmānna rājendra tadvicāro nṛṇāṃ śubhaḥ // (6.2) Par.?
anyacca sarvavedānām adhiṣṭhātā caturmukhaḥ / (7.1) Par.?
gāyatrī brahmaṇastadvadaṅgabhūtā nigadyate // (7.2) Par.?
amūrtaṃ mūrtimad vāpi mithunaṃ tatpracakṣate / (8.1) Par.?
viriñcir yatra bhagavāṃstatra devī sarasvatī / (8.2) Par.?
bhāratī yatra yatraiva tatra tatra prajāpatiḥ // (8.3) Par.?
yathātapo na rahitaśchāyayā dṛśyate kvacit / (9.1) Par.?
gāyatrī brahmaṇaḥpārśvaṃ tathaiva na vimuñcati // (9.2) Par.?
vedarāśiḥ smṛto brahmā sāvitrī tadadhiṣṭhitā / (10.1) Par.?
tasmānna kaściddoṣaḥ syātsāvitrīgamane vibho // (10.2) Par.?
tathāpi lajjāvanataḥ prajāpatir abhūtpurā / (11.1) Par.?
svasutopagamād brahmā śaśāpa kusumāyudham // (11.2) Par.?
yasmānmamābhibhavatā manaḥ saṃkṣobhitaṃ śaraiḥ / (12.1) Par.?
tasmāttvaddehamacirādrudro bhasmīkariṣyati // (12.2) Par.?
tataḥ prasādayāmāsa kāmadevaścaturmukham / (13.1) Par.?
na māmakāraṇe śaptuṃ tvamihārhasi mānada // (13.2) Par.?
ahamevaṃvidhaḥ sṛṣṭastvayaiva caturānana / (14.1) Par.?
indriyakṣobhajanakaḥ sarveṣāmeva dehinām // (14.2) Par.?
strīpuṃsoravicāreṇa mayā sarvatra sarvadā / (15.1) Par.?
kṣobhyaṃ manaḥ prayatnena tvayaivoktaṃ purā vibho // (15.2) Par.?
tasmādanaparādho'haṃ tvayā śaptastathā vibho / (16.1) Par.?
kuru prasādaṃ bhagavansvaśarīrāptaye punaḥ // (16.2) Par.?
brahmovāca / (17.1) Par.?
vaivasvate'ntare prāpte yādavānvayasambhavaḥ / (17.2) Par.?
rāmo nāma yadā martyo matsattvabalamāśritaḥ // (17.3) Par.?
avatīryāsuradhvaṃsī dvārakām adhivatsyati / (18.1) Par.?
tadbhrātustatsamasya tvaṃ tadā putratvameṣyasi // (18.2) Par.?
evaṃ śarīramāsādya bhuktvā bhogānaśeṣataḥ / (19.1) Par.?
tato bharatavaṃśānte bhūtvā vatsanṛpātmajaḥ // (19.2) Par.?
vidyādharādhipatyaṃ ca yāvad ābhūtasaṃplavam / (20.1) Par.?
sukhāni dharmataḥ prāpya matsamīpaṃ gamiṣyasi // (20.2) Par.?
evaṃ śāpaprasādābhyāmupetaḥ kusumāyudhaḥ / (21.1) Par.?
śokapramodābhiyuto jagāma sa yathāgatam // (21.2) Par.?
manuruvāca / (22.1) Par.?
ko 'sau yaduriti prokto yadvaṃśe kāmasambhavaḥ / (22.2) Par.?
kathaṃ ca dagdho rudreṇa kimatha kusumāyudhaḥ // (22.3) Par.?
bharatasyānvaye kasya kā ca sṛṣṭiḥ purābhavat / (23.1) Par.?
etatsarvaṃ samācakṣva mūlataḥ saṃśayo hi me // (23.2) Par.?
matsya uvāca / (24.1) Par.?
yā sā dehārdhasambhūtā gāyatrī brahmavādinī / (24.2) Par.?
jananī yā manordevī śatarūpā śatendriyā // (24.3) Par.?
ratirmanastapo buddhir mahān diksambhramas tathā / (25.1) Par.?
tataḥ sa śatarūpāyāṃ saptāpatyānyajījanat // (25.2) Par.?
ye marīcyādayaḥ putrā mānasāstasya dhīmataḥ / (26.1) Par.?
teṣāmayamabhūllokaḥ sarvajñānātmakaḥ purā // (26.2) Par.?
tato'sṛjadvāmadevaṃ triśūlavaradhāriṇam / (27.1) Par.?
sanatkumāraṃ ca vibhuṃ pūrveṣāmapi pūrvajam // (27.2) Par.?
vāmadevastu bhagavānasṛjanmukhato dvijān / (28.1) Par.?
rājanyān asṛjadbāhvor viṭchūdrān ūrupādayoḥ // (28.2) Par.?
vidyuto'śanimeghāṃśca rohitendradhanūṃṣi ca / (29.1) Par.?
chandāṃsi ca sasarjādau parjanyaṃ ca tataḥ param // (29.2) Par.?
tataḥ sādhyagaṇānīśastrinetrānasṛjatpunaḥ / (30.1) Par.?
koṭīśca caturaśītiṃ jarāmaraṇavarjitāḥ // (30.2) Par.?
vāmo 'sṛjannamartyāṃs tān brahmaṇā vinivāritaḥ / (31.1) Par.?
naivaṃvidhā bhavetsṛṣṭir jarāmaraṇavarjitā // (31.2) Par.?
śubhāśubhātmikā yā tu saiva sṛṣṭiḥ praśasyate / (32.1) Par.?
evaṃ sthitaḥ sa tenādau sṛṣṭeḥ sthāṇurato'bhavat // (32.2) Par.?
svāyambhuvo manurdhīmāṃstapastaptvā suduścaram / (33.1) Par.?
patnīmevāpa rūpāḍhyāmanantā nāma nāmataḥ // (33.2) Par.?
priyavratottānapādau manustasyām ajījanat / (34.1) Par.?
dharmasya kanyā caturā sūnṛtā nāma bhāminī // (34.2) Par.?
uttānapādāttanayānprāpa mantharagāminī / (35.1) Par.?
apasyatim apasyantaṃ kīrtimantaṃ dhruvaṃ tathā // (35.2) Par.?
uttānapādo'janayatsūnṛtāyāṃ prajāpatiḥ / (36.1) Par.?
dhruvo varṣasahasrāṇi trīṇi kṛtvā tapaḥ purā // (36.2) Par.?
divyamāpa tataḥ sthānamacalaṃ brahmaṇo varāt / (37.1) Par.?
tameva purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // (37.2) Par.?
dhanyā nāma manoḥ kanyā dhruvācchiṣṭam ajījanat / (38.1) Par.?
agnikanyā tu succhāyā śiṣṭātsā suṣuve sutān // (38.2) Par.?
kṛpaṃ ripuṃ jayaṃ vṛttaṃ vṛkaṃ ca vṛkatejasam / (39.1) Par.?
cakṣuṣaṃ brahmadauhitryāṃ vīriṇyāṃ sa ripuṃjayaḥ // (39.2) Par.?
vīraṇasyātmajāyāṃ tu cakṣurmanumajījanat / (40.1) Par.?
manur vai rājakanyāyāṃ naḍvalāyāṃ sa cākṣuṣaḥ // (40.2) Par.?
janayāmāsa tanayān daśa śūrānakalmaṣān / (41.1) Par.?
ūruḥ pūruḥ śatadyumnastapasvī satyavāgghaviḥ // (41.2) Par.?
agniṣṭudatirātraśca sudyumnaścāparājitaḥ / (42.1) Par.?
abhimanyustu daśamo naḍvalāyām ajāyata // (42.2) Par.?
ūror ajanayat putrān ṣaḍ āgneyī tu suprabhān / (43.1) Par.?
agniṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam // (43.2) Par.?
pitṛkanyā sunīthā tu venamaṅgādajījanat / (44.1) Par.?
venamanyāyinaṃ viprā mamanthus tatkarād abhūt / (44.2) Par.?
pṛthurnāma mahātejāḥ sa putrau dvāv ajījanat // (44.3) Par.?
antardhānas tu mārīcaṃ śikhaṇḍinyāmajījanat / (45.1) Par.?
havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān / (45.2) Par.?
prācīnabarhiṣaṃ sāṅgaṃ yamaṃ śukraṃ balaṃ śubham // (45.3) Par.?
prācīnabarhir bhagavān mahān āsīt prajāpatiḥ / (46.1) Par.?
havirdhānāḥ prajās tena bahavaḥ sampravartitāḥ // (46.2) Par.?
savarṇāyāṃ tu sāmudryāṃ daśādhatta sutānprabhuḥ / (47.1) Par.?
sarve pracetaso nāma dhanurvedasya pāragāḥ // (47.2) Par.?
tattaporakṣitā vṛkṣā babhur loke samantataḥ / (48.1) Par.?
devādeśācca tānagniradahadravinandana // (48.2) Par.?
somakanyābhavat patnī mārīṣā nāma viśrutā / (49.1) Par.?
tebhyastu dakṣamekaṃ sā putram agryam ajījanat // (49.2) Par.?
dakṣādanantaraṃ vṛkṣān auṣadhāni ca sarvaśaḥ / (50.1) Par.?
ajījanat somakanyā nadīṃ candravatīṃ tathā // (50.2) Par.?
somāṃśasya ca tasyāpi dakṣasyāśītikoṭayaḥ / (51.1) Par.?
vakṣye tāsāṃ tu vistāraṃ loke yaḥ supratiṣṭhitaḥ // (51.2) Par.?
dvipadaścābhavan kecit kecid bahupadā narāḥ / (52.1) Par.?
valīmukhāḥ śaṅkukarṇāḥ karṇaprāvaraṇās tathā // (52.2) Par.?
aśvaṛkṣamukhāḥ kecitkecit siṃhānanāstathā / (53.1) Par.?
śvasūkaramukhāḥ kecitkeciduṣṭramukhās tathā // (53.2) Par.?
janayāmāsa dharmātmā mlecchānsarvānanekaśaḥ / (54.1) Par.?
sa sṛṣṭvā manasā dakṣaḥ striyaḥ paścādajījanat // (54.2) Par.?
dadau sa daśa dharmāya kaśyapāya trayodaśa / (55.1) Par.?
saptaviṃśatiṃ somāya dadau nakṣatrasaṃjñitāḥ / (55.2) Par.?
devāsuramanuṣyādi tābhyaḥ sarvamabhūjjagat // (55.3) Par.?
Duration=0.20201110839844 secs.