UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2236
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kathaṃ kavyāni deyāni havyāni ca janairiha / (1.2)
Par.?
gacchanti pitṛlokasthānprāpakaḥ ko 'tra gadyate // (1.3)
Par.?
yadi martyo dvijo bhuṅkte hūyate yadi vānale / (2.1)
Par.?
śubhāśubhātmakaiḥ pretairdattaṃ tadbhujyate katham // (2.2)
Par.?
vasūnvadanti ca pitṝn rudrāṃścaiva pitāmahān / (3.2)
Par.?
prapitāmahāṃstathādityānityevaṃ vaidikī śrutiḥ // (3.3)
Par.?
nāma gotraṃ pitṝṇāṃ tu prāpakaṃ havyakavyayoḥ / (4.1)
Par.?
śrāddhasya mantrāḥ śraddhā ca upayojyātibhaktitaḥ // (4.2)
Par.?
agniṣvāttādayasteṣāmādhipatye vyavasthitāḥ / (5.1)
Par.?
nāmagotrakāladeśā bhavāntaragatānapi // (5.2)
Par.?
prāṇinaḥ prīṇayantyete tadāhāratvamāgatān / (6.1)
Par.?
devo yadi pitā jātaḥ śubhakarmānuyogataḥ // (6.2)
Par.?
tasyānnamamṛtaṃ bhūtvā divyatve 'pyanugacchati / (7.1)
Par.?
daityatve bhogarūpeṇa paśutve ca tṛṇaṃ bhavet // (7.2) Par.?
śrāddhānnaṃ vāyurūpeṇa sarpatve 'pyupatiṣṭhati / (8.1)
Par.?
pānaṃ bhavati yakṣatve rākṣasatve tathāmiṣam // (8.2)
Par.?
danujatve tathā māyā pretatve rudhirodakam / (9.1)
Par.?
manuṣyatve 'nnapānāni nānābhogarasaṃ bhavet // (9.2)
Par.?
ratiśaktiḥ striyaḥ kāntā bhojyaṃ bhojanaśaktitā / (10.1)
Par.?
dānaśaktiḥ savibhavā rūpamārogyameva ca // (10.2)
Par.?
śraddhā puṣpamidaṃ proktaṃ phalaṃ brahmasamāgamaḥ / (11.1)
Par.?
āyuḥ putrān dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // (11.2)
Par.?
rājyaṃ caiva prayacchanti prītāḥ pitṛgaṇā nṛṇām / (12.1)
Par.?
śrūyate ca purā mokṣaṃ prāptāḥ kauśikasūnavaḥ / (12.2)
Par.?
pañcabhirjanmasambandhairgatā viṣṇoḥ paraṃ padam // (12.3)
Par.?
Duration=0.19588208198547 secs.