Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2172
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
devānāṃ dānavānāṃ ca gandharvoragarakṣasām / (1.2) Par.?
utpattiṃ vistareṇaiva sūta brūhi yathātatham // (1.3) Par.?
sūta uvāca / (2.1) Par.?
saṃkalpād darśanātsparśātpūrveṣāṃ sṛṣṭirucyate / (2.2) Par.?
dakṣātprācetasād ūrdhvaṃ sṛṣṭir maithunasambhavā // (2.3) Par.?
prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayambhuvā / (3.1) Par.?
yathā sasarja caivādau tathaiva śṛṇuta dvijāḥ // (3.2) Par.?
yadā tu sṛjatastasya devarṣigaṇapannagān / (4.1) Par.?
na vṛddhim agamallokastadā maithunayogataḥ / (4.2) Par.?
dakṣaḥ putrasahasrāṇi pāñcajanyāmajījanat // (4.3) Par.?
tāṃs tu dṛṣṭvā mahābhāgaḥ sisṛkṣurvividhāḥ prajāḥ / (5.1) Par.?
nāradaḥ prāha haryaśvāndakṣaputrānsamāgatān // (5.2) Par.?
bhuvaḥ pramāṇaṃ sarvatra jñātvordhvam adha eva ca / (6.1) Par.?
tataḥ sṛṣṭiṃ viśeṣeṇa kurudhvamṛṣisattamāḥ // (6.2) Par.?
te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśam / (7.1) Par.?
adyāpi na nivartante samudrādiva sindhavaḥ // (7.2) Par.?
haryaśveṣu pranaṣṭeṣu punardakṣaḥ prajāpatiḥ / (8.1) Par.?
vairiṇyāmeva putrāṇāṃ sahasramasṛjatprabhuḥ // (8.2) Par.?
śabalā nāma te viprāḥ sametāḥ sṛṣṭihetavaḥ / (9.1) Par.?
nārado'nugatānprāha punastānpūrvavatsa tān // (9.2) Par.?
bhuvaḥ pramāṇaṃ sarvatra jñātvā bhrātṝn atho punaḥ / (10.1) Par.?
āgatya cātha sṛṣṭiṃ ca kariṣyatha viśeṣataḥ // (10.2) Par.?
te 'pi tenaiva mārgeṇa jagmurbhrātṛpathā tadā / (11.1) Par.?
tataḥ prabhṛti na bhrātuḥ kanīyānmārgam icchati / (11.2) Par.?
anviṣyanduḥkhamāpnoti tena tatparivarjayet // (11.3) Par.?
tatasteṣu vinaṣṭeṣu ṣaṣṭiṃ kanyāḥ prajāpatiḥ / (12.1) Par.?
vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastathā // (12.2) Par.?
prādātsa daśa dharmāya kaśyapāya trayodaśa / (13.1) Par.?
saptaviṃśatiṃ somāya catasro'riṣṭanemaye // (13.2) Par.?
dve caiva bhṛguputrāya dve kṛśāśvāya dhīmate / (14.1) Par.?
dve caivāṅgirase tadvattāsāṃ nāmāni vistarāt // (14.2) Par.?
śṛṇudhvaṃ devamātṝṇāṃ prajāvistāram āditaḥ / (15.1) Par.?
marutvatī vasur yāmī lambā bhānur arundhatī // (15.2) Par.?
saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī / (16.1) Par.?
dharmapatnyaḥ samākhyātāstāsāṃ putrān nibodhata // (16.2) Par.?
viśve devāstu viśvāyāḥ sādhyā sādhyānajījanat / (17.1) Par.?
marutvatyāṃ marutvanto vasos tu vasavastathā // (17.2) Par.?
bhānostu bhānavastadvanmuhūrtāyāṃ muhūrtakāḥ / (18.1) Par.?
lambāyāṃ ghoṣanāmāno nāgavīthī tu yāmijā // (18.2) Par.?
pṛthivītalasambhūtam arundhatyām ajāyata / (19.1) Par.?
saṃkalpāyāstu saṃkalpo vasusṛṣṭiṃ nibodhata // (19.2) Par.?
jyotiṣmantastu ye devā vyāpakāḥ sarvato diśam / (20.1) Par.?
vasavaste samākhyātāsteṣāṃ sargaṃ nibodhata // (20.2) Par.?
āpo dhruvaśca somaśca dharaścaivānilo'nalaḥ / (21.1) Par.?
pratyūṣaśca prabhāsaśca vasavo'ṣṭau prakīrtitāḥ // (21.2) Par.?
āpasya putrāś catvāraḥ śānto vai daṇḍa eva ca / (22.1) Par.?
śāmbo'tha maṇivaktraśca yajñarakṣādhikāriṇaḥ // (22.2) Par.?
dhruvasya kālaḥ putrastu varcāḥ somādajāyata / (23.1) Par.?
draviṇo havyavāhaśca dharaputrāv ubhau smṛtau // (23.2) Par.?
kalyāṇinyāṃ tataḥ prāṇo ramaṇaḥ śiśiro'pi ca / (24.1) Par.?
manoharā dharātputrānavāpātha hareḥ sutā // (24.2) Par.?
śivā manojavaṃ putramavijñātagatiṃ tathā / (25.1) Par.?
avāpa cānalāt putrāv agniprāyaguṇau punaḥ // (25.2) Par.?
agniputraḥ kumārastu śarastambe vyajāyata / (26.1) Par.?
tasya śākho viśākhaśca naigameyaś ca pṛṣṭhajāḥ // (26.2) Par.?
apatyaṃ kṛttikānāṃ tu kārttikeyas tataḥ smṛtaḥ / (27.1) Par.?
pratyūṣasa ṛṣiḥ putro vibhur nāmnātha devalaḥ / (27.2) Par.?
viśvakarmā prabhāsasya putraḥ śilpī prajāpatiḥ // (27.3) Par.?
prāsādabhavanodyānapratimābhūṣaṇādiṣu / (28.1) Par.?
taḍāgārāmakūpeṣu smṛtaḥ so 'maravardhakiḥ // (28.2) Par.?
ajaikapādahirbudhnyo virūpākṣo'tha raivataḥ / (29.1) Par.?
haraśca bahurūpaśca tryambakaśca sureśvaraḥ // (29.2) Par.?
sāvitraśca jayantaśca pinākī cāparājitaḥ / (30.1) Par.?
ete rudrāḥ samākhyātā ekādaśa gaṇeśvarāḥ // (30.2) Par.?
eteṣāṃ mānasānāṃ tu triśūlavaradhāriṇām / (31.1) Par.?
koṭayaścaturaśītis tatputrāś cākṣayā matāḥ // (31.2) Par.?
dikṣu sarvāsu ye rakṣāṃ prakurvanti gaṇeśvarāḥ / (32.1) Par.?
putrapautrasutāścaite surabhīgarbhasambhavāḥ // (32.2) Par.?
Duration=0.10473489761353 secs.