Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2116
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakān / (1.1) Par.?
aditirditirdanuścaiva ariṣṭā surasā tathā // (1.2) Par.?
surabhir vinatā tadvattāmrā krodhavaśā irā / (2.1) Par.?
kadrūrviśvā munis tadvat tāsāṃ putrān nibodhata // (2.2) Par.?
tuṣitā nāma ye devāścākṣuṣasyāntare manoḥ / (3.1) Par.?
vaivasvate'ntare caite ādityā dvādaśa smṛtāḥ // (3.2) Par.?
indro dhātā bhagas tvaṣṭā mitro'tha varuṇo yamaḥ / (4.1) Par.?
vivasvānsavitā pūṣā aṃśumān viṣṇur eva ca // (4.2) Par.?
ete sahasrakiraṇā ādityā dvādaśa smṛtāḥ / (5.1) Par.?
mārīcātkaśyapādāpa putrānaditiruttamān // (5.2) Par.?
bhṛśāśvasya ṛṣeḥ putrā devapraharaṇāḥ smṛtāḥ / (6.1) Par.?
ete devagaṇā viprāḥ pratimanvantareṣu ca // (6.2) Par.?
utpadyante pralīyante kalpe kalpe tathaiva ca / (7.1) Par.?
ditiḥ putradvayaṃ lebhe kaśyapād iti naḥ śrutam // (7.2) Par.?
hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca / (8.1) Par.?
hiraṇyakaśipostadvajjātaṃ putracatuṣṭayam // (8.2) Par.?
prahlādaś cānuhlādaśca saṃhlādo hlāda eva ca / (9.1) Par.?
prahlādaputra āyuṣmān śibir bāṣkala eva ca // (9.2) Par.?
virocanaś caturthaśca sa baliṃ putramāptavān / (10.1) Par.?
baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ tato dvijāḥ // (10.2) Par.?
dhṛtarāṣṭras tathā sūryaścandraścandrāṃśutāpanaḥ / (11.1) Par.?
nikumbhanābho gurvakṣaḥ kukṣibhīmo vibhīṣaṇaḥ // (11.2) Par.?
evamādyās tu bahavo bāṇajyeṣṭhā guṇādhikāḥ / (12.1) Par.?
bāṇaḥ sahasrabāhuś ca sarvāstragaṇasaṃyutaḥ // (12.2) Par.?
tapasā toṣito yasya pure vasati śūlabhṛt / (13.1) Par.?
mahākālatvam agamatsāmyaṃ yaśca pinākinaḥ // (13.2) Par.?
hiraṇyākṣasya putro 'bhūd ulūkaḥ śakunistathā / (14.1) Par.?
bhūtasaṃtāpanaś caiva mahānābhastathaiva ca // (14.2) Par.?
etebhyaḥ putrapautrāṇāṃ koṭayaḥ saptasaptatiḥ / (15.1) Par.?
mahābalā mahākāyā nānārūpā mahaujasaḥ // (15.2) Par.?
danuḥ putraśataṃ lebhe kaśyapād baladarpitam / (16.1) Par.?
vipracittiḥ pradhāno'bhūdyeṣāṃ madhye mahābalaḥ // (16.2) Par.?
dvimūrdhā śakuniścaiva tathā śaṅkuśirodharaḥ / (17.1) Par.?
ayomukhaḥ śambaraś ca kapiśo nāmatastathā // (17.2) Par.?
mārīcir meghavāṃścaiva irā garbhaśirās tathā / (18.1) Par.?
vidrāvaṇaśca ketuśca ketuvīryaḥ śatahradaḥ // (18.2) Par.?
indrajit saptajiccaiva vajranābhastathaiva ca / (19.1) Par.?
ekacakro mahābāhur vajrākṣas tārakas tathā // (19.2) Par.?
asilomā pulomā ca bindurbāṇo mahāsuraḥ / (20.1) Par.?
svarbhānurvṛṣaparvā ca evamādyā danoḥ sutāḥ // (20.2) Par.?
svarbhānostu prabhā kanyā śacī caiva pulomajā / (21.1) Par.?
upadānavī mayasyāsīt tathā mandodarī kuhūḥ // (21.2) Par.?
śarmiṣṭhā sundarī caiva candrā ca vṛṣaparvaṇaḥ / (22.1) Par.?
pulomā kālakā caiva vaiśvānarasute hi te // (22.2) Par.?
bahvapatye mahāsattve mārīcasya parigrahe / (23.1) Par.?
tayoḥ ṣaṣṭisahasrāṇi dānavānāmabhūtpurā // (23.2) Par.?
paulomānkālakeyāṃśca mārīco 'janayatpurā / (24.1) Par.?
avadhyā ye 'marāṇāṃ vai hiraṇyapuravāsinaḥ // (24.2) Par.?
caturmukhāllabdhavarāste hatā vijayena tu / (25.1) Par.?
vipracittiḥ saiṃhikeyān siṃhikāyām ajījanat // (25.2) Par.?
hiraṇyakaśiporye vai bhāgineyās trayodaśa / (26.1) Par.?
vyaṃsaḥ kalpaśca rājendra nalo vātāpireva ca // (26.2) Par.?
ilvalo namuciścaiva śvasṛpaś cājanas tathā / (27.1) Par.?
narakaḥ kālanābhaśca saramāṇas tathaiva ca // (27.2) Par.?
kālavīyeś ca vikhyāto danuvaṃśavivardhanāḥ / (28.1) Par.?
saṃhrādasya tu daityasya nivātakavacāḥ smṛtāḥ // (28.2) Par.?
avadhyāḥ sarvadevānāṃ gandharvoragarakṣasām / (29.1) Par.?
ye hatā bhargam āśritya tv arjunena raṇājire // (29.2) Par.?
ṣaṭkanyā janayāmāsa tāmrā mārīcabījataḥ / (30.1) Par.?
śukī śyenī ca bhāsī ca sugrīvī gṛdhrikā śuciḥ // (30.2) Par.?
śukī śukānulūkāṃśca janayāmāsa dharmataḥ / (31.1) Par.?
śyenī śyenāṃstathā bhāsī kurarānapyajījanat // (31.2) Par.?
gṛdhrī gṛdhrānkapotāṃśca pārāvatavihaṃgamān / (32.1) Par.?
haṃsasārasakrauñcāṃś ca plavāñchucirajījanat // (32.2) Par.?
ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat / (33.1) Par.?
eṣa tāmrānvayaḥ prokto vinatāyāṃ nibodhata // (33.2) Par.?
garuḍaḥ patatāṃ nātho 'ruṇaśca patatriṇām / (34.1) Par.?
saudāmanī tathā kanyā yeyaṃ nabhasi viśrutā // (34.2) Par.?
sampātiś ca jaṭāyuśca aruṇasya sutāv ubhau / (35.1) Par.?
sampātiputro babhruśca śīghragaścāpi viśrutaḥ // (35.2) Par.?
jaṭāyuṣaḥ karṇikāraḥ śatagāmī ca viśrutau / (36.1) Par.?
sāraso rajjuvālaśca bheruṇḍaścāpi tatsutāḥ // (36.2) Par.?
teṣāmanantamabhavatpakṣiṇāṃ putrapautrakam / (37.1) Par.?
surasāyāḥ sahasraṃ tu sarpāṇām abhavatpurā // (37.2) Par.?
sahasraśirasāṃ kadrūḥ sahasraṃ cāpi suvrata / (38.1) Par.?
pradhānāsteṣu vikhyātāḥ ṣaḍviṃśatir ariṃdama // (38.2) Par.?
śeṣavāsukikarkoṭaśaṅkhairāvatakambalāḥ / (39.1) Par.?
dhanaṃjayamahānīlapadmāśvataratakṣakāḥ // (39.2) Par.?
elāpattramahāpadmadhṛtarāṣṭrabalāhakāḥ / (40.1) Par.?
śaṅkhapālamahāśaṅkhapuṣpadaṃṣṭraśubhānanāḥ // (40.2) Par.?
śaṅkuromā ca bahulo vāmanaḥ pāṇinastathā / (41.1) Par.?
kapilo durmukhaścāpi patañjaliriti smṛtāḥ // (41.2) Par.?
eṣāmanantamabhavatsarveṣāṃ putrapautrakam / (42.1) Par.?
prāyaśo yatpurā dagdhaṃ janamejayamandire // (42.2) Par.?
rakṣogaṇaṃ krodhavaśā svanāmānam ajījanat / (43.1) Par.?
daṃṣṭriṇāṃ niyutaṃ teṣāṃ bhīmasenādagātkṣayam // (43.2) Par.?
rudrāṇāṃ ca gaṇaṃ tadvad gomahiṣyo varāṅganāḥ / (44.1) Par.?
surabhirjanayāmāsa kaśyapātsaṃyatavratā // (44.2) Par.?
munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā / (45.1) Par.?
tathā kiṃnaragandharvān ariṣṭājanayad bahūn // (45.2) Par.?
tṛṇavṛkṣalatāgulmamirā sarvam ajījanat / (46.1) Par.?
viśvā tu yakṣarakṣāṃsi janayāmāsa koṭiśaḥ // (46.2) Par.?
tata ekonapañcāśanmarutaḥ kaśyapādditiḥ / (47.1) Par.?
janayāmāsa dharmajñānsarvānamaravallabhān // (47.2) Par.?
Duration=0.14846897125244 secs.