Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2177
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
diteḥ putrāḥ kathaṃ jātā maruto devavallabhāḥ / (1.2) Par.?
devairjagmuśca sāpatnaiḥ kasmātte sakhyamuttamam // (1.3) Par.?
sūta uvāca / (2.1) Par.?
purā devāsure yuddhe hṛteṣu hariṇā suraiḥ / (2.2) Par.?
putrapautreṣu śokārtā gatvā bhūlokamuttamam // (2.3) Par.?
syamantapañcake kṣetre sarasvatyāstaṭe śubhe / (3.1) Par.?
bhartur ārādhanaparā tapa ugraṃ cacāra ha // (3.2) Par.?
tadā ditir daityamātā ṛṣirūpeṇa suvratā / (4.1) Par.?
phalāhārā tapas tepe kṛcchraṃ cāndrāyaṇādikam // (4.2) Par.?
yāvadvarṣaśataṃ sāgraṃ jarāśokasamākulā / (5.1) Par.?
tataḥ sā tapasā taptā vasiṣṭhādīnapṛcchata // (5.2) Par.?
kathayantu bhavanto me putraśokavināśanam / (6.1) Par.?
vrataṃ saubhāgyaphaladam ihaloke paratra ca // (6.2) Par.?
ūcur vasiṣṭhapramukhā madanadvādaśīvratam / (7.1) Par.?
yasyāḥ prabhāvādabhavatsutaśokavivarjitā // (7.2) Par.?
ṛṣaya ūcuḥ / (8.1) Par.?
śrotumicchāmahe sūta madanadvādaśīvratam / (8.2) Par.?
sutānekonapañcāśadyena lebhe ditiḥ punaḥ // (8.3) Par.?
sūta uvāca / (9.1) Par.?
yadvasiṣṭhādibhiḥ pūrvaṃ diteḥ kathitamuttamam / (9.2) Par.?
vistareṇa tadevedaṃ matsakāśānnibodhata // (9.3) Par.?
caitre māsi site pakṣe dvādaśyāṃ niyatavrataḥ / (10.1) Par.?
sthāpayedavraṇaṃ kumbhaṃ sitataṇḍulapūritam // (10.2) Par.?
nānāphalayutaṃ tadvadikṣudaṇḍasamanvitam / (11.1) Par.?
sitavastrayugacchannaṃ sitacandanacarcitam // (11.2) Par.?
nānābhakṣyasamopetaṃ sahiraṇyaṃ tu śaktitaḥ / (12.1) Par.?
tāmrapātraṃ guḍopetaṃ tasyopari niveśayet // (12.2) Par.?
tasmādupari kāmaṃ tu kadalīdalasaṃsthitam / (13.1) Par.?
kuryāccharkarayopetāṃ ratiṃ tasya ca vāmataḥ // (13.2) Par.?
gandhaṃ dhūpaṃ tato dadyādgītaṃ vādyaṃ ca kārayet / (14.1) Par.?
tadabhāve kathāṃ kuryātkāmakeśavayornaraḥ // (14.2) Par.?
kāmanāmnā harerarcāṃ snāpayedgandhavāriṇā / (15.1) Par.?
śuklapuṣpākṣatatilair arcayenmadhusūdanam // (15.2) Par.?
kāmāya pādau sampūjya jaṅghe saubhāgyadāya ca / (16.1) Par.?
ūrū smarāyeti punarmanmathāyeti vai kaṭim // (16.2) Par.?
svacchodarāyetyudaramanaṅgāyetyuro hareḥ / (17.1) Par.?
mukhaṃ padmamukhāyeti bāhū pañcaśarāya vai // (17.2) Par.?
namaḥ sarvātmane maulim arcayediti keśavam / (18.1) Par.?
tataḥ prabhāte taṃ kumbhaṃ brāhmaṇāya nivedayet // (18.2) Par.?
brāhmaṇānbhojayedbhaktyā svayaṃ ca lavaṇādṛte / (19.1) Par.?
bhuktyā tu dakṣiṇāṃ dadyādimaṃ mantramudīrayet // (19.2) Par.?
prīyatām atra bhagavānkāmarūpī janārdanaḥ / (20.1) Par.?
hṛdaye sarvabhūtānāṃ ya ānando'bhidhīyate // (20.2) Par.?
anena vidhinā sarvaṃ māsi māsi vrataṃ caret / (21.1) Par.?
upavāsī trayodaśyāmarcayedviṣṇumavyayam // (21.2) Par.?
phalamekaṃ ca saṃprāśya dvādaśyāṃ bhūtale svapet / (22.1) Par.?
tatastrayodaśe māsi dhṛtadhenusamanvitām // (22.2) Par.?
śayyāṃ dadyādanaṅgāya sarvopaskarasaṃyutām / (23.1) Par.?
kāñcanaṃ kāmadevaṃ ca śuklāṃ gāṃ ca payasvinīm // (23.2) Par.?
vāsobhir dvijadāmpatyaṃ pūjyaṃ śaktyā vibhūṣaṇaiḥ / (24.1) Par.?
śayyāgandhādikaṃ dadyāt prīyatām ityudīrayet // (24.2) Par.?
homaḥ śuklatilaiḥ kāryaḥ kāmanāmāni kīrtayet / (25.1) Par.?
gavyena haviṣā tadvatpāyasena ca dharmavit // (25.2) Par.?
viprebhyo bhojanaṃ dadyādvittaśāṭhyaṃ vivarjayet / (26.1) Par.?
ikṣudaṇḍānatho dadyāt puṣpamālāś ca śaktitaḥ // (26.2) Par.?
yaḥ kuryād vidhinānena madanadvādaśīmimām / (27.1) Par.?
sa sarvapāpanirmuktaḥ prāpnoti harisāmyatām // (27.2) Par.?
ihaloke varān putrān saubhāgyaphalam aśnute / (28.1) Par.?
yaḥ smaraḥ saṃsmṛto viṣṇur ānandātmā maheśvaraḥ // (28.2) Par.?
sukhārthī kāmarūpeṇa smaredaṅgajamīśvaram / (29.1) Par.?
etacchrutvā cakārāsau ditiḥ sarvamaśeṣataḥ // (29.2) Par.?
kaśyapo vratamāhātmyādāgatya parayā mudā / (30.1) Par.?
cakāra karkaśāṃ bhūyo rūpayauvanaśālinīm // (30.2) Par.?
varair āchandayāmāsa sā tu vavre tato varam / (31.1) Par.?
putraṃ śakravadhārthāya samartham amitaujasam // (31.2) Par.?
varayāmi mahātmānaṃ sarvāmaraniṣūdanam / (32.1) Par.?
uvāca kaśyapo vākyamindrahantāram ūrjitam // (32.2) Par.?
pradāsyāmyahameveha kiṃ tv etat kriyatāṃ śubhe / (33.1) Par.?
āpastambaḥ karotviṣṭiṃ putrīyāmadya suvrate // (33.2) Par.?
vidhāsyāmi tato garbhamindraśatruniṣūdanam / (34.1) Par.?
āpastambastataścakre putreṣṭiṃ draviṇādhikām // (34.2) Par.?
indraśatrur bhavasveti juhāva ca savistaram / (35.1) Par.?
devā mumudire daityā vimukhāḥ syuśca dānavāḥ // (35.2) Par.?
dityāṃ garbham athādhatta kaśyapaḥ prāha tāṃ punaḥ / (36.1) Par.?
tvayā yatno vidhātavyo hy asmingarbhe varānane // (36.2) Par.?
saṃvatsaraśataṃ tv ekamasminn eva tapovane / (37.1) Par.?
saṃkhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini // (37.2) Par.?
na sthātavyaṃ na gantavyaṃ vṛkṣamūleṣu sarvadā / (38.1) Par.?
nopaskareṣūpaviśenmusalolūkhalādiṣu // (38.2) Par.?
jale ca nāvagāheta śūnyāgāraṃ ca varjayet / (39.1) Par.?
valmīkāyāṃ na tiṣṭheta na codvignamanā bhavet // (39.2) Par.?
vilikhenna nakhairbhūmiṃ nāṅgāreṇa na bhasmanā / (40.1) Par.?
na śayāluḥ sadā tiṣṭhedvyāyāmaṃ ca vivarjayet // (40.2) Par.?
na tuṣāṅgārabhasmāsthikapāleṣu samāviśet / (41.1) Par.?
varjayetkalahaṃ lokairgātrabhaṅgaṃ tathaiva ca // (41.2) Par.?
na muktakeśā tiṣṭheta nāśuciḥ syātkadācana / (42.1) Par.?
na śayītottaraśirā na cāparaśirāḥ kvacit // (42.2) Par.?
na vastrahīnā nodvignā na cārdracaraṇā satī / (43.1) Par.?
nāmaṅgalyāṃ vadedvācaṃ na ca hāsyādhikā bhavet // (43.2) Par.?
kuryāttu guruśuśrūṣāṃ nityaṃ māṅgalyatatparā / (44.1) Par.?
sarvauṣadhībhiḥ koṣṇena vāriṇā snānamācaret // (44.2) Par.?
kṛtarakṣā subhūṣā ca vāstupūjanatatparā / (45.1) Par.?
tiṣṭhetprasannavadanā bhartuḥ priyahite ratā // (45.2) Par.?
dānaśīlā tṛtīyāyāṃ pārvaṇyaṃ naktamācaret / (46.1) Par.?
itivṛttā bhavennārī viśeṣeṇa tu garbhiṇī // (46.2) Par.?
yastu tasyā bhavetputraḥ śīlāyurvṛddhisaṃyutaḥ / (47.1) Par.?
anyathā garbhapatanamavāpnoti na saṃśayaḥ // (47.2) Par.?
tasmāttvamanayā vṛttyā garbhe'sminyatnamācara / (48.1) Par.?
svastyastu te gamiṣyāmi tathetyuktastayā punaḥ // (48.2) Par.?
paśyatāṃ sarvabhūtānāṃ tatraivāntaradhīyata / (49.1) Par.?
tataḥ sā kaśyapoktena vidhinā samatiṣṭhata // (49.2) Par.?
atha bhītastathendro'pi diteḥ pārśvamupāgamat / (50.1) Par.?
vihāya devasadanaṃ tacchuśrūṣuravasthitaḥ // (50.2) Par.?
diteśchidrāntaraprepsurabhavatpākaśāsanaḥ / (51.1) Par.?
vinīto 'bhavad avyagraḥ praśāntavadano bahiḥ // (51.2) Par.?
ajānan kila tatkāryamātmanaḥ śubhamācaran / (52.1) Par.?
tato varṣaśatānte sā nyūne tu divasais tribhiḥ // (52.2) Par.?
mene kṛtārthamātmānaṃ prītyā vismitamānasā / (53.1) Par.?
akṛtvā pādayoḥ śaucaṃ prasuptā muktamūrdhajā // (53.2) Par.?
nidrābharasamākrāntā divāparaśirāḥ kvacit / (54.1) Par.?
tatastadantaraṃ labdhvā praviṣṭastu śacīpatiḥ // (54.2) Par.?
vajreṇa saptadhā cakre taṃ garbhaṃ tridaśādhipaḥ / (55.1) Par.?
tataḥ saptaiva te jātāḥ kumārāḥ sūryavarcasaḥ // (55.2) Par.?
rudantaḥ sapta te bālā niṣiddhā giridāriṇā / (56.1) Par.?
bhūyo 'pi rudataścaitānekaikaṃ saptadhā hariḥ // (56.2) Par.?
cicheda vṛtrahantā vai punastadudare sthitaḥ / (57.1) Par.?
evamekonapañcāśadbhūtvā te rurudurbhṛśam // (57.2) Par.?
indro nivārayāmāsa māṃ rodiṣṭa punaḥ punaḥ / (58.1) Par.?
tataḥ sa cintayāmāsa kimetaditi vṛtrahā // (58.2) Par.?
dharmasya kasya māhātmyātpunaḥ saṃjīvitāstvamī / (59.1) Par.?
viditvā dhyānayogena madanadvādaśīphalam // (59.2) Par.?
nūnam etat pariṇatam adhunā kṛṣṇapūjanāt / (60.1) Par.?
vajreṇāpi hatāḥ santo na vināśam avāpnuyuḥ // (60.2) Par.?
eko 'pyanekatāmāpa yasmādudarago'pyalam / (61.1) Par.?
avadhyā nūnamete vai tasmāddevā bhavantviti // (61.2) Par.?
yasmānmā rudatetyuktā rudanto garbhasaṃsthitāḥ / (62.1) Par.?
maruto nāma te nāmnā bhavantu makhabhāginaḥ // (62.2) Par.?
tataḥ prasādya deveśaḥ kṣamasveti ditiṃ punaḥ / (63.1) Par.?
arthaśāstraṃ samāsthāya mayaitad duṣkṛtaṃ kṛtam // (63.2) Par.?
kṛtvā marudgaṇaṃ devaiḥ samānamamarādhipaḥ / (64.1) Par.?
ditiṃ vimānamāropya sasutām anayaddivam // (64.2) Par.?
yajñabhāgabhujo jātā marutaste tato dvijāḥ / (65.1) Par.?
na jagmuraikyamasurairataste suravallabhāḥ // (65.2) Par.?
Duration=0.31032395362854 secs.