Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pṛthu and the Earth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2193
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
bahubhir dhāriṇī bhuktā bhūpālaiḥ śrūyate purā / (1.2) Par.?
pārthivāḥ pṛthivīyogāt pṛthivī kasya yogataḥ // (1.3) Par.?
kimarthaṃ ca kṛtā saṃjñā bhūmeḥ kiṃ pāribhāṣikī / (2.1) Par.?
gaur itīyaṃ ca vikhyātā sūta kasmād bravīhi naḥ // (2.2) Par.?
sūta uvāca / (3.1) Par.?
vaṃśe svāyambhuvasyāsīd aṅgo nāma prajāpatiḥ / (3.2) Par.?
mṛtyostu duhitā tena pariṇītā sudurmukhā // (3.3) Par.?
sunīthā nāma tasyāstu veno nāma sutaḥ purā / (4.1) Par.?
adharmanirataścāsīd balavān vasudhādhipaḥ // (4.2) Par.?
loke 'pyadharmakṛjjātaḥ parabhāryāpahārakaḥ / (5.1) Par.?
dharmācārasya siddhyarthaṃ jagato'tha maharṣibhiḥ // (5.2) Par.?
anunīto'pi na dadāv anujñāṃ sa yadā tataḥ / (6.1) Par.?
śāpena mārayitvainam arājakabhayārditāḥ // (6.2) Par.?
mamanthur brāhmaṇāstasya balāddehamakalmaṣāḥ / (7.1) Par.?
tatkāyānmathyamānāttu nipeturmlecchajātayaḥ // (7.2) Par.?
śarīre māturaṃśena kṛṣṇāñjanasamaprabhāḥ / (8.1) Par.?
pituraṃśasya cāṃśena dhārmiko dharmacāriṇaḥ // (8.2) Par.?
utpanno dakṣiṇāddhastāt sadhanuḥ saśaro gadī / (9.1) Par.?
divyatejomayavapuḥ saratnakavacāṅgadaḥ // (9.2) Par.?
pṛthorevābhavadyatnāt tataḥ pṛthurajāyata / (10.1) Par.?
sa viprairabhiṣikto'pi tapaḥ kṛtvā sudāruṇam // (10.2) Par.?
viṣṇorvareṇa sarvasya prabhutvam agamat punaḥ / (11.1) Par.?
niḥsvādhyāyavaṣaṭkāraṃ nirdharmaṃ vīkṣya bhūtalam // (11.2) Par.?
dagdhumevodyataḥ kopācchareṇāmitavikramaḥ / (12.1) Par.?
tato gorūpam āsthāya bhūḥ palāyitum udyatā // (12.2) Par.?
pṛṣṭhato'nugatastasyāḥ pṛthurdīptaśarāsanaḥ / (13.1) Par.?
tataḥ sthitvaikadeśe tu kiṃ karomīti cābravīt // (13.2) Par.?
pṛthur apyavadad vākyam īpsitaṃ dehi suvrate / (14.1) Par.?
sarvasya jagataḥ śīghraṃ sthāvarasya carasya ca // (14.2) Par.?
tathaiva sābravīd bhūmir dudoha sa narādhipaḥ / (15.1) Par.?
svake pāṇau pṛthurvatsaṃ kṛtvā svāyambhuvaṃ manum // (15.2) Par.?
tadannamabhavacchuddhaṃ prajā jīvanti yena vai / (16.1) Par.?
tatastu ṛṣibhirdugdhā vatsaḥ somastadābhavat // (16.2) Par.?
dogdhā bṛhaspatirabhūt pātraṃ vedas tapo rasaḥ / (17.1) Par.?
devaiśca vasudhā dugdhā dogdhā mitrastadābhavat // (17.2) Par.?
indro vatsaḥ samabhavat kṣīramūrjaskaraṃ balam / (18.1) Par.?
devānāṃ kāñcanaṃ pātraṃ pitṝṇāṃ rājataṃ tathā // (18.2) Par.?
antakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ / (19.1) Par.?
alābupātraṃ nāgānāṃ takṣako vatsako 'bhavat // (19.2) Par.?
viṣaṃ kṣīraṃ tato dogdhā dhṛtarāṣṭro 'bhavatpunaḥ / (20.1) Par.?
asurairapi dugdheyamāyase śakrapīḍinīm // (20.2) Par.?
pātre māyām abhūd vatsaḥ prāhlādis tu virocanaḥ / (21.1) Par.?
dogdhā dvimūrdhā tatrāsīnmāyā yena pravartitā // (21.2) Par.?
yakṣaiśca vasudhā dugdhā purāntardhānam īpsubhiḥ / (22.1) Par.?
kṛtvā vaiśravaṇaṃ vatsamāmapātre mahīpate // (22.2) Par.?
pretarakṣogaṇairdugdhā dharā rudhiramulbaṇam / (23.1) Par.?
raupyanābho'bhavaddogdhā sumālī vatsa eva tu // (23.2) Par.?
gandharvaiśca purā dugdhā vasudhā sāpsarogaṇaiḥ / (24.1) Par.?
vatsaṃ caitrarathaṃ kṛtvā gandhānpadmadale tathā // (24.2) Par.?
dogdhā vararucirnāma nāṭyavedasya pāragaḥ / (25.1) Par.?
giribhirvasudhā dugdhā ratnāni vividhāni ca // (25.2) Par.?
auṣadhāni ca divyāni dogdhā merur mahācalaḥ / (26.1) Par.?
vatso 'bhūddhimavāṃs tatra pātraṃ śailamayaṃ punaḥ // (26.2) Par.?
vṛkṣaiśca vasudhā dugdhā kṣīraṃ chinnaprarohaṇam / (27.1) Par.?
pālāśapātre dogdhā tu śālaḥ puṣpalatākulaḥ // (27.2) Par.?
plakṣo'bhavattato vatsaḥ sarvavṛkṣo dhanādhipaḥ / (28.1) Par.?
evamanyaiśca vasudhā tadā dugdhā yathepsitam // (28.2) Par.?
āyur dhanāni saukhyaṃ ca pṛthau rājyaṃ praśāsati / (29.1) Par.?
na daridrastadā kaścinna rogī na ca pāpakṛt // (29.2) Par.?
nopasargabhayaṃ kiṃcitpṛthau rājani śāsati / (30.1) Par.?
nityaṃ pramuditā lokā duḥkhaśokavivarjitāḥ // (30.2) Par.?
dhanuṣkoṭyā ca śailendrānutsārya sa mahābalaḥ / (31.1) Par.?
bhuvastalaṃ samaṃ cakre lokānāṃ hitakāmyayā // (31.2) Par.?
na puragrāmadurgāṇi na cāyudhadharā narāḥ / (32.1) Par.?
kṣayātiśayaduḥkhaṃ ca nārthaśāstrasya cādaraḥ // (32.2) Par.?
dhairyavāsanā lokāḥ pṛthau rājyaṃ praśāsati / (33.1) Par.?
kathitāni ca pātrāṇi yatkṣīraṃ ca mayā tava // (33.2) Par.?
yeṣāṃ yatra rucistattaddeyaṃ tebhyo vijānatā / (34.1) Par.?
yajñaśrāddheṣu sarveṣu mayā tubhyaṃ niveditam // (34.2) Par.?
duhitṛtvaṃ gatā yasmāt pṛthordharmavato mahī / (35.1) Par.?
tadānurāgayogācca pṛthivī viśrutā budhaiḥ // (35.2) Par.?
Duration=0.11416101455688 secs.