Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2206
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
ādityavaṃśamakhilaṃ vada sūta yathākramam / (1.2) Par.?
somavaṃśaṃ ca tattvajña yathāvadvaktumarhasi // (1.3) Par.?
sūta uvāca / (2.1) Par.?
vivasvānkaśyapāt pūrvam adityāmabhavat sutaḥ / (2.2) Par.?
tasya patnītrayaṃ tadvat saṃjñā rājñī prabhā tathā // (2.3) Par.?
raivatasya sutā rājñī revataṃ suṣuve sutam / (3.1) Par.?
prabhā prabhātaṃ suṣuve tvāṣṭrī saṃjñā tathā manum // (3.2) Par.?
yamaśca yamunā caiva yamalau tu babhūvatuḥ / (4.1) Par.?
tatastejomayaṃ rūpamasahantī vivasvataḥ // (4.2) Par.?
nārīmutpādayāmāsa svaśarīrādaninditām / (5.1) Par.?
tvāṣṭrī svarūparūpeṇa nāmnā chāyeti bhāminī // (5.2) Par.?
purataḥ saṃsthitāṃ dṛṣṭvā saṃjñā tāṃ pratyabhāṣata / (6.1) Par.?
chāye taṃ bhaja bhartāramasmadīyaṃ varānane // (6.2) Par.?
apatyāni madīyāni mātṛsnehena pālaya / (7.1) Par.?
tathetyuktvā tu sā devamagamat kvāpi suvratā // (7.2) Par.?
kāmayāmāsa devo'pi saṃjñeyamiti cādarāt / (8.1) Par.?
janayāmāsa tasyāṃ tu putraṃ ca manurūpiṇam // (8.2) Par.?
savarṇatvācca sāvarṇirmanorvaivasvatasya ca / (9.1) Par.?
tataḥ śaniṃ ca tapatīṃ viṣṭiṃ caiva krameṇa tu // (9.2) Par.?
chāyāyāṃ janayāmāsa saṃjñeyamiti bhāskaraḥ / (10.1) Par.?
chāyā svaputre 'bhyadhikaṃ snehaṃ cakre manau tathā // (10.2) Par.?
pūrvo manustu cakṣāma na yamaḥ krodhamūrchitaḥ / (11.1) Par.?
saṃtarjayāmāsa tadā pādamudyamya dakṣiṇam // (11.2) Par.?
śaśāpa ca yamaṃ chāyā sakṣataḥ kṛmisaṃyutaḥ / (12.1) Par.?
pādo'yameko bhavitā pūyaśoṇitavisravaḥ // (12.2) Par.?
nivedayāmāsa pituryamaḥ śāpādamarṣitaḥ / (13.1) Par.?
niṣkāraṇamahaṃ śapto mātrā deva sakopayā // (13.2) Par.?
bālabhāvānmayā kiṃcid udyataś caraṇaḥ sakṛt / (14.1) Par.?
manunā vāryamāṇāpi mama śāpam adād vibho // (14.2) Par.?
prāyo na mātā sāsmākaṃ śāpenāhaṃ yato hataḥ / (15.1) Par.?
devo'pyāha yamaṃ bhūyaḥ kiṃ karomi mahāmate // (15.2) Par.?
maurkhyātkasya na duḥkhaṃ syādathavā karmasaṃtatiḥ / (16.1) Par.?
anivāryā bhavasyāpi kā kathānyeṣu jantuṣu // (16.2) Par.?
kṛkavākurmayā datto yaḥ kṛmīnbhakṣayiṣyati / (17.1) Par.?
kledaṃ ca rudhiraṃ caiva vatsāyam apaneṣyati // (17.2) Par.?
evamuktastapastepe yamastīvraṃ mahāyaśāḥ / (18.1) Par.?
gokarṇatīrthe vairāgyāt phalapattrānilāśanaḥ // (18.2) Par.?
ārādhayanmahādevaṃ yāvadvarṣāyutāyutam / (19.1) Par.?
varaṃ prādānmahādevaḥ saṃtuṣṭaḥ śūlabhṛttadā // (19.2) Par.?
vavre sa lokapālatvaṃ pitṛloke nṛpālayam / (20.1) Par.?
dharmādharmātmakasyāpi jagatastu parīkṣaṇam // (20.2) Par.?
evaṃ sa lokapālatvamagamacchūlapāṇinaḥ / (21.1) Par.?
pitṝṇāṃ cādhipatyaṃ ca dharmādharmasya cānagha // (21.2) Par.?
vivasvānatha tajjñātvā saṃjñāyāḥ karmaceṣṭitam / (22.1) Par.?
tvaṣṭuḥ samīpamagamadācacakṣe ca roṣavān // (22.2) Par.?
tamuvāca tatastvaṣṭā sāntvapūrvaṃ dvijottamāḥ / (23.1) Par.?
tavāsahantī bhagavanmahastīvraṃ tamonudam // (23.2) Par.?
vaḍabārūpam āsthāya matsakāśam ihāgatā / (24.1) Par.?
nivāritā mayā sā nu tvayā caiva divākara // (24.2) Par.?
yasmād avijñātatayā matsakāśam ihāgatā / (25.1) Par.?
tasmānmadīyaṃ bhavanaṃ praveṣṭuṃ na tvamarhasi // (25.2) Par.?
evamuktā jagāmātha marudeśamaninditā / (26.1) Par.?
vaḍabārūpam āsthāya bhūtale sampratiṣṭhitā // (26.2) Par.?
tasmātprasādaṃ kuru me yadyanugrahabhāgaham / (27.1) Par.?
apaneṣyāmi te tejo yantre kṛtvā divākara // (27.2) Par.?
rūpaṃ tava kariṣyāmi lokānandakaraṃ prabho / (28.1) Par.?
tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram // (28.2) Par.?
pṛthakcakāra tattejaścakraṃ viṣṇor akalpayat / (29.1) Par.?
triśūlaṃ cāpi rudrasya vajramindrasya cādhikam // (29.2) Par.?
daityadānavasaṃhartuḥ sahasrakiraṇātmakam / (30.1) Par.?
rūpaṃ cāpratimaṃ cakre tvaṣṭā padbhyāmṛte mahat // (30.2) Par.?
na śaśākātha taddraṣṭuṃ pādarūpaṃ raveḥ punaḥ / (31.1) Par.?
arcāsvapi tataḥ pādau na kaścitkārayet kvacit // (31.2) Par.?
yaḥ karoti sa pāpiṣṭhāṃ gatimāpnoti ninditām / (32.1) Par.?
kuṣṭharogamavāpnoti loke'sminduḥkhasaṃyutaḥ // (32.2) Par.?
tasmācca dharmakāmārthī citreṣvāyataneṣu ca / (33.1) Par.?
na kvacitkārayetpādau devadevasya dhīmataḥ // (33.2) Par.?
tataḥ sa bhagavāngatvā bhūrlokam amarādhipaḥ / (34.1) Par.?
kāmayāmāsa kāmārto mukha eva divākaraḥ // (34.2) Par.?
aśvarūpeṇa mahatā tejasā ca samāvṛtaḥ / (35.1) Par.?
saṃjñā ca manasā kṣobham agamadbhayavihvalā // (35.2) Par.?
nāsāpuṭābhyāmutsṛṣṭaṃ paro 'yamiti śaṅkayā / (36.1) Par.?
tadretasas tato jātāv aśvināv iti niścitam // (36.2) Par.?
dasrau sutatvāt saṃjātau nāsatyau nāsikāgrataḥ / (37.1) Par.?
jñātvā cirācca taṃ devaṃ saṃtoṣam agamat param // (37.2) Par.?
vimānenāgamatsvargaṃ patyā saha mudānvitā / (38.1) Par.?
sāvarṇo 'pi manur merāv adyāpyāste tapodhanaḥ / (38.2) Par.?
śanistapobalādāpa grahasāmyaṃ tataḥ punaḥ // (38.3) Par.?
yamunā tapatī caiva punarnadyau babhūvatuḥ / (39.1) Par.?
viṣṭirghorātmikā tadvat kālatvena vyavasthitā // (39.2) Par.?
manor vaivasvatasyāsan daśa putrā mahābalāḥ / (40.1) Par.?
ilas tu prathamasteṣāṃ putreṣṭyāṃ samajāyata // (40.2) Par.?
ikṣvākuḥ kuśanābhaśca ariṣṭo dhṛṣṭa eva ca / (41.1) Par.?
nariṣyantaḥ karūṣaśca śaryātiśca mahābalāḥ / (41.2) Par.?
pṛṣadhraścātha nābhāgaḥ sarve te divyamānuṣāḥ // (41.3) Par.?
abhiṣicya manuḥ putram ilaṃ jyeṣṭhaṃ sa dhārmikaḥ / (42.1) Par.?
jagāma tapase bhūyaḥ sa mahendravanālayam // (42.2) Par.?
atha digjayasiddhyartham ilaḥ prāyānmahīm imām / (43.1) Par.?
bhramandvīpāni sarvāṇi kṣmābhṛtaḥ sampradharṣayan // (43.2) Par.?
jagāmopavanaṃ śambhor aśvākṛṣṭaḥ pratāpavān / (44.1) Par.?
kalpadrumalatākīrṇaṃ nāmnā śaravaṇaṃ mahat // (44.2) Par.?
ramate yatra deveśaḥ śambhuḥ somārdhaśekharaḥ / (45.1) Par.?
umayā samayastatra purā śaravaṇe kṛtaḥ // (45.2) Par.?
puṃnāma sattvaṃ yatkiṃcid āgamiṣyati te vane / (46.1) Par.?
strītvameṣyati tatsarvaṃ daśayojanamaṇḍale // (46.2) Par.?
ajñātasamayo rājā ilaḥ śaravaṇe purā / (47.1) Par.?
strītvamāpa viśann eva vaḍabātvaṃ hayastadā // (47.2) Par.?
puruṣatvaṃ hṛtaṃ sarvaṃ strīrūpe vismito nṛpaḥ / (48.1) Par.?
ileti sābhavannārī pīnonnataghanastanī // (48.2) Par.?
unnataśroṇijaghanā padmapattrāyatekṣaṇā / (49.1) Par.?
pūrṇenduvadanā tanvī vilāsollāsitekṣaṇā // (49.2) Par.?
mūlonnatāyatabhujā nīlakuñcitamūrdhajā / (50.1) Par.?
tanulomā sudaśanā mṛdugambhīrabhāṣiṇī // (50.2) Par.?
śyāmagaureṇa varṇena haṃsavāraṇagāminī / (51.1) Par.?
kārmukabhrūyugopetā tanutāmranakhāṅkurā // (51.2) Par.?
bhramantī ca vane tasmiṃś cintayāmāsa bhāminī / (52.1) Par.?
ko me pitāthavā bhrātā kā me mātā bhavediha // (52.2) Par.?
kasya bharturahaṃ dattā kiyadvatsyāmi bhūtale / (53.1) Par.?
cintayantīti dadṛśe somaputreṇa sāṅganā // (53.2) Par.?
ilā rūpasamākṣiptamanasā varavarṇinī / (54.1) Par.?
budhastadāptaye yatnamakarotkāmapīḍitaḥ // (54.2) Par.?
viśiṣṭākāravāndaṇḍī sakamaṇḍalupustakaḥ / (55.1) Par.?
veṇudaṇḍakṛtānekapavitrakagaṇatrikaḥ // (55.2) Par.?
dvijarūpaḥ śikhī brahmā nigadankarṇakuṇḍalaḥ / (56.1) Par.?
baṭubhiścānvito yuktaiḥ samitpuṣpakuśodakaiḥ // (56.2) Par.?
kilānviṣan vane tasminnājuhāva sa tāmilām / (57.1) Par.?
bahir vanasyāntaritaḥ kila pādapamaṇḍale // (57.2) Par.?
sasaṃbhramam akasmāt tāṃ sopālambham ivāvadat / (58.1) Par.?
tyaktvāgnihotraśuśrūṣāṃ kva gatā mandirānmama // (58.2) Par.?
iyaṃ vihāravelā te hy atikrāmati sāmpratam / (59.1) Par.?
ehyehi pṛthusuśroṇi saṃbhrāntā kena hetunā // (59.2) Par.?
iyaṃ sāyantanī velā vihārasyeha vartate / (60.1) Par.?
kṛtvopalepanaṃ puṣpair alaṃkuru gṛhaṃ mama // (60.2) Par.?
sā tv abravīd viramṛtāhaṃ sarvametattapodhana / (61.1) Par.?
ātmānaṃ tvāṃ ca bhartāraṃ kulaṃ ca vada me 'nagha // (61.2) Par.?
budhaḥ provāca tāṃ tanvīmilā tvaṃ varavarṇinī / (62.1) Par.?
ahaṃ ca kāmuko nāma bahuvidyo budhaḥ smṛtaḥ // (62.2) Par.?
tejasvinaḥ kule jātaḥ pitā me brāhmaṇādhipaḥ / (63.1) Par.?
iti sā tasya vacanātpraviṣṭā budhamandiram // (63.2) Par.?
stambhasamāyuktaṃ divyamāyāvinirmitam / (64.1) Par.?
ilā kṛtārthamātmānaṃ mene tadbhavanasthitā // (64.2) Par.?
aho vṛttamaho rūpamaho dhanamaho kulam / (65.1) Par.?
mama cāsya ca me bharturaho lāvaṇyam uttamam // (65.2) Par.?
reme ca sā tena samamatikālamilā tataḥ / (66.1) Par.?
sarvabhogamaye gehe yathendrabhavane tathā // (66.2) Par.?
Duration=0.45507597923279 secs.