Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2225
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manuruvāca / (1.1) Par.?
bhagavañśrotumicchāmi pitṝṇāṃ vaṃśamuttamam / (1.2) Par.?
raveśca śrāddhadevatvaṃ somasya ca viśeṣataḥ // (1.3) Par.?
matsya uvāca / (2.1) Par.?
hanta te kathayiṣyāmi pitṝṇāṃ vaṃśamuttamam / (2.2) Par.?
svarge pitṛgaṇāḥ sapta trayasteṣāmamūrtayaḥ // (2.3) Par.?
mūrtimanto 'tha catvāraḥ sarveṣām amitaujasaḥ / (3.1) Par.?
amūrtayaḥ pitṛgaṇā vairājasya prajāpateḥ // (3.2) Par.?
jayanti yāndevagaṇā vairājā iti viśrutāḥ / (4.1) Par.?
ye caite yogavibhraṣṭāḥ prāpya lokānsanātanān // (4.2) Par.?
punarbrahmadinānte tu jāyante brahmavādinaḥ / (5.1) Par.?
samprāpya tāṃ smṛtiṃ bhūyo yogaṃ sāṃkhyamanuttamam // (5.2) Par.?
siddhiṃ prayānti yogena punarāvṛttidurlabhām / (6.1) Par.?
yogināmeva deyāni tasmācchrāddhāni dātṛbhiḥ // (6.2) Par.?
eteṣāṃ mānasī kanyā patnī himavato matā / (7.1) Par.?
mainākastasya dāyādaḥ krauñcastasyāgrajo 'bhavat / (7.2) Par.?
krauñcadvīpaḥ smṛto yena caturtho ghṛtasaṃvṛtaḥ // (7.3) Par.?
menā ca suṣuve tisraḥ kanyā yogavatīstataḥ / (8.1) Par.?
umaikaparṇāparṇā ca tīvravrataparāyaṇāḥ // (8.2) Par.?
rudrasyaikā sitasyaikā jaigīṣavyasya cāparā / (9.1) Par.?
dattā himavatā bālāḥ sarvā loke tapo'dhikāḥ // (9.2) Par.?
ṛṣaya ūcuḥ / (10.1) Par.?
kasmāddākṣāyaṇī pūrvaṃ dadāhātmānamātmanā / (10.2) Par.?
himavadduhitā tadvatkathaṃ jātā mahītale // (10.3) Par.?
saṃharantī kimuktāsau sutā vā brahmasūnunā / (11.1) Par.?
dakṣeṇa lokajananī sūta vistarato vada // (11.2) Par.?
sūta uvāca / (12.1) Par.?
dakṣasya yajñe vitate prabhūtavaradakṣiṇe / (12.2) Par.?
samāhūteṣu deveṣu provāca pitaraṃ satī // (12.3) Par.?
kimarthaṃ tāta bhartā me yajñe'sminnābhimantritaḥ / (13.1) Par.?
ayogya iti tāmāha dakṣo yajñeṣu śūlabhṛt // (13.2) Par.?
upasaṃhārakṛdrudrastenāmaṅgalabhāgayam / (14.1) Par.?
cukopātha satī dehaṃ tyakṣyāmīti tvadudbhavam // (14.2) Par.?
daśānāṃ tvaṃ ca bhavitā pitṝṇāmekaputrakaḥ / (15.1) Par.?
kṣatriyatve'śvamedhe ca rudrāttvaṃ nāśameṣyasi // (15.2) Par.?
ityuktvā yogamāsthāya svadehodbhavatejasā / (16.1) Par.?
nirdahantī tadātmānaṃ sadevāsurakiṃnaraiḥ // (16.2) Par.?
kiṃ kimetaditi proktā gandharvagaṇaguhyakaiḥ / (17.1) Par.?
upagamyābravīddakṣaḥ praṇipatyātha duḥkhitaḥ // (17.2) Par.?
tvamasya jagato mātā jagatsaubhāgyadevatā / (18.1) Par.?
duhitṛtvaṃ gatā devi mamānugrahakāmyayā // (18.2) Par.?
na tvayā rahitaṃ kiṃcidbrahmāṇḍe sacarācaram / (19.1) Par.?
prasādaṃ kuru dharmajñe na māṃ tyaktumihārhasi // (19.2) Par.?
prāha devī yadārabdhaṃ tatkāryaṃ me na saṃśayaḥ / (20.1) Par.?
kiṃtvavaśyaṃ tvayā martye hatayajñena śūlinā // (20.2) Par.?
prasāde lokasṛṣṭyarthaṃ tapaḥ kāryaṃ mamāntike / (21.1) Par.?
prajāpatistvaṃ bhavitā daśānāmaṅgajo'pyalam // (21.2) Par.?
madaṃśenāṅganā ṣaṣṭirbhaviṣyantyaṅgajāstava / (22.1) Par.?
matsaṃnidhau tapaḥ kurvanprāpsyase yogamuttamam // (22.2) Par.?
evamukto'bravīddakṣaḥ keṣu keṣu mayānaghe / (23.1) Par.?
tīrtheṣu ca tvaṃ draṣṭavyā stotavyā kaiśca nāmabhiḥ // (23.2) Par.?
devyuvāca / (24.1) Par.?
sarvadā sarvabhūteṣu draṣṭavyā sarvato bhuvi / (24.2) Par.?
sarvalokeṣu yatkiṃcidrahitaṃ na mayā vinā // (24.3) Par.?
tathāpi yeṣu sthāneṣu draṣṭavyā siddhimīpsubhiḥ / (25.1) Par.?
smartavyā bhūtikāmair vā tāni vakṣyāmi tattvataḥ // (25.2) Par.?
vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī / (26.1) Par.?
prayāge lalitā devī kāmākṣī gandhamādane / (26.2) Par.?
mānase kumudā nāma viśvakāyā tathāmbare // (26.3) Par.?
gomante gomatī nāma mandare kāmacāriṇī / (27.1) Par.?
madotkaṭā caitrarathe jayantī hastināpure // (27.2) Par.?
kānyakubje tathā gaurī rambhā malayaparvate / (28.1) Par.?
ekāmbhake kīrtimatī viśvāṃ viśveśvare viduḥ // (28.2) Par.?
puṣkare puruhūteti kedāre mārgadāyinī / (29.1) Par.?
nandā himavataḥ pṛṣṭhe gokarṇe bhadrakarṇikā // (29.2) Par.?
sthāneśvare bhavānī tu bilvale bilvapattrikā / (30.1) Par.?
śrīśaile mādhavī nāma bhadrā bhadreśvare tathā // (30.2) Par.?
jayā varāhaśaile tu kāmalā kamalālaye / (31.1) Par.?
rudrakoṭyāṃ ca rudrāṇī kālī kālañjare girau // (31.2) Par.?
mahāliṅge tu kapilā markoṭe mukuṭeśvarī / (32.1) Par.?
śālagrāme mahādevī śivaliṅge jalapriyā // (32.2) Par.?
māyāpuryāṃ kumārī tu saṃtāne lalitā tathā / (33.1) Par.?
utpalākṣī sahasrākṣe kamalākṣe mahotpalā // (33.2) Par.?
gaṅgāyāṃ maṅgalā nāma vimilā puruṣottame / (34.1) Par.?
vipāśāyām amoghākṣī pāṭalā puṇḍravardhane // (34.2) Par.?
nārāyaṇī supārśve tu vikūṭe bhadrasundarī / (35.1) Par.?
vipule vipulā nāma kalyāṇī malayācale // (35.2) Par.?
koṭavī koṭitīrthe tu sugandhā mādhave vane / (36.1) Par.?
godāśrame trisaṃdhyā tu gaṅgādvāre ratipriyā // (36.2) Par.?
śivakuṇḍe śivānandā nandinī devikātaṭe / (37.1) Par.?
rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane // (37.2) Par.?
devakī mathurāyāṃ tu pātāle parameśvarī / (38.1) Par.?
citrakūṭe tathā sītā vindhye vindhyādhivāsinī // (38.2) Par.?
sahyādrāv ekavīrā tu hariścandre tu candrikā / (39.1) Par.?
ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī // (39.2) Par.?
karavīre mahālakṣmīrumā devī vināyake / (40.1) Par.?
arogā vaidyanāthe tu mahākāle maheśvarī // (40.2) Par.?
abhayetyuṣṇatīrtheṣu cāmṛtā vindhyakandare / (41.1) Par.?
māṇḍavye māṇḍavī nāma svāhā māheśvare pure // (41.2) Par.?
chāgalāṇḍe pracaṇḍā tu caṇḍikā makarandake / (42.1) Par.?
someśvare varārohā prabhāse puṣkarāvatī // (42.2) Par.?
devamātā sarasvatyāṃ pārāvārataṭe matā / (43.1) Par.?
mahālaye mahābhāgā payoṣṇyāṃ piṅgaleśvarī // (43.2) Par.?
siṃhikā kṛtaśauce tu kārttikeye yaśaskarī / (44.1) Par.?
utpalāvartake lolā subhadrā śoṇasaṃgame // (44.2) Par.?
mātā siddhapure lakṣmīraṅganā bharatāśrame / (45.1) Par.?
jālaṃdhare viśvamukhī tārā kiṣkindhaparvate // (45.2) Par.?
devadāruvane puṣṭirmedhā kāśmīramaṇḍale / (46.1) Par.?
bhīmā devī himādrau tu puṣṭirviśveśvare tathā // (46.2) Par.?
kapālamocane śuddhirmātā kāyāvarohaṇe / (47.1) Par.?
śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā // (47.2) Par.?
kālā tu candrabhāgāyāmacchode śivakāriṇī / (48.1) Par.?
veṇāyāmamṛtā nāma badaryāmurvaśī tathā // (48.2) Par.?
oṣadhī cottarakurau kuśadvīpe kuśodakā / (49.1) Par.?
manmathā hemakūṭe tu mukuṭe satyavādinī // (49.2) Par.?
aśvatthe vandanīyā tu nidhirvaiśravaṇālaye / (50.1) Par.?
gāyatrī vedavadane pārvatī śivasaṃnidhau // (50.2) Par.?
devaloke tathendrāṇī brahmāsyeṣu sarasvatī / (51.1) Par.?
sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā // (51.2) Par.?
arundhatī satīnāṃ tu rāmāsu ca tilottamā / (52.1) Par.?
citte brahmakalā nāma śaktiḥ sarvaśarīriṇām // (52.2) Par.?
etaduddeśataḥ proktaṃ nāmāṣṭaśatamuttamam / (53.1) Par.?
aṣṭottaraṃ ca tīrthānāṃ śatametadudāhṛtam // (53.2) Par.?
yaḥ smarecchṛṇuyād vāpi sarvapāpaiḥ pramucyate / (54.1) Par.?
eṣu tīrtheṣu yaḥ kṛtvā snānaṃ paśyati māṃ naraḥ // (54.2) Par.?
sarvapāpavinirmuktaḥ kalpaṃ śivapure vaset / (55.1) Par.?
yastu matparamaṃ kālaṃ karotyeteṣu mānavaḥ // (55.2) Par.?
sa bhittvā brahmasadanaṃ padamabhyeti śāṃkaram / (56.1) Par.?
nāmnāmaṣṭaśataṃ yastu śrāvayecchivasaṃnidhau // (56.2) Par.?
tṛtīyāyāmathāṣṭamyāṃ bahuputro bhavennaraḥ / (57.1) Par.?
godāne śrāddhadāne vā ahany ahani vā budhaḥ // (57.2) Par.?
devārcanavidhau vidvān paṭhan brahmādhigacchati / (58.1) Par.?
evaṃ vadantī sā tatra dadāhātmānam ātmanā // (58.2) Par.?
svāyambhuvo'pi kālena dakṣaḥ prācetaso'bhavat / (59.1) Par.?
pārvatī sābhavaddevī śivadehārdhadhāriṇī // (59.2) Par.?
menāgarbhasamutpannā bhuktamuktiphalapradā / (60.1) Par.?
arundhatī japantyetatprāpa yogamanuttamam // (60.2) Par.?
purūravāśca rājarṣiloke vyajeyatām agāt / (61.1) Par.?
yayātiḥ putralābhaṃ ca dhanalābhaṃ ca bhārgavaḥ // (61.2) Par.?
tathānye devadaityāśca brāhmaṇāḥ kṣatriyāstathā / (62.1) Par.?
vaiśyāḥ śūdrāśca bahavaḥ siddhimīyuryathepsitām // (62.2) Par.?
yatraitallikhitaṃ tiṣṭhetpūjyate devasaṃnidhau / (63.1) Par.?
na tatra śoko daurgatyaṃ kadācidapi jāyate // (63.2) Par.?
Duration=0.25812220573425 secs.