UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2253
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kimarthaṃ pauravo vaṃśaḥ śreṣṭhatvaṃ prāpa bhūtale / (1.2)
Par.?
jyeṣṭhasyāpi yadorvaṃśaḥ kimarthaṃ hīyate śriyā // (1.3)
Par.?
anyadyayāticaritaṃ sūta vistarato vada / (2.1)
Par.?
yasmāttatpuṇyamāyuṣyamabhinandyaṃ surairapi // (2.2)
Par.?
etadeva purā pṛṣṭaḥ śatānīkena śaunakaḥ / (3.2)
Par.?
puṇyaṃ pavitramāyuṣyaṃ yayāticaritaṃ mahat // (3.3)
Par.?
śatānīka uvāca / (4.1)
Par.?
yayātiḥ pūrvajo'smākaṃ daśamo yaḥ prajāpateḥ / (4.2)
Par.?
kathaṃ sa śukratanayāṃ lebhe paramadurlabhām // (4.3)
Par.?
etadicchāmyahaṃ śrotuṃ vistareṇa tapodhana / (5.1)
Par.?
ānupūrvyācca me śaṃsa pūrorvaṃśadharānnṛpān // (5.2)
Par.?
śaunaka uvāca / (6.1)
Par.?
yayātirāsīdrājarṣir devarājasamadyutiḥ / (6.2)
Par.?
taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā // (6.3)
Par.?
tatte'haṃ sampravakṣyāmi pṛcchato rājasattama / (7.1)
Par.?
devayānyāśca saṃyogaṃ yayāternāhuṣasya ca // (7.2)
Par.?
surāṇāmasurāṇāṃ ca samajāyata vai mithaḥ / (8.1)
Par.?
aiśvaryaṃ prati saṃgharṣastrailokye sacarācare // (8.2)
Par.?
jigīṣayā tato devā vavrurāṅgirasaṃ munim / (9.1)
Par.?
paurohitye ca yajñārthe kāvyaṃ tūśanasaṃ pare // (9.2)
Par.?
brāhmaṇau tāv ubhau nityamanyonyaṃ spardhinau bhṛśam / (10.1)
Par.?
tatra devā nijaghnur dānavānyudhi saṃgatān // (10.2)
Par.?
tānpunar jīvayāmāsa kāvyo vidyābalāśrayāt / (11.1)
Par.?
tataste punarutthāya yodhayāṃcakrire surān // (11.2)
Par.?
asurāstu nijaghnuryānsurānsamaramūrdhani / (12.1)
Par.?
na tānsaṃjīvayāmāsa bṛhaspatirudāradhīḥ // (12.2)
Par.?
na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān / (13.1)
Par.?
saṃjīvanīṃ tato devā viṣādam agaman param // (13.2)
Par.?
atha devā bhayodvignāḥ kāvyāduśanasastadā / (14.1)
Par.?
ūcuḥ kacamupāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ // (14.2)
Par.?
bhajamānānbhajasvāsmānkuru sāhāyyamuttamam / (15.1)
Par.?
yāsau vidyā nivasati brāhmaṇe'mitatejasi // (15.2)
Par.?
śukre tāmāhara kṣipraṃ bhāgabhāṅno bhaviṣyasi / (16.1)
Par.?
vṛṣaparvaṇaḥ samīpe'sau śakyo draṣṭuṃ tvayā dvijaḥ // (16.2)
Par.?
rakṣate dānavāṃstatra na sa rakṣatyadānavān / (17.1)
Par.?
tam ārādhayituṃ śakto nānyaḥ kaścidṛte tvayā // (17.2)
Par.?
devayānī ca dayitā sutā tasya mahātmanaḥ / (18.1)
Par.?
tām ārādhayituṃ śakto nānyaḥ kaścana vidyate // (18.2)
Par.?
śīladākṣiṇyamādhuryairācāreṇa damena ca / (19.1)
Par.?
devayānyāṃ tu tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam // (19.2)
Par.?
tadā hi preṣito devaiḥ samīpe vṛṣaparvaṇaḥ / (20.1)
Par.?
tathetyuktvā tu sa prāyādbṛhaspatisutaḥ kacaḥ // (20.2)
Par.?
sa gatvā tvarito rājandevaiḥ sampūjitaḥ kacaḥ / (21.1)
Par.?
asurendrapure śukraṃ praṇamyedamuvāca ha // (21.2)
Par.?
ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣādbṛhaspateḥ / (22.1)
Par.?
nāmnā kaceti vikhyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān // (22.2)
Par.?
brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ guro / (23.1)
Par.?
anumanyasva māṃ brahmansahasraparivatsarān // (23.2)
Par.?
śukra uvāca / (24.1)
Par.?
kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ / (24.2)
Par.?
arcayiṣye'hamarcyaṃ tvāmarcito'stu bṛhaspatiḥ // (24.3)
Par.?
śaunaka uvāca / (25.1)
Par.?
kacastu taṃ tathetyuktvā pratijagrāha tadvratam / (25.2)
Par.?
ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam // (25.3)
Par.?
vrataṃ ca vratakālaṃ ca yathoktaṃ pratyagṛhṇata / (26.1)
Par.?
ārādhayannupādhyāyaṃ devayānīṃ ca bhārata // (26.2)
Par.?
nityam ārādhayiṣyaṃstāṃ yuvā yauvanagocarām / (27.1)
Par.?
gāyannṛtyanvādayaṃśca devayānīmatoṣayat // (27.2)
Par.?
saṃśīlayandevayānīṃ kanyāṃ samprāptayauvanām / (28.1)
Par.?
puṣpaiḥ phalaiḥ preṣaṇaiśca toṣayāmāsa bhārgavīm // (28.2)
Par.?
devayānyapi taṃ vipraṃ niyamavratacāriṇam / (29.1)
Par.?
anugāyantī lalanā rahaḥ paryacarattadā // (29.2)
Par.?
pañca varṣaśatānyevaṃ kacasya carato bhṛśam / (30.1)
Par.?
tattattīvraṃ vrataṃ buddhvā dānavāstaṃ tataḥ kacam // (30.2)
Par.?
gā rakṣantaṃ vane dṛṣṭvā rahasyenamamarṣitāḥ / (31.1)
Par.?
jaghnur bṛhaspater dveṣānnijarakṣārtham eva ca // (31.2)
Par.?
hatvā sālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam / (32.1)
Par.?
tato gāvo nivṛttāstā agopāḥ svaniveśanam // (32.2)
Par.?
tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt / (33.1)
Par.?
uvāca vacanaṃ kāle devayānyatha bhārgavam // (33.2)
Par.?
hutaṃ caivāgnihotraṃ te sūryaścāstaṃ gataḥ prabho / (34.1)
Par.?
agopāścāgatā gāvaḥ kacastāta na dṛśyate // (34.2)
Par.?
vyaktaṃ hato dhṛto vāpi kacastāta bhaviṣyati / (35.1)
Par.?
taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmyaham // (35.2)
Par.?
śukra uvāca / (36.1)
Par.?
athehyehīti śabdena mṛtaṃ saṃjīvayāmyaham / (36.2)
Par.?
tataḥ saṃjīvanīṃ vidyāṃ prayuktvā kacamāhvayat // (36.3)
Par.?
āhūtaḥ prādurabhavatkacaḥ śukraṃ nanāma sa / (37.1)
Par.?
hato'hamiti cācakhyau rākṣasair dhiṣaṇātmajaḥ // (37.2)
Par.?
sa punardevayānyuktaḥ puṣpāhāre yadṛcchayā / (38.1)
Par.?
vanaṃ yayau kaco vipraḥ paṭhanbrahma ca śāśvatam // (38.2)
Par.?
vane puṣpāṇi cinvantaṃ dadṛśur dānavāśca tam / (39.1)
Par.?
tato'dvitīyaṃ taṃ hatvā dagdhaṃ kṛtvā ca cūrṇavat / (39.2)
Par.?
prāyacchan brāhmaṇāyaiva surāyāmasurāstadā // (39.3)
Par.?
devayānyatha bhūyo 'pi pitaraṃ vākyamabravīt / (40.1)
Par.?
puṣpāhārapreṣaṇakṛtkacastāta na dṛśyate // (40.2)
Par.?
vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati / (41.1)
Par.?
taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmi te // (41.2)
Par.?
śukra uvāca / (42.1)
Par.?
bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ / (42.2)
Par.?
vidyayā jīvito'pyevaṃ hanyate karavāṇi kim // (42.3)
Par.?
mainaṃ śuco mā ruda devayāni na tvādṛśī martyamanu praśocet / (43.1)
Par.?
yasyāstava brahma ca brāhmaṇāśca sendrāśca devā vasavo'śvinau ca // (43.2)
Par.?
suradviṣaścaiva jagacca sarvamupasthitaṃ mattapasaḥ prabhāvāt / (44.1)
Par.?
aśakyo'yaṃ jīvayituṃ dvijātiḥ saṃjīvito yo vadhyate caiva bhūyaḥ // (44.2)
Par.?
devayānyuvāca / (45.1)
Par.?
yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā taponidhiḥ / (45.2)
Par.?
ṛṣeḥ suputraṃ tamathāpi pautraṃ kathaṃ na śoce yamahaṃ na rudyām // (45.3)
Par.?
sa brahmacārī ca tapodhanaśca sadotthitaḥ karmasu caiva dakṣaḥ / (46.1)
Par.?
kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco'bhirūpaḥ // (46.2)
Par.?
śaunaka uvāca / (47.1)
Par.?
sa tv evamukto devayānyā maharṣiḥ saṃrambheṇa vyājahārātha kāvyaḥ / (47.2)
Par.?
asaṃśayaṃ māmasurā dviṣanti ye me śiṣyānāgatānsūdayanti // (47.3)
Par.?
abrāhmaṇaṃ kartumicchanti raudrā ebhir vyarthaṃ prastuto dānavairhi / (48.1)
Par.?
tatkarmaṇāpyasya bhavedihāntaḥ kaṃ brahmahatyā na dahedapīndram // (48.2)
Par.?
sa tenāpṛṣṭo vidyayā copahūtaḥ śanairvācaṃ jaṭhare vyājahāra / (49.1)
Par.?
tamabravītkena cehopanīto mamodare tiṣṭhasi brūhi vatsa // (49.2)
Par.?
kaca uvāca / (50.1)
Par.?
bhavatprasādānna jahāti māṃ smṛtiḥ sarvaṃ smareyaṃ yacca yathā ca vṛttam / (50.2)
Par.?
na tv evaṃ syāttapasaḥ kṣayo me tata kleśaṃ ghorataraṃ smarāmi // (50.3)
Par.?
asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya / (51.1)
Par.?
brāhmīṃ māyāṃ tv āsurī tv atra māyā tvayi sthite katham evābhibādhate // (51.2)
Par.?
śukra uvāca / (52.1)
Par.?
kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya / (52.2)
Par.?
nānyatra kukṣermama bhedanācca dṛśyet kaco madgato devayāni // (52.3)
Par.?
devayānyuvāca / (53.1)
Par.?
dvau māṃ śokāv agnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ / (53.2)
Par.?
kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā // (53.3)
Par.?
śukra uvāca / (54.1)
Par.?
saṃsiddharūpo'si bṛhaspateḥ suta yattvāṃ bhaktaṃ bhajate devayānī / (54.2)
Par.?
vidyāmimāṃ prāpnuhi jīvanīṃ tvaṃ na cedindraḥ kacarūpī tvamadya // (54.3)
Par.?
nivartetpunarjīvankaścidanyo mamodarāt / (55.1)
Par.?
brāhmaṇaṃ varjayitvaikaṃ tasmādvidyām avāpnuhi // (55.2)
Par.?
putro bhūtvā niṣkramasvodarānme bhittvā kukṣiṃ jīvaya māṃ ca tāta / (56.1)
Par.?
avekṣethā dharmavatīmavekṣāṃ guroḥ sakāśātprāpya vidyāṃ savidyaḥ // (56.2)
Par.?
śaunaka uvāca / (57.1)
Par.?
guroḥ sakāśātsamavāpya vidyāṃ bhittvā kukṣiṃ nirvicakrāma vipraḥ / (57.2)
Par.?
prāleyādreḥ śuklamudbhidya śṛṅgaṃ rātryāgame paurṇamāsyāmivenduḥ // (57.3)
Par.?
dṛṣṭvā ca taṃ patitaṃ vedarāśimutthāpayāmāsa tataḥ kaco'pi / (58.1)
Par.?
vidyāṃ siddhāṃ tāmavāpyābhivādya tataḥ kacastaṃ gurumityuvāca // (58.2)
Par.?
nidhiṃ nidhīnāṃ varadaṃ varāṇāṃ ye nādriyante gurumarcanīyam / (59.1)
Par.?
prāleyādriprojjvaladbhālasaṃsthaṃ pāpāṃllokāṃste vrajantyapratiṣṭhāḥ // (59.2)
Par.?
śaunaka uvāca / (60.1)
Par.?
surāpānād vañcanāt prāpayitvā saṃjñānāśaṃ cetasaścāpi ghoram / (60.2)
Par.?
dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena // (60.3) Par.?
samanyurutthāya mahānubhāvastadośanā viprahitaṃ cikīrṣuḥ / (61.1)
Par.?
kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpānaṃ pratyasau jātaśaṅkaḥ // (61.2)
Par.?
śukra uvāca / (62.1)
Par.?
yo brāhmaṇo 'dyaprabhṛtīha kaścinmohātsurāṃ pāsyati mandabuddhiḥ / (62.2)
Par.?
apetadharmā brahmahā caiva sa syādasmiṃlloke garhitaḥ syātpare ca // (62.3)
Par.?
mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke / (63.1)
Par.?
santo viprāḥ śuśruvāṃso gurūṇāṃ devā daityāścopaśṛṇvantu sarve // (63.2)
Par.?
śaunaka uvāca / (64.1)
Par.?
itīdamuktvā sa mahāprabhāvas taponidhīnāṃ nidhir aprameyaḥ / (64.2)
Par.?
tāndānavāṃścaiva nigūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca // (64.3)
Par.?
śukra uvāca / (65.1)
Par.?
ācakṣe vo dānavā bāliśāḥ stha śiṣyaḥ kaco vatsyati matsamīpe / (65.2)
Par.?
saṃjīvanīṃ prāpya vidyāṃ mayāyaṃ tulyaprabhāvo brāhmaṇo brahmabhūtaḥ // (65.3)
Par.?
śaunaka uvāca / (66.1)
Par.?
guroruṣya sakāśe ca daśa varṣaśatāni saḥ / (66.2)
Par.?
anujñātaḥ kaco gantumiyeṣa tridaśālayam // (66.3)
Par.?
Duration=0.36357188224792 secs.