Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2232
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
vibhrājā nāma cānye tu divi santi suvarcasaḥ / (1.2) Par.?
lokā barhiṣado yatra pitaraḥ santi suvratāḥ // (1.3) Par.?
yatra barhiṇayuktāni vimānāni sahasraśaḥ / (2.1) Par.?
saṃkalpyā barhiṣo yatra tiṣṭhanti phaladāyinaḥ // (2.2) Par.?
yatrābhyudayaśālāsu modante śrāddhadāyinaḥ / (3.1) Par.?
yāṃś ca devāsuragaṇā gandharvāpsarasāṃ gaṇāḥ // (3.2) Par.?
yakṣarakṣogaṇāścaiva yajanti divi devatāḥ / (4.1) Par.?
pulastyaputrāḥ śataśastapoyogasamanvitāḥ // (4.2) Par.?
mahātmāno mahābhāgā bhaktānāmabhayapradāḥ / (5.1) Par.?
eteṣāṃ pīvarī kanyā mānasī divi viśrutā // (5.2) Par.?
yoginī yogamātā ca tapaścakre sudāruṇam / (6.1) Par.?
prasanno bhagavāṃstasyā varaṃ vavre tu sā hareḥ // (6.2) Par.?
yogavantaṃ surūpaṃ ca bhartāraṃ vijitendriyam / (7.1) Par.?
dehi deva prasannastvaṃ patiṃ me vadatāṃ varam // (7.2) Par.?
uvāca devo bhavitā vyāsaputro yadā śukaḥ / (8.1) Par.?
bhavitā tasya bhāryā tvaṃ yogācāryasya suvrate // (8.2) Par.?
bhaviṣyati ca te kanyā kṛtvī nāma ca yoginī / (9.1) Par.?
pāñcālādhipaterdeyā mānuṣasya tvayā tadā // (9.2) Par.?
jananī brahmadattasya yogasiddhā ca gauḥ smṛtā / (10.1) Par.?
kṛṣṇo gauraḥ prabhuḥ śambhur bhaviṣyanti ca te sutāḥ // (10.2) Par.?
mahātmāno mahābhāgā gamiṣyanti paraṃ padam / (11.1) Par.?
tānutpādya punar yogāt savarā mokṣameṣyasi // (11.2) Par.?
sumūrtimantaḥ pitaro vasiṣṭhasya sutāḥ smṛtāḥ / (12.1) Par.?
nāmnā tu mānasāḥ sarve sarve te dharmamūrtayaḥ // (12.2) Par.?
jyotirbhāsiṣu lokeṣu ye vasanti divaḥ param / (13.1) Par.?
virājamānāḥ krīḍanti yatra te śrāddhadāyinaḥ // (13.2) Par.?
sarvakāmasamṛddheṣu vimāneṣvapi pādajāḥ / (14.1) Par.?
kiṃ punaḥ śrāddhadā viprā bhaktimantaḥ kriyānvitāḥ // (14.2) Par.?
gaur nāma kanyā yeṣāṃ tu mānasī divi rājate / (15.1) Par.?
śukrasya dayitā patnī sādhyānāṃ kīrtivardhinī // (15.2) Par.?
marīcigarbhā nāmnā tu lokā mārtaṇḍamaṇḍale / (16.1) Par.?
pitaro yatra tiṣṭhanti haviṣmanto 'ṅgiraḥsutāḥ // (16.2) Par.?
tīrthaśrāddhapradā yānti ye ca kṣatriyasattamāḥ / (17.1) Par.?
rājñāṃ tu pitaraste vai svargamokṣaphalapradāḥ // (17.2) Par.?
eteṣāṃ mānasī kanyā yaśodā lokaviśrutā / (18.1) Par.?
patnī hy aṃśumataḥ śreṣṭhā snuṣā pañcajanasya ca // (18.2) Par.?
jananyatha dilīpasya bhagīrathapitāmahī / (19.1) Par.?
lokāḥ kāmadughā nāma kāmabhogaphalapradāḥ // (19.2) Par.?
susvadhā nāma pitaro yatra tiṣṭhanti suvratāḥ / (20.1) Par.?
ājyapā nāma lokeṣu kardamasya prajāpateḥ // (20.2) Par.?
pulahāṅgajadāyādā vaiśyāstānbhāvayanti ca / (21.1) Par.?
yatra śrāddhakṛtaḥ sarve paśyanti yugapadgatāḥ // (21.2) Par.?
mātṛbhrātṛpitṛsvasṛsakhisambandhibāndhavān / (22.1) Par.?
api janmāyutairdṛṣṭānanubhūtānsahasraśaḥ // (22.2) Par.?
eteṣāṃ mānasī kanyā virajā nāma viśrutā / (23.1) Par.?
yā patnī nahuṣasyāsīd yayāterjananī tathā // (23.2) Par.?
ekāṣṭakābhavat paścādbrahmaloke gatā satī / (24.1) Par.?
traya ete gaṇāḥ proktāścaturthaṃ tu vadāmyataḥ // (24.2) Par.?
lokāstu mānasā nāma brahmāṇḍopari saṃsthitāḥ / (25.1) Par.?
yeṣāṃ tu mānasī kanyā narmadā nāma viśrutā // (25.2) Par.?
somapā nāma pitaro yatra tiṣṭhanti śāśvatāḥ / (26.1) Par.?
dharmamūrtidharāḥ sarve parato brahmaṇaḥ smṛtāḥ // (26.2) Par.?
utpannāḥ svadhayā te tu brahmatvaṃ prāpya yoginaḥ / (27.1) Par.?
kṛtvā sṛṣṭyādikaṃ sarvaṃ mānase sāmprataṃ sthitāḥ // (27.2) Par.?
narmadā nāma teṣāṃ tu kanyā toyavahā sarit / (28.1) Par.?
bhūtāni yā pāvayati dakṣiṇāpathagāminī // (28.2) Par.?
tebhyaḥ sarve tu manavaḥ prajāḥ sargeṣu nirmitāḥ / (29.1) Par.?
jñātvā śrāddhāni kurvanti dharmābhāve'pi sarvadā // (29.2) Par.?
tebhya eva punaḥ prāptuṃ prasādādyogasaṃtatim / (30.1) Par.?
pitṝṇāmādisarge tu śrāddhameva vinirmitam // (30.2) Par.?
sarveṣāṃ rājataṃ pātramathavā rajatānvitam / (31.1) Par.?
dattaṃ svadhā purodhāya pitṝn prīṇāti sarvadā // (31.2) Par.?
agnīṣomayamānāṃ tu kāryamāpyāyanaṃ budhaḥ / (32.1) Par.?
agnyabhāve'pi viprasya prāṇāv api jale'thavā // (32.2) Par.?
ajākarṇe 'śvakarṇe vā goṣṭhe vā salilāntike / (33.1) Par.?
pitṝṇām ambaraṃ sthānaṃ dakṣiṇā dikpraśasyate // (33.2) Par.?
prācīnāvītamudakaṃ tilāḥ savyāṅgameva ca / (34.1) Par.?
darbhā māṃsaṃ ca pāṭhīnaṃ gokṣīraṃ madhurā rasāḥ // (34.2) Par.?
khaḍgalohāmiṣamadhukuśaśyāmākaśālayaḥ / (35.1) Par.?
yavanīvāramudgekṣuśuklapuṣpaghṛtāni ca // (35.2) Par.?
vallabhāni praśastāni pitṝṇāmiha sarvadā / (36.1) Par.?
dveṣyāṇi sampravakṣyāmi śrāddhe varjyāni yāni tu // (36.2) Par.?
masūraśaṇaniṣpāvarājamāṣakusumbhikāḥ / (37.1) Par.?
padmabilvārkadhattūrapāribhadrāṭarūṣakāḥ // (37.2) Par.?
na deyāḥ pitṛkāryeṣu payaścājāvikaṃ tathā / (38.1) Par.?
kodravodāracaṇakāḥ kapitthaṃ madhukātasī // (38.2) Par.?
etānyapi na deyāni pitṛbhyaḥ priyamicchatā / (39.1) Par.?
pitṝn prīṇāti yo bhaktyā te punaḥ prīṇayanti tam // (39.2) Par.?
yacchanti pitaraḥ puṣṭiṃ svargārogyaṃ prajāphalam / (40.1) Par.?
devakāryādapi punaḥ pitṛkāryaṃ viśiṣyate // (40.2) Par.?
devatānāṃ ca pitaraḥ pūrvamāpyāyanaṃ smṛtam / (41.1) Par.?
śīghraprasādāstvakrodhā niḥśastrāḥ sthirasauhṛdāḥ // (41.2) Par.?
śāntātmānaḥ śaucaparāḥ satataṃ priyavādinaḥ / (42.1) Par.?
bhaktānuraktāḥ sukhadāḥ pitaraḥ pūrvadevatāḥ // (42.2) Par.?
haviṣmatāmādhipatye śrāddhadevaḥ smṛto raviḥ / (43.1) Par.?
etadvaḥ sarvamākhyātaṃ pitṛvaṃśānukīrtanam / (43.2) Par.?
puṇyaṃ pavitram āyuṣyaṃ kīrtanīyaṃ sadā nṛbhiḥ // (43.3) Par.?
Duration=0.33242702484131 secs.