Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2233
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
śrutvaitat sarvam akhilaṃ manuḥ papraccha keśavam / (1.2) Par.?
śrāddhakālaṃ ca vividhaṃ śrāddhabhedaṃ tathaiva ca // (1.3) Par.?
śrāddheṣu bhojanīyā ye ye ca varjyā dvijātayaḥ / (2.1) Par.?
kasminvāsarabhāge vā pitṛbhyaḥ śrāddhamācaret // (2.2) Par.?
kasmindattaṃ kathaṃ yāti śrāddhaṃ tu madhusūdana / (3.1) Par.?
vidhinā kena kartavyaṃ kathaṃ prīṇāti tatpitṝn // (3.2) Par.?
matsya uvāca / (4.1) Par.?
kuryādaharahaḥ śrāddhamannādyenodakena vā / (4.2) Par.?
payomūlaphalair vāpi pitṛbhyaḥ prītimāvahan // (4.3) Par.?
nityaṃ naimittikaṃ kāmyaṃ trividhaṃ śrāddhamucyate / (5.1) Par.?
nityaṃ tāvatpravakṣyāmi arghyāvāhanavarjitam // (5.2) Par.?
adaivaṃ tadvijānīyātpārvaṇaṃ parvasu smṛtam / (6.1) Par.?
pārvaṇaṃ trividhaṃ proktaṃ śṛṇu tāvanmahīpate // (6.2) Par.?
pārvaṇe ye niyojyāstu tāñśṛṇuṣva narādhipa / (7.1) Par.?
pañcāgniḥ snātakaścaiva trisuparṇaḥ ṣaḍaṅgavit // (7.2) Par.?
śrotriyaḥ śrotriyasuto vidhivākyaviśāradaḥ / (8.1) Par.?
sarvajño vedavinmantrī jñātavaṃśaḥ kulānvitaḥ // (8.2) Par.?
purāṇavettā dharmajñaḥ svādhyāyajapatatparaḥ / (9.1) Par.?
śivabhaktaḥ pitṛparaḥ sūryabhakto'tha vaiṣṇavaḥ // (9.2) Par.?
brahmaṇyo yogavicchānto vijitātmā ca śīlavān / (10.1) Par.?
bhojayeccāpi dauhitraṃ yatnataḥ svasuhṛdgurūn // (10.2) Par.?
viṭpītaṃ mātulaṃ bandhumṛtvigācāryasomapān / (11.1) Par.?
yaśca vyākurute vākyaṃ yaśca mīmāṃsate 'dhvaram // (11.2) Par.?
sāmasvaravidhijñaśca paṅktipāvanapāvanaḥ / (12.1) Par.?
sāmago brahmacārī ca vedayukto 'tha brahmavit // (12.2) Par.?
yatraite bhuñjate śrāddhe tadeva paramārthavat / (13.1) Par.?
ete bhojyāḥ prayatnena varjanīyānnibodha me // (13.2) Par.?
patito'bhiśastaḥ klībaḥ piśunavyaṅgarogiṇaḥ / (14.1) Par.?
kunakhī śyāvadantaśca kuṇḍagolāśvapālakāḥ // (14.2) Par.?
parivittirniyuktātmā pramattonmattadāruṇāḥ / (15.1) Par.?
baiḍālī bakavṛttiśca dambhī devalakādayaḥ // (15.2) Par.?
kṛtaghnānnāstikāṃs tadvanmlecchadeśanivāsinaḥ / (16.1) Par.?
triśaṅkur barbaradrāvavītadraviḍakoṅkaṇān // (16.2) Par.?
varjayelliṅginaḥ sarvāñśrāddhakāle viśeṣataḥ / (17.1) Par.?
pūrvedyuraparedyurvā vinītātmā nimantrayet // (17.2) Par.?
nimantritānhi pitara upatiṣṭhanti tāndvijān / (18.1) Par.?
vāyubhūtā nu gacchanti tathāsīnānupāsate // (18.2) Par.?
dakṣiṇaṃ jānumālabhya tvaṃ mayā tu nimantritaḥ / (19.1) Par.?
evaṃ nimantrya niyamaṃ śrāvayetpitṛbāndhavān // (19.2) Par.?
akrodhanaiḥ śaucaparaiḥ satataṃ brahmacāribhiḥ / (20.1) Par.?
bhavitavyaṃ bhavadbhiśca mayā ca śrāddhakāriṇā // (20.2) Par.?
pitṛyajñaṃ vinirvartya tarpaṇākhyaṃ tu yo 'gnimān / (21.1) Par.?
piṇḍānvāhāryakaṃ kuryācchrāddhamindukṣaye sadā // (21.2) Par.?
gomayenopalipte tu dakṣiṇapravaṇe sthale / (22.1) Par.?
śrāddhaṃ samācaredbhaktyā goṣṭhe vā jalasaṃnidhau // (22.2) Par.?
agnimānnirvapetpitryaṃ caruṃ ca samamuṣṭibhiḥ / (23.1) Par.?
pitṛbhyo nirvapāmīti sarvaṃ dakṣiṇato nyaset // (23.2) Par.?
abhighāryaṃ tataḥ kuryānnirvāpatrayamagrataḥ / (24.1) Par.?
te 'pi tasyāyatāḥ kāryāścaturaṅgulavistṛtāḥ // (24.2) Par.?
darvītrayaṃ tu kurvīta khādiraṃ rajatānvitam / (25.1) Par.?
ratnimātraṃ pariślakṣṇaṃ hastākārāgramuttamam // (25.2) Par.?
udapātraṃ ca kāṃsyaṃ ca mekṣaṇaṃ ca samitkuśān / (26.1) Par.?
tilāḥ pātrāṇi sadvāso gandhadhūpānulepanam // (26.2) Par.?
āharedapasavyaṃ tu sarvaṃ dakṣiṇataḥ śanaiḥ / (27.1) Par.?
evamāsādya tatsarvaṃ bhavanasyāgrato bhuvi // (27.2) Par.?
gomayenopaliptāyāṃ gomūtreṇa tu maṇḍalam / (28.1) Par.?
akṣatābhiḥ sapuṣpābhistadabhyarcyāpasavyavat // (28.2) Par.?
viprāṇāṃ kṣālayet pādāv abhinandya punaḥ punaḥ / (29.1) Par.?
āsaneṣūpakᄆpteṣu darbhavatsu vidhānavat // (29.2) Par.?
upaspṛṣṭodakānviprānupaveśyānumantrayet / (30.1) Par.?
dvau daive pitṛkṛtye trīnekaikamubhayatra ca // (30.2) Par.?
bhojayedīśvaro'pīha na kuryādvistaraṃ budhaḥ / (31.1) Par.?
daivapūrvaṃ niyojyātha viprānarghyādinā budhaḥ // (31.2) Par.?
agnau kuryādanujñāto viprair vipro yathāvidhi / (32.1) Par.?
svagṛhyoktavidhānena kāṃsye kṛtvā caruṃ tataḥ // (32.2) Par.?
agnīṣomayamābhyāṃ tu kuryādāpyāyanaṃ budhaḥ / (33.1) Par.?
dakṣiṇāgnau pratīte vā ya ekāgnirdvijottamaḥ // (33.2) Par.?
yajñopavītī nirvartya tataḥ paryukṣaṇādikam / (34.1) Par.?
prācīnāvītinā kāryamataḥ sarvaṃ vijānatā // (34.2) Par.?
ṣaṭ ca tasmāddhaviḥśeṣātpiṇḍānkṛtvā tatodakam / (35.1) Par.?
dadyādudakapātrais tu satilaṃ savyapāṇinā // (35.2) Par.?
jānv ācya savyaṃ yatnena darbhayukto vimatsaraḥ / (36.1) Par.?
vidhāya lekhā yatnena nirvāpeṣvavanejanam // (36.2) Par.?
dakṣiṇābhimukhaḥ kuryātkare darvīṃ nidhāya vai / (37.1) Par.?
nidhāya piṇḍam ekaikaṃ sarvadarbheṣvanukramāt // (37.2) Par.?
ninayedatha darbheṣu nāmagotrānukīrtanaiḥ / (38.1) Par.?
teṣu darbheṣu taṃ hastaṃ vimṛjyāllepabhāginām // (38.2) Par.?
tathaiva ca tataḥ kuryātpunaḥ pratyavanejanam / (39.1) Par.?
ṣaḍapyṛtūnnamaskṛtya gandhadhūpārhaṇādibhiḥ // (39.2) Par.?
evamāvāhya tatsarvaṃ vedamantrairyathoditaiḥ / (40.1) Par.?
ekāgnereka eva syānnirvāpo darvikā tathā // (40.2) Par.?
tataḥ kṛtvāntare dadyātpatnībhyo'nnaṃ kuśeṣu saḥ / (41.1) Par.?
tadvatpiṇḍādike kuryādāvāhanavisarjanam // (41.2) Par.?
tato gṛhītvā piṇḍebhyo mātrāḥ sarvāḥ krameṇa tu / (42.1) Par.?
tāneva viprānprathamaṃ prāśayedyatnato naraḥ // (42.2) Par.?
yasmādannāddhṛtā mātrā bhakṣayanti dvijātayaḥ / (43.1) Par.?
anvāhāryakam ityuktaṃ tasmāttaccandrasaṃkṣaye // (43.2) Par.?
pūrvaṃ dattvā tu taddhaste sapavitraṃ tilodakam / (44.1) Par.?
tatpiṇḍāgraṃ prayaccheta svadhaiṣāmastviti bruvan // (44.2) Par.?
varṇayanbhojayedannaṃ miṣṭaṃ pūtaṃ ca sarvadā / (45.1) Par.?
varjayetkrodhaparatāṃ smarannārāyaṇaṃ harim // (45.2) Par.?
tṛptāñjñātvā tataḥ kuryādvikiransārvavarṇikam / (46.1) Par.?
sodakaṃ cānnamuddhṛtya salilaṃ prakṣipedbhuvi // (46.2) Par.?
ācānteṣu punardadyājjalapuṣpākṣatodakam / (47.1) Par.?
svastivācanakaṃ sarvaṃ piṇḍopari samāharet // (47.2) Par.?
devādyantaṃ prakurvīta śrāddhanāśo'nyathā bhavet / (48.1) Par.?
visṛjya brāhmaṇāṃstadvatteṣāṃ kṛtvā pradakṣiṇam // (48.2) Par.?
dakṣiṇāṃ diśamākāṅkṣanpitṝn yāceta mānavaḥ / (49.1) Par.?
dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca // (49.2) Par.?
śraddhā ca no mā vyagamadbahu deyaṃ ca no 'stviti / (50.1) Par.?
annaṃ ca no bahu bhavedatithīṃśca labhemahi // (50.2) Par.?
yācitāraśca naḥ santu mā ca yāciṣma kaṃcana / (51.1) Par.?
etadastviti tatproktamanvāhāryaṃ tu pārvaṇam // (51.2) Par.?
yathendusaṃkṣaye tadvadanyatrāpi nigadyate / (52.1) Par.?
piṇḍāṃstu gojaviprebhyo dadyādagnau jale'pi vā // (52.2) Par.?
viprāgrato vā vikired vayobhir abhivāśayet / (53.1) Par.?
patnī tu madhyamaṃ piṇḍaṃ prāśayed vinayānvitā // (53.2) Par.?
ādhatta pitaro garbhamatra saṃtānavardhanam / (54.1) Par.?
tāvaduccheṣaṇaṃ tiṣṭhedyāvadviprā visarjitāḥ // (54.2) Par.?
vaiśvadevaṃ tataḥ kuryān nivṛtte pitṛkarmaṇi / (55.1) Par.?
iṣṭaiḥ saha tataḥ śānto bhuñjīta pitṛsevitam // (55.2) Par.?
punar bhojanamadhvānaṃ yānamāyāsamaithunam / (56.1) Par.?
śrāddhakṛcchrāddhabhukcaiva sarvametadvivarjayet // (56.2) Par.?
svādhyāyakalahaṃ caiva divāsvapnaṃ ca sarvadā / (57.1) Par.?
anena vidhinā śrāddhaṃ nirudvāsyeha nirvapet // (57.2) Par.?
kanyākumbhavṛṣasthe 'rke kṛṣṇapakṣeṣu sarvadā / (58.1) Par.?
yatra yatra pradātavyaṃ sapiṇḍīkaraṇāt param / (58.2) Par.?
tatrānena vidhānena deyam agnimatā sadā // (58.3) Par.?
Duration=0.28402495384216 secs.