Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2234
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi viṣṇunā yadudīritam / (1.2) Par.?
śrāddhaṃ sādhāraṇaṃ nāma bhuktimuktiphalapradam // (1.3) Par.?
ayane viṣuve yugme sāmānye cārkasaṃkrame / (2.1) Par.?
amāvāsyāṣṭakākṛṣṇapakṣe pañcadaśīṣu ca // (2.2) Par.?
ārdrāmaghārohiṇīṣu dravyabrāhmaṇasaṃgame / (3.1) Par.?
gajacchāyāvyatīpāte viṣṭivaidhṛtivāsare // (3.2) Par.?
vaiśākhasya tṛtīyāyāṃ navamī kārttikasya ca / (4.1) Par.?
pañcadaśī ca māghasya nabhasye ca trayodaśī // (4.2) Par.?
yugādayaḥ smṛtā hy etā dattasyākṣayyakārikāḥ / (5.1) Par.?
tathā manvantarādau ca deyaṃ śrāddhaṃ vijānatā // (5.2) Par.?
aśvayukchuklanavamī dvādaśī kārttike tathā / (6.1) Par.?
tṛtīyā caitramāsasya tathā bhādrapadasya ca // (6.2) Par.?
phālgunasya hy amāvāsyā pauṣasyaikādaśī tathā / (7.1) Par.?
āṣāḍhasyāpi daśamī māghamāsasya saptamī // (7.2) Par.?
śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇimā / (8.1) Par.?
kārttikī phālgunī caitrī jyeṣṭhapañcadaśī sitā / (8.2) Par.?
manvantarādayaś caitā dattasyākṣayyakārikāḥ // (8.3) Par.?
yasyāṃ manvantarasyādau rathamāste divākaraḥ / (9.1) Par.?
māghamāsasya saptamyāṃ sā tu syādrathasaptamī // (9.2) Par.?
pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ / (10.1) Par.?
śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti // (10.2) Par.?
vaiśākhyāmuparāgeṣu tathotsavamahālaye / (11.1) Par.?
tīrthāyatanagoṣṭheṣu dīpodyānagṛheṣu ca // (11.2) Par.?
vivikteṣūpalipteṣu śrāddhaṃ deyaṃ vijānatā / (12.1) Par.?
viprānpūrve pare cāhni vinītātmā nimantrayet // (12.2) Par.?
śīlavṛttaguṇopetān vayorūpasamanvitān / (13.1) Par.?
dvau daive trīṃstathā pitrya ekaikamubhayatra vā // (13.2) Par.?
bhojayetsusamṛddho'pi na prasajjate vistare / (14.1) Par.?
viśvāndevānyavaiḥ puṣpairabhyarcyāsanapūrvakam // (14.2) Par.?
pūrayetpātrayugmaṃ tu sthāpya darbhapavitrakam / (15.1) Par.?
śaṃ no devīty apaḥ kuryādyavo'sīti yavānapi // (15.2) Par.?
gandhapuṣpaiśca saṃpūjya vaiśvadevaṃ prati nyaset / (16.1) Par.?
viśve devāsa ityābhyāmāvāhya vikiredyavān // (16.2) Par.?
gandhapuṣpair alaṃkṛtya yā divyetyarghyamutsṛjet / (17.1) Par.?
abhyarcya tābhyāmutsṛṣṭaṃ pitṛkāryaṃ samārabheta // (17.2) Par.?
darbhāsanaṃ tu dattvādau trīṇi pātrāṇi pūrayet / (18.1) Par.?
khapavitrāṇi kṛtvādau śaṃ no devīty apaḥ kṣipet // (18.2) Par.?
tilo'sīti tilānkuryādgandhapuṣpādikaṃ punaḥ / (19.1) Par.?
pātraṃ vanaspatimayaṃ tathā parṇamayaṃ punaḥ // (19.2) Par.?
jalajaṃ vātha kurvīta tathā sāgarasambhavam / (20.1) Par.?
sauvarṇaṃ rājataṃ vāpi pitṝṇāṃ pātramucyate // (20.2) Par.?
rajatasya kathā vāpi darśanaṃ dānameva vā / (21.1) Par.?
rājatair bhājanaireṣāmathavā rajatānvitaiḥ // (21.2) Par.?
vāryapi śraddhayā dattamakṣayāyopakalpate / (22.1) Par.?
tathārghyapiṇḍabhojyādau pitṝṇāṃ rājataṃ matam // (22.2) Par.?
śivanetrodbhavaṃ yasmāttasmāttatpitṛvallabham / (23.1) Par.?
amaṅgalaṃ tadyatnena devakāryeṣu varjayet // (23.2) Par.?
evaṃ pātrāṇi saṃkalpya yathālābhaṃ vimatsaraḥ / (24.1) Par.?
yā divyeti piturnāma gotrairdarbhakaro nyaset // (24.2) Par.?
pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ / (25.1) Par.?
uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn // (25.2) Par.?
yā divyetyarghyamutsṛjya dadyādgandhādikāṃstataḥ / (26.1) Par.?
hastāttadudakaṃ pūrvaṃ dattvā saṃsravamāditaḥ // (26.2) Par.?
pitṛpātre nidhāyātha nyubjamuttarato nyaset / (27.1) Par.?
pitṛbhyaḥ sthānamasīti nidhāya pariṣecayet // (27.2) Par.?
tatrāpi pūrvavatkuryādagnikāryaṃ vimatsaraḥ / (28.1) Par.?
ubhābhyāmapi hastābhyāmāhṛtya pariveṣayet // (28.2) Par.?
praśāntacittaḥ satataṃ darbhapāṇiraśeṣataḥ / (29.1) Par.?
guṇāḍhyaiḥ sūpaśākaistu nānābhakṣyair viśeṣataḥ // (29.2) Par.?
annaṃ tu sadadhikṣīraṃ goghṛtaṃ śarkarānvitam / (30.1) Par.?
māsaṃ prīṇāti vai sarvānpitṝnityāha keśavaḥ // (30.2) Par.?
dvau māsau matsyamāṃsena trīnmāsānhāriṇena tu / (31.1) Par.?
aurabhreṇātha caturaḥ śākunenātha pañca vai // (31.2) Par.?
ṣaṇmāsaṃ chāgamāṃsena tṛpyanti pitarastathā / (32.1) Par.?
sapta pārṣatamāṃsena tathāṣṭāv eṇajena tu // (32.2) Par.?
daśa māsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ / (33.1) Par.?
śaśakūrmajamāṃsena māsānekādaśaiva tu // (33.2) Par.?
saṃvatsaraṃ tu gavyena payasā pāyasena ca / (34.1) Par.?
rauraveṇa ca tṛpyanti māsānpañcadaśaiva tu // (34.2) Par.?
vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī / (35.1) Par.?
kālaśākena cānantā khaḍgamāṃsena caiva hi // (35.2) Par.?
yatkiṃcinmadhusammiśraṃ gokṣīraṃ ghṛtapāyasam / (36.1) Par.?
dattamakṣayamityāhuḥ pitaraḥ pūrvadevatāḥ // (36.2) Par.?
svādhyāyaṃ śrāvayetpitryaṃ purāṇānyakhilāni ca / (37.1) Par.?
brahmaviṣṇvarkarudrāṇāṃ sūktāni vividhāni ca // (37.2) Par.?
indrāgnisomasūktāni pāvanāni svaśaktitaḥ / (38.1) Par.?
bṛhadrathaṃtaraṃ tadvajjyeṣṭhasāma sarauhiṇam // (38.2) Par.?
tathaiva śāntikādhyāyaṃ madhubrāhmaṇameva ca / (39.1) Par.?
maṇḍalaṃ brāhmaṇaṃ tadvatprītikāri tu yatpunaḥ // (39.2) Par.?
viprāṇāmātmanaścaiva tatsarvaṃ samudīrayet / (40.1) Par.?
bhuktavatsu tatasteṣu bhojanopāntike nṛpa // (40.2) Par.?
sārvavarṇikamannādyaṃ saṃnīyāplāvya vāriṇā / (41.1) Par.?
samutsṛjedbhuktavatāmagrato vikiredbhuvi // (41.2) Par.?
agnidagdhāstu ye jīvā ye 'pyadagdhāḥ kule mama / (42.1) Par.?
bhūmau dattena tṛpyantu prayāntu paramāṃ gatim // (42.2) Par.?
yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti / (43.1) Par.?
tattṛptaye 'nnaṃ bhuvi dattametatprayāntu lokeṣu sukhāya tadvat // (43.2) Par.?
asaṃskṛtapramītānāṃ tyaktānāṃ kulayoṣitām / (44.1) Par.?
ucchiṣṭabhāgadheyaḥ syāddarme vikirayośca yaḥ // (44.2) Par.?
tṛptāñjñātvodakaṃ dadyātsakṛdviprakare tathā / (45.1) Par.?
upalipte mahīpṛṣṭhe gośakṛnmūtravāriṇā // (45.2) Par.?
nidhāya darbhānvidhivaddakṣiṇāgrān prayatnataḥ / (46.1) Par.?
sarvavarṇena cānnena piṇḍāṃstu pitṛyajñavat // (46.2) Par.?
avanejanapūrvaṃ tu nāmagotreṇa mānavaḥ / (47.1) Par.?
gandhadhūpādikaṃ dadyātkṛtvā pratyavanejanam // (47.2) Par.?
jānvācya savyaṃ savyena pāṇinātha pradakṣiṇam / (48.1) Par.?
pitryamānīya tatkāryaṃ vidhivaddarbhapāṇinā // (48.2) Par.?
dīpaprajvālanaṃ tadvatkuryātpuṣpārcanaṃ budhaḥ / (49.1) Par.?
athācānteṣu cācamya vāri dadyātsakṛtsakṛt // (49.2) Par.?
atha puṣpākṣatān paścādakṣayyodakam eva ca / (50.1) Par.?
satilaṃ nāmagotreṇa dadyācchaktyā ca dakṣiṇām // (50.2) Par.?
gobhūhiraṇyavāsāṃsi bhavyāni śayanāni ca / (51.1) Par.?
dadyādyadiṣṭaṃ viprāṇāmātmanaḥ pitureva ca // (51.2) Par.?
vittaśāṭhyena rahitaḥ pitṛbhyaḥ prītimāvahan / (52.1) Par.?
tataḥ svadhāvācanakaṃ viśvadeveṣu codakam // (52.2) Par.?
dattvāśīḥ pratigṛhṇīyāddvijebhyaḥ prāṅmukho budhaḥ / (53.1) Par.?
aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ // (53.2) Par.?
gotraṃ tathā vardhatāṃ nastathetyuktaśca taiḥ punaḥ / (54.1) Par.?
dātāro no 'bhivardhantāmiti caivamudīrayet // (54.2) Par.?
etāḥ satyāśiṣaḥ santu santvityuktaśca taiḥ punaḥ / (55.1) Par.?
svastivācanakaṃ kuryātpiṇḍānuddhṛtya bhaktitaḥ // (55.2) Par.?
uccheṣaṇaṃ tu tattiṣṭhedyāvadviprā visarjitāḥ / (56.1) Par.?
tato grahabaliṃ kuryāditi dharmavyavasthitiḥ // (56.2) Par.?
uccheṣaṇaṃ bhūmigatam ajihmasyāstikasya ca / (57.1) Par.?
dāsavargasya tatpitryaṃ bhāgadheyaṃ pracakṣate // (57.2) Par.?
pitṛbhir nirmitaṃ pūrvametadāpyāyanaṃ sadā / (58.1) Par.?
aputrāṇāṃ saputrāṇāṃ strīṇāmapi narādhipa // (58.2) Par.?
tatastānagrataḥ sthitvā parigṛhyodapātrakam / (59.1) Par.?
vāje vāja iti japankuśāgreṇa visarjayet // (59.2) Par.?
bahiḥ pradakṣiṇāṃ kuryātpadāny aṣṭāv anuvrajan / (60.1) Par.?
bandhuvargeṇa sahitaḥ putrabhāryāsamanvitaḥ // (60.2) Par.?
nivṛtya praṇipatyātha paryukṣyāgniṃ samantravat / (61.1) Par.?
vaiśvadevaṃ prakurvīta naityakaṃ balimeva ca // (61.2) Par.?
tatastu vaiśvadevānte sabhṛtyasutabāndhavaḥ / (62.1) Par.?
bhuñjītātithisaṃyuktaḥ sarvaṃ pitṛniṣevitam // (62.2) Par.?
etaccānupanīto'pi kuryātsarveṣu parvasu / (63.1) Par.?
śrāddhaṃ sādhāraṇaṃ nāma sarvakāmaphalapradam // (63.2) Par.?
bhāryāvirahito 'pyetatpravāsastho 'pi bhaktimān / (64.1) Par.?
śūdro 'pyamantravatkuryād anena vidhinā budhaḥ // (64.2) Par.?
tṛtīyamābhyudayikaṃ vṛddhiśrāddhaṃ taducyate / (65.1) Par.?
utsavānandasambhāre yajñodvāhādimaṅgale // (65.2) Par.?
mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram / (66.1) Par.?
tato mātāmahā rājanviśve devāstathaiva ca // (66.2) Par.?
pradakṣiṇopacāreṇa dadhyakṣataphalodakaiḥ / (67.1) Par.?
prāṅmukho nirvapetpiṇḍāndūrvayā ca kuśairyutān // (67.2) Par.?
sampannam ityabhyudaye dadyādarghyaṃ dvayor dvayoḥ / (68.1) Par.?
yugmā dvijātayaḥ pūjyā vastrakārtasvarādibhiḥ // (68.2) Par.?
tilārthastu yavaiḥ kāryo nāndīśabdānupūrvakaḥ / (69.1) Par.?
māṅgalyāni ca sarvāṇi vācayeddvijapuṃgavaiḥ // (69.2) Par.?
evaṃ śūdro'pi sāmānyavṛddhiśrāddhe'pi sarvadā / (70.1) Par.?
namaskāreṇa mantreṇa kuryādāmānnataḥ sadā // (70.2) Par.?
dānapradhānaḥ śūdraḥ syādityāha bhagavānprabhuḥ / (71.1) Par.?
dānena sarvakāmāptirasya saṃjāyate yataḥ // (71.2) Par.?
Duration=0.24348497390747 secs.