UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2288
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1)
Par.?
śrutvā kumāraṃ jātaṃ sā devayānī śucismitā / (1.2)
Par.?
cintayāviṣṭaduḥkhārtā śarmiṣṭhāṃ prati bhārata // (1.3)
Par.?
tato 'bhigamya śarmiṣṭhāṃ devayānyabravīdidam / (2.1)
Par.?
kimarthaṃ vṛjinaṃ subhrūḥ kṛtaṃ te kāmalubdhayā // (2.2)
Par.?
śarmiṣṭhovāca / (3.1)
Par.?
ṛṣir abhyāgataḥ kaściddharmātmā vedapāragaḥ / (3.2)
Par.?
sa mayā tu varaḥ kāmaṃ yācito dharmasaṃhatam // (3.3)
Par.?
nāhamanyāyataḥ kāmamācarāmi śucismite / (4.1)
Par.?
tasmād ṛṣer mamāpatyamiti satyaṃ bravīmi te // (4.2)
Par.?
devayānyuvāca / (5.1)
Par.?
padyetadevaṃ śarmiṣṭhe na manyurvidyate mama / (5.2)
Par.?
apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt // (5.3)
Par.?
śobhanaṃ bhīru satyaṃ cetkathaṃ sa jñāyate dvijaḥ / (6.1)
Par.?
gotranāmābhijanataḥ śrotumicchāmi taṃ dvijam // (6.2)
Par.?
śarmiṣṭhovāca / (7.1)
Par.?
ojasā tejasā caiva dīpyamānaṃ raviṃ yathā / (7.2)
Par.?
taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite // (7.3)
Par.?
śaunaka uvāca / (8.1)
Par.?
anyonyamevam uktvā ca samprahasya ca te mithaḥ / (8.2)
Par.?
jagāma bhārgavī veśma tathyamityabhijānatī // (8.3)
Par.?
yayātirdevayānyāṃ tu putrāv ajanayannṛpaḥ / (9.1)
Par.?
yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau // (9.2)
Par.?
tasmādeva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī / (10.1)
Par.?
druhyaṃ cānuṃ ca pūruṃ ca trīnkumārānajījanat // (10.2)
Par.?
tataḥ kāle ca kasmiṃściddevayānī śucismitā / (11.1)
Par.?
yayātisahitā rājañjagāma haritaṃ vanam // (11.2)
Par.?
dadarśa ca tadā tatra kumārāndevarūpiṇaḥ / (12.1)
Par.?
krīḍamānān tu visrabdhān vismitā cedamabravīt // (12.2)
Par.?
devayānyuvāca / (13.1)
Par.?
kasyaite dārakā rājandevaputropamāḥ śubhāḥ / (13.2)
Par.?
varcasā rūpataścaiva dṛśyante sadṛśāstava // (13.3)
Par.?
evaṃ pṛṣṭvā tu rājānaṃ kumārānparyapṛcchata / (14.1)
Par.?
kiṃ nāmadheyagotre vaḥ putrakā brāhmaṇaḥ pitā // (14.2)
Par.?
vibrūta me yathātathyaṃ śrotukāmāsmyato hy aham / (15.1)
Par.?
te 'darśayanpradeśinyā tameva nṛpasattamam // (15.2)
Par.?
śarmiṣṭhāṃ mātaraṃ caiva tasyā ūcuḥ kumārakāḥ / (16.1)
Par.?
śaunaka uvāca / (16.2)
Par.?
ityuktvā sahitāstena rājānam upacakramuḥ // (16.3)
Par.?
nābhyanandata tānrājā devayānyās tadāntike / (17.1)
Par.?
rudantaste 'tha śarmiṣṭhām abhyayur bālakāstadā // (17.2)
Par.?
dṛṣṭvā teṣāṃ tu bālānāṃ praṇayaṃ pārthivaṃ prati / (18.1)
Par.?
buddhvā ca tattvato devī śarmiṣṭhāmidamabravīt // (18.2)
Par.?
devayānyuvāca / (19.1)
Par.?
madadhīnā satī kasmād akārṣīrvipriyaṃ mama / (19.2)
Par.?
tamevāsuradharmaṃ tvamāsthitā na bibheṣi kim // (19.3)
Par.?
śarmiṣṭhovāca / (20.1)
Par.?
yaduktamṛṣirityeva tatsatyaṃ cāruhāsini / (20.2)
Par.?
nyāyato dharmataścaiva carantī na bibhemi te // (20.3)
Par.?
yadā tvayā vṛto rājā vṛta eva tadā mayā / (21.1)
Par.?
sakhībhartā hi dharmeṇa bhartā bhavati śobhane // (21.2)
Par.?
pūjyāsi mama mānyā ca śreṣṭhā jyeṣṭhā ca brāhmaṇī / (22.1)
Par.?
tvatto hi me pūjyataro rājarṣiḥ kiṃ na vetsi tat // (22.2)
Par.?
śaunaka uvāca / (23.1)
Par.?
śrutvā tasyāstato vākyaṃ devayānyabravīd idam / (23.2)
Par.?
rājannādyeha vatsyāmi vipriyaṃ me tvayā kṛtam // (23.3)
Par.?
sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām / (24.1)
Par.?
tūrṇaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā // (24.2)
Par.?
anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayannṛpaḥ / (25.1)
Par.?
nyavartata na sā caiva krodhasaṃraktalocanā // (25.2)
Par.?
avibruvantī kiṃcicca rājānaṃ sāśrulocanā / (26.1)
Par.?
acirādeva samprāptā kāvyasyośanaso 'ntikam // (26.2)
Par.?
sā tu dṛṣṭvaiva pitaramabhivādyāgrataḥ sthitā / (27.1)
Par.?
anantaraṃ yayātistu pūjayāmāsa bhārgavam // (27.2)
Par.?
devayānyuvāca / (28.1)
Par.?
adharmeṇa jito dharmaḥ pravṛttamadharottaram / (28.2)
Par.?
śarmiṣṭhā yātivṛttāsti duhitā vṛṣaparvaṇaḥ // (28.3)
Par.?
trayo'syāṃ janitāḥ putrā rājñānena yayātinā / (29.1)
Par.?
durbhagāyā mama dvau tu putrau tāta bravīmi te // (29.2)
Par.?
dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha / (30.1)
Par.?
atikrāntaśca maryādāṃ kāvyaitatkathayāmi te // (30.2)
Par.?
śukra uvāca / (31.1)
Par.?
dharmajñastvaṃ mahārāja yo 'dharmam akṛthāḥ priyam / (31.2)
Par.?
tasmājjarā tvām acirāddharṣayiṣyati durjayā // (31.3) Par.?
yayātiruvāca / (32.1)
Par.?
ṛtuṃ yo yācyamānāyā na dadāti pumānvṛtaḥ / (32.2)
Par.?
bhrūṇahetyucyate brahmansa ceha brahmavādibhiḥ // (32.3)
Par.?
ṛtukāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ / (33.1)
Par.?
nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ // (33.2)
Par.?
ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha / (34.1)
Par.?
adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān // (34.2)
Par.?
śukra uvāca / (35.1)
Par.?
na tv ahaṃ pratyavekṣyaste madadhīno'si pārthiva / (35.2)
Par.?
mithyācaraṇadharmeṣu cauryaṃ bhavati nāhuṣa // (35.3)
Par.?
śaunaka uvāca / (36.1)
Par.?
krodhenośanasā śapto yayātirnāhuṣastadā / (36.2)
Par.?
pūrvaṃ vayaḥ parityajya jarāṃ sadyo'nvapadyata // (36.3)
Par.?
yayātiruvāca / (37.1)
Par.?
atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha / (37.2)
Par.?
prasādaṃ kuru me brahmañjareyaṃ mā viśeta mām // (37.3)
Par.?
śukra uvāca / (38.1)
Par.?
nāhaṃ mṛṣā vadāmyetajjarāṃ prāpto'si bhūmipa / (38.2)
Par.?
jarāṃ tv etāṃ tvamanyasminsaṃkrāmaya yadīcchasi // (38.3)
Par.?
yayātiruvāca / (39.1)
Par.?
rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā / (39.2)
Par.?
yo dadyānme vayaḥ putrastadbhavānanumanyatām // (39.3)
Par.?
śukra uvāca / (40.1)
Par.?
saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja / (40.2)
Par.?
māmanudhyāya tattvena na ca pāpamavāpsyasi // (40.3)
Par.?
vayo dāsyati te putro yaḥ sa rājā bhaviṣyati / (41.1)
Par.?
āyuṣmānkīrtimāṃścaiva bahvapatyas tathaiva ca // (41.2)
Par.?
Duration=0.16512107849121 secs.