UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2235
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ekoddiṣṭamato vakṣye yaduktaṃ cakrapāṇinā / (1.2)
Par.?
mṛte putrairyathā kāryamāśaucaṃ ca pitaryapi // (1.3)
Par.?
daśāhaṃ śāvamāśaucaṃ brāhmaṇeṣu vidhīyate / (2.1)
Par.?
kṣatriyeṣu daśa dve ca pakṣaṃ vaiśyeṣu caiva hi // (2.2)
Par.?
śūdreṣu māsamāśaucaṃ sapiṇḍeṣu vidhīyate / (3.1)
Par.?
naiśaṃ vākṛtacūḍasya trirātraṃ parataḥ smṛtam // (3.2)
Par.?
janane'pyevameva syātsarvavarṇeṣu sarvadā / (4.1)
Par.?
tathāsthisaṃcayād ūrdhvamaṅgasparśo vidhīyate // (4.2)
Par.?
pretāya piṇḍadānaṃ tu dvādaśāhaṃ samācaret / (5.1)
Par.?
pātheyaṃ tasya tatproktaṃ yataḥ prītikaraṃ mahat // (5.2)
Par.?
tasmātpretapuraṃ preto dvādaśāhaṃ na nīyate / (6.1)
Par.?
gṛhaṃ putraṃ kalatraṃ ca dvādaśāhaṃ prapaśyati // (6.2)
Par.?
tasmānnidheyamākāśe daśarātraṃ payastathā / (7.1)
Par.?
sarvadāhopaśāntyartham adhvaśramavināśanam // (7.2)
Par.?
tata ekādaśāhe tu dvijānekādaśaiva tu / (8.1)
Par.?
kṣatrādiḥ sūtakānte tu bhojayedayujo dvijān // (8.2)
Par.?
dvitīye'hni punastadvadekoddiṣṭaṃ samācaret / (9.1)
Par.?
āvāhanāgnaukaraṇaṃ daivahīnaṃ vidhānataḥ // (9.2)
Par.?
ekaṃ pavitrameko 'rgha ekaḥ piṇḍo vidhīyate / (10.1)
Par.?
upatiṣṭhatāmityetaddeyaṃ paścāttilodakam // (10.2)
Par.?
svaditaṃ vikiredbrūyādvisarge cābhiramyatām / (11.1)
Par.?
śeṣaṃ pūrvavadatrāpi kāryaṃ vedavidā pituḥ // (11.2)
Par.?
anena vidhinā sarvam anumāsaṃ samācaret / (12.1)
Par.?
sūtakāntāddvitīye'hni śayyāṃ dadyādvilakṣaṇām // (12.2)
Par.?
kāñcanaṃ puruṣaṃ tadvatphalavastrasamanvitām / (13.1)
Par.?
saṃpūjya dvijadāmpatyaṃ nānābharaṇabhūṣaṇaiḥ // (13.2)
Par.?
vṛṣotsargaṃ prakurvīta deyā ca kapilā śubhā / (14.1)
Par.?
udakumbhaśca dātavyo bhakṣyabhojyasamanvitaḥ // (14.2)
Par.?
yāvad abdaṃ naraśreṣṭha satilodakapūrvakam / (15.1)
Par.?
tataḥ saṃvatsare pūrṇe sapiṇḍīkaraṇaṃ bhavet // (15.2)
Par.?
sapiṇḍīkaraṇādūrdhvaṃ pretaḥ pārvaṇabhāgbhavet / (16.1)
Par.?
vṛddhipūrveṣu yogyaśca gṛhasthaśca bhavettataḥ // (16.2)
Par.?
sapiṇḍīkaraṇe śrāddhe devapūrvaṃ niyojayet / (17.1)
Par.?
pitṝn nivāsayettatra pṛthakpretaṃ vinirdiśet // (17.2) Par.?
gandhodakatilairyuktaṃ kuryātpātracatuṣṭayam / (18.1)
Par.?
arghārthaṃ pitṛpātreṣu pretapātraṃ prasecayet // (18.2)
Par.?
tadvatsaṃkalpya caturaḥ piṇḍānpiṇḍapradastathā / (19.1)
Par.?
ye samānā iti dvābhyāmantyaṃ tu vibhajettridhā // (19.2)
Par.?
caturthasya punaḥ kāryaṃ na kadācidato bhavet / (20.1)
Par.?
tataḥ pitṛtvamāpannaḥ sarvatastuṣṭimāgataḥ // (20.2)
Par.?
agniṣvāttādimadhyatvaṃ prāpnotyamṛtamuttamam / (21.1)
Par.?
sapiṇḍīkaraṇādūrdhvaṃ tasmai tasmānna dīyate // (21.2)
Par.?
pitṛṣveva tu dātavyaṃ tatpiṇḍo yeṣu saṃsthitaḥ / (22.1)
Par.?
tataḥ prabhṛti saṃkrāntāv uparāgādiparvasu // (22.2)
Par.?
tripiṇḍamācarecchrāddhamekoddiṣṭe mṛte 'hani / (23.1)
Par.?
ekoddiṣṭaṃ parityajya mṛtāhe yaḥ samācaret // (23.2)
Par.?
sadaiva pitṛhā sa syānmātṛbhrātṛvināśakaḥ / (24.1)
Par.?
mṛtāhe pārvaṇaṃ kurvannadho'dho yāti mānavaḥ // (24.2)
Par.?
saṃpṛkteṣvākulībhāvaḥ preteṣu tu gato bhavet / (25.1)
Par.?
pratisaṃvatsaraṃ tasmādekoddiṣṭaṃ samācaret // (25.2)
Par.?
yāvadabdaṃ tu yo dadyādudakumbhaṃ vimatsaraḥ / (26.1)
Par.?
pretāyānnasamāyuktaṃ so 'śvamedhaphalaṃ labhet // (26.2)
Par.?
āmaśrāddhaṃ yadā kuryādvidhijñaḥ śrāddhadastadā / (27.1)
Par.?
tenāgnaukaraṇaṃ kuryātpiṇḍāṃstenaiva nirvapet // (27.2)
Par.?
tribhiḥ sapiṇḍīkaraṇe aśeṣatritaye pitā / (28.1)
Par.?
yadā prāpsyati kālena tadā mucyeta bandhanāt // (28.2)
Par.?
mukto'pi lepabhāgitvaṃ prāpnoti kuśamārjanāt / (29.1)
Par.?
lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ / (29.2)
Par.?
piṇḍadaḥ saptamasteṣāṃ sāpiṇḍyaṃ sāptapauruṣam // (29.3)
Par.?
Duration=0.11133480072021 secs.