Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2237
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ kauśikadāyādāḥ prāptāste yogamuttamam / (1.2) Par.?
pañcabhirjanmasambandhaiḥ kathaṃ karmakṣayo bhavet // (1.3) Par.?
sūta uvāca / (2.1) Par.?
kauśiko nāma dharmātmā kurukṣetre mahānṛṣiḥ / (2.2) Par.?
nāmataḥ karmatastasya sutānsapta nibodhata // (2.3) Par.?
śvasṛpaḥ krodhano hiṃsraḥ piśunaḥ kavireva ca / (3.1) Par.?
vāgduṣṭaḥ pitṛvartī ca gargaśiṣyāstadābhavan // (3.2) Par.?
pitaryuparate teṣāmabhūddurbhikṣamulbaṇam / (4.1) Par.?
anāvṛṣṭiśca mahatī sarvalokabhayaṃkarī // (4.2) Par.?
gargādeśādvane dogdhrīṃ rakṣantaste tapodhanāḥ / (5.1) Par.?
khādāmaḥ kapilāmetāṃ vayaṃ kṣutpīḍitā bhṛśam // (5.2) Par.?
iti cintayatāṃ pāpaṃ laghuḥ prāha tadānujaḥ / (6.1) Par.?
yadyavaśyamiyaṃ vadhyā śrāddharūpeṇa yojyatām // (6.2) Par.?
śrāddhe niyojyamāneyaṃ pāpāttrāsyati no dhruvam / (7.1) Par.?
eva kurvityanujñātaḥ pitṛvartī tadānujaiḥ // (7.2) Par.?
cakre samāhitaḥ śrāddhamupayujya ca tāṃ punaḥ / (8.1) Par.?
dvau daive bhrātarau kṛtvā pitre trīnapyanukramāt // (8.2) Par.?
tathaikamatithiṃ kṛtvā śrāddhadaḥ svayameva tu / (9.1) Par.?
cakāra mantravacchrāddhaṃ smaranpitṛparāyaṇaḥ // (9.2) Par.?
vinā gavā vatsako'pi gurave viniveditaḥ / (10.1) Par.?
vyāghreṇa nihatā dhenurvatso 'yaṃ pratigṛhyatām // (10.2) Par.?
evaṃ sā bhakṣitā dhenuḥ saptabhistaistapodhanaiḥ / (11.1) Par.?
vaidikaṃ balamāśritya krūre karmaṇi nirbhayāḥ // (11.2) Par.?
tataḥ kālāvakṛṣṭāste vyādhā dāśapure'bhavan / (12.1) Par.?
jātismaratvaṃ prāptāste pitṛbhāvena bhāvitāḥ // (12.2) Par.?
yatkṛtaṃ krūrakarmāpi śrāddharūpeṇa taistadā / (13.1) Par.?
tena te bhavane jātā vyādhānāṃ krūrakarmiṇām // (13.2) Par.?
pitṝṇāṃ caiva māhātmyājjātā jātismarāstu te / (14.1) Par.?
te tu vairāgyayogena āsthāyānaśanaṃ punaḥ // (14.2) Par.?
jātismarāḥ sapta jātā mṛgāḥ kālañjare girau / (15.1) Par.?
nīlakaṇṭhasya purataḥ pitṛbhāvānubhāvitāḥ // (15.2) Par.?
tatrāpi jñānavairāgyātprāṇānutsṛjya dharmataḥ / (16.1) Par.?
lokair avekṣyamāṇāste tīrthānte 'naśanena tu // (16.2) Par.?
mānase cakravākāste saṃjātāḥ sapta yoginaḥ / (17.1) Par.?
nāmataḥ karmataḥ sarvāñchṛṇudhvaṃ dvijasattamāḥ // (17.2) Par.?
sumanāḥ kumudaḥ śuddhaśchidradarśī sunetrakaḥ / (18.1) Par.?
sunetraścāṃśumāṃścaiva saptaite yogapāragāḥ // (18.2) Par.?
yogabhraṣṭāstrayasteṣāṃ babhramuś cālpacetanāḥ / (19.1) Par.?
dṛṣṭvā vibhrājamānaṃ tamudyāne strībhiranvitam // (19.2) Par.?
krīḍantaṃ vividhair bhāvair mahābalaparākramam / (20.1) Par.?
pañcālānvayasambhūtaṃ prabhūtabalavāhanam // (20.2) Par.?
rājyakāmo'bhavaccaikasteṣāṃ madhye jalaukasām / (21.1) Par.?
pitṛvartī ca yo vipraḥ śrāddhakṛt pitṛvatsalaḥ // (21.2) Par.?
aparau mantriṇau dṛṣṭvā prabhūtabalavāhanau / (22.1) Par.?
mantritve cakratuścecchāmasminmartye dvijottamāḥ // (22.2) Par.?
tanmadhye ye tu niṣkāmāste babhūvur dvijottamāḥ / (23.1) Par.?
vibhrājaputrastveko'bhūdbrahmadatta iti smṛtaḥ // (23.2) Par.?
mantriputrau tathā cobhau kaṇḍarīkasubālakau / (24.1) Par.?
brahmadatto 'bhiṣiktaḥ sanpurohitavipaścitā // (24.2) Par.?
pañcālarājo vikrāntaḥ sarvaśāstraviśāradaḥ / (25.1) Par.?
yogavitsarvajantūnāṃ rutavettābhavattadā // (25.2) Par.?
tasya rājño'bhavadbhāryā devalasyātmajā śubhā / (26.1) Par.?
saṃnatirnāma vikhyātā kapilā yābhavatpurā // (26.2) Par.?
pitṛkārye niyuktatvād abhavad brahmavādinī / (27.1) Par.?
tayā cakāra sahitaḥ sa rājyaṃ rājanandanaḥ // (27.2) Par.?
kadācidudyānagatastayā saha sa pārthivaḥ / (28.1) Par.?
dadarśa kīṭamithunamanaṅgakalahākulam // (28.2) Par.?
pipīlikāmanunayanparitaḥ kīṭakāmukaḥ / (29.1) Par.?
pañcabāṇābhitaptāṅgaḥ sagadgadam uvāca ha // (29.2) Par.?
na tvayā sadṛśī loke kāminī vidyate kvacit / (30.1) Par.?
madhyakṣāmātijaghanā bṛhadvakṣo'bhigāminī // (30.2) Par.?
suvarṇavarṇā suśroṇī mañjūktā cāruhāsinī / (31.1) Par.?
sulakṣyanetrarasanā guḍaśarkaravatsalā // (31.2) Par.?
bhokṣyase mayi bhukte tvaṃ snāsi snāte tathā mayi / (32.1) Par.?
proṣite sati dīnā tvaṃ kruddhe'pi bhayacañcalā // (32.2) Par.?
kimarthaṃ vada kalyāṇi saroṣavadanā sthitā / (33.1) Par.?
sā tamāha sakopā tu kim ālapasi māṃ śaṭha // (33.2) Par.?
tvayā modakacūrṇaṃ tu māṃ vihāya vineṣyatā / (34.1) Par.?
pradattaṃ samatikrānte dine 'nyasyāḥ samanmatha // (34.2) Par.?
pipīlika uvāca / (35.1) Par.?
tvatsādṛśyānmayā dattamanyasyai varavarṇini / (35.2) Par.?
tadekamaparādhaṃ me kṣantumarhasi bhāmini // (35.3) Par.?
naitadevaṃ kariṣyāmi punaḥ kvāpīha suvrate / (36.1) Par.?
spṛśāmi pādau satyena prasīda praṇatasya me // (36.2) Par.?
sūta uvāca / (37.1) Par.?
iti tadvacanaṃ śrutvā sā prasannābhavattataḥ / (37.2) Par.?
ātmānam arpayāmāsa mohanāya pipīlikā // (37.3) Par.?
brahmadatto'pyaśeṣaṃ taṃ jñātvā vismayam āgamat / (38.1) Par.?
sarvasattvarutajñatvātprasādāc cakrapāṇinaḥ // (38.2) Par.?
Duration=0.12475514411926 secs.