Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2240
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kasminkāle ca tacchrāddhamanantaphaladaṃ bhavet / (1.2) Par.?
kasminvāsarabhāge tu śrāddhakṛcchrāddhamācaret / (1.3) Par.?
tīrtheṣu keṣu ca kṛtaṃ śrāddhaṃ bahuphalaṃ bhavet // (1.4) Par.?
sūta uvāca / (2.1) Par.?
aparāhṇe tu samprāpte abhijidrauhiṇodaye / (2.2) Par.?
yatkiṃciddīyate tatra tadakṣayamudāhṛtam // (2.3) Par.?
tīrthāni yāni śastāni pitṝṇāṃ vallabhāni ca / (3.1) Par.?
nāmatastāni vakṣyāmi saṃkṣepeṇa dvijottamāḥ // (3.2) Par.?
pitṛtīrthaṃ gayā nāma sarvatīrthavaraṃ śubham / (4.1) Par.?
yatrāste devadeveśaḥ svayameva pitāmahaḥ // (4.2) Par.?
tatraiṣā pitṛbhirgītā gāthā bhāgamabhīpsubhiḥ // (5) Par.?
eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajate / (6.1) Par.?
yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet // (6.2) Par.?
tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā / (7.1) Par.?
yatrāvimuktasāṃnidhyaṃ bhuktimuktiphalapradam // (7.2) Par.?
pitṝṇāṃ vallabhaṃ tadvatpuṇyaṃ ca vimaleśvaram / (8.1) Par.?
pitṛtīrthaṃ prayāgaṃ tu sarvakāmaphalapradam // (8.2) Par.?
vaṭeśvarastu bhagavānmādhavena samanvitaḥ / (9.1) Par.?
yoganidrāśayastadvatsadā vasati keśavaḥ // (9.2) Par.?
daśāśvamedhikaṃ puṇyaṃ gaṅgādvāraṃ tathaiva / (10.1) Par.?
nandātha lalitā tadvattīrthaṃ māyāpurī śubhā // (10.2) Par.?
tathā mitrapadaṃ nāma tataḥ kedāramuttamam / (11.1) Par.?
gaṅgāsāgaramityāhuḥ sarvatīrthamayaṃ śubham // (11.2) Par.?
tīrthaṃ brahmasarastadvacchatadrusalile hrade / (12.1) Par.?
tīrthaṃ tu naimiṣaṃ nāma sarvatīrthaphalapradam // (12.2) Par.?
gaṅgodbhedastu gomatyāṃ yatrodbhūtaḥ sanātanaḥ / (13.1) Par.?
tathā yajñavarāhastu devadevaśca śūlabhṛt // (13.2) Par.?
yatra tatkāñcanaṃ dvāramaṣṭādaśabhujo haraḥ / (14.1) Par.?
nemistu haricakrasya śīrṇā yatrābhavatpurā // (14.2) Par.?
tadetannaimiṣāraṇyaṃ sarvatīrthaniṣevitam / (15.1) Par.?
devadevasya tatrāpi vārāhasya tu darśanam // (15.2) Par.?
yaḥ prayāti sa pūtātmā nārāyaṇapadaṃ vrajet / (16.1) Par.?
kṛtaśaucaṃ mahāpuṇyaṃ sarvapāpaniṣūdanam // (16.2) Par.?
yatrāste nārasiṃhastu svayameva janārdanaḥ / (17.1) Par.?
tīrthamikṣumatī nāma pitṝṇāṃ vallabhaṃ sadā // (17.2) Par.?
saṃgame yatra tiṣṭhanti gaṅgāyāḥ pitaraḥ sadā / (18.1) Par.?
kurukṣetraṃ mahāpuṇyaṃ sarvatīrthasamanvitam // (18.2) Par.?
tathā ca sarayūḥ puṇyā sarvadevanamaskṛtā / (19.1) Par.?
irāvatī nadī tadvatpitṛtīrthādhivāsinī // (19.2) Par.?
yamunā devikā kālī candrabhāgā dṛṣadvatī / (20.1) Par.?
nadī veṇumatī puṇyā parā vetravatī tathā // (20.2) Par.?
pitṝṇāṃ vallabhā hy etāḥ śrāddhe koṭiguṇā matāḥ / (21.1) Par.?
jambūmārgaṃ mahāpuṇyaṃ yatra mārgo hi lakṣyate // (21.2) Par.?
adyāpi pitṛtīrthaṃ tatsarvakāmaphalapradam / (22.1) Par.?
nīlakuṇḍamiti khyātaṃ pitṛtīrthaṃ dvijottamāḥ // (22.2) Par.?
tathā rudrasaraḥ puṇyaṃ saro mānasameva ca / (23.1) Par.?
mandākinī tathācchodā vipāśātha sarasvatī / (23.2) Par.?
pūrvamitrapadaṃ tadvadvaidyanāthaṃ mahāphalam / (23.3) Par.?
kṣiprā nadī mahākālastathā kālañjaraṃ śubham // (23.4) Par.?
vaṃśodbhedaṃ harodbhedaṃ gaṅgodbhedaṃ mahāphalam / (24.1) Par.?
bhadreśvaraṃ viṣṇupadaṃ narmadādvārameva ca // (24.2) Par.?
gayāpiṇḍapradānena samānyāhur maharṣayaḥ / (25.1) Par.?
etāni pitṛtīrthāni sarvapāpaharāṇi ca // (25.2) Par.?
smaraṇādapi lokānāṃ kim u śrāddhakṛtāṃ nṛṇām / (26.1) Par.?
oṃkāraṃ pitṛtīrthaṃ ca kāverī kapilodakam // (26.2) Par.?
sambhedaś caṇḍavegāyāstathaivāmarakaṇṭakam / (27.1) Par.?
kurukṣetrācchataguṇaṃ tasminsnānādikaṃ bhavet // (27.2) Par.?
śukratīrthaṃ ca vikhyātaṃ tīrthaṃ someśvaraṃ param / (28.1) Par.?
sarvavyādhiharaṃ puṇyaṃ śatakoṭiphalādhikam // (28.2) Par.?
śrāddhe dāne tathā home svādhyāye jalasaṃnidhau / (29.1) Par.?
kāyāvarohaṇaṃ nāma tathā carmaṇvatī nadī // (29.2) Par.?
gomatī varaṇā tadvattīrthamauśanasaṃ param / (30.1) Par.?
bhairavaṃ bhṛgutuṅgaṃ ca gaurītīrthamanuttamam // (30.2) Par.?
tīrthaṃ vaināyakaṃ nāma bhadreśvaramataḥ param / (31.1) Par.?
tathā pāpaharaṃ nāma puṇyātha tapatī nadī // (31.2) Par.?
mūlatāpī payoṣṇī ca payoṣṇīsaṃgamastathā / (32.1) Par.?
mahābodhiḥ pāṭalā ca nāgatīrthamavantikā // (32.2) Par.?
tathā veṇā nadī puṇyā mahāśālaṃ tathaiva ca / (33.1) Par.?
mahārudraṃ mahāliṅgaṃ daśārṇā ca nadī śubhā // (33.2) Par.?
śatarudrā śatāhvā ca tathā viśvapadaṃ param / (34.1) Par.?
aṅgāravāhikā tadvannadau tau śoṇaghargharau // (34.2) Par.?
kālikā ca nadī puṇyā vitastā ca nadī tathā / (35.1) Par.?
etāni pitṛtīrthāni śasyante snānadānayoḥ // (35.2) Par.?
śrāddhameteṣu yaddattaṃ tadanantaphalaṃ smṛtam / (36.1) Par.?
droṇī vāṭanadī dhārāsaritkṣīranadī tathā // (36.2) Par.?
gokarṇaṃ gajakarṇaṃ ca tathā ca puruṣottamaḥ / (37.1) Par.?
dvārakā kṛṣṇatīrthaṃ ca tathārbudasarasvatī // (37.2) Par.?
nadī maṇimatī nāma tathā ca girikarṇikā / (38.1) Par.?
dhūtapāpaṃ tathā tīrthaṃ samudro dakṣiṇastathā // (38.2) Par.?
eteṣu pitṛtīrtheṣu śrāddhamānantyamaśnute / (39.1) Par.?
tīrthaṃ meghakaraṃ nāma svayameva janārdanaḥ // (39.2) Par.?
yatra śārṅgadharo viṣṇurmekhalāyāmavasthitaḥ / (40.1) Par.?
tathā mandodarītīrthaṃ tīrthaṃ campā nadī śubhā // (40.2) Par.?
tathā sāmalanāthaśca mahāśālanadī tathā / (41.1) Par.?
cakravākaṃ carmakoṭaṃ tathā janmeśvaraṃ mahat // (41.2) Par.?
arjunaṃ tripuraṃ caiva siddheśvaramataḥ param / (42.1) Par.?
śrīśailaṃ śāṃkaraṃ tīrthaṃ nārasiṃhamataḥ param // (42.2) Par.?
mahendraṃ ca tathā puṇyamatha śrīraṅgasaṃjñitam / (43.1) Par.?
eteṣvapi sadā śrāddhamanantaphaladaṃ smṛtam // (43.2) Par.?
darśanādapi caitāni sadyaḥ pāpaharāṇi vai / (44.1) Par.?
tuṅgabhadrā nadī puṇyā tathā bhīmarathī sarit // (44.2) Par.?
bhīmeśvaraṃ kṛṣṇaveṇā kāverī kuḍmalā nadī / (45.1) Par.?
nadī godāvarī nāma trisaṃdhyā tīrthamuttamam // (45.2) Par.?
tīrthaṃ traiyambakaṃ nāma sarvatīrthanamaskṛtam / (46.1) Par.?
yatrāste bhagavānīśaḥ svayameva trilocanaḥ // (46.2) Par.?
śrāddhameteṣu sarveṣu koṭikoṭiguṇaṃ bhavet / (47.1) Par.?
smaraṇādapi pāpāni naśyanti śatadhā dvijāḥ // (47.2) Par.?
śrīparṇī tāmraparṇī ca jayā tīrthamanuttamam / (48.1) Par.?
tathā matsyanadī puṇyā śivadhāraṃ tathaiva ca // (48.2) Par.?
bhadratīrthaṃ ca vikhyātaṃ pampātīrthaṃ ca śāśvatam / (49.1) Par.?
puṇyaṃ rāmeśvaraṃ tadvadelāpuramalaṃ puram // (49.2) Par.?
aṅgabhūtaṃ ca vikhyātam āmardakam alambhuṣam / (50.1) Par.?
āmrātakeśvaraṃ tadvadekāmbhakamataḥ param // (50.2) Par.?
govardhanaṃ hariścandraṃ kṛpucandraṃ pṛthūdakam / (51.1) Par.?
sahasrākṣaṃ hiraṇyākṣaṃ tathā ca kadalī nadī // (51.2) Par.?
rāmādhivāsastatrāpi tathā saumitrisaṃgamaḥ / (52.1) Par.?
indrakīlaṃ mahānādaṃ tathā ca priyamelakam // (52.2) Par.?
etānyapi sadā śrāddhe praśastānyadhikāni tu / (53.1) Par.?
eteṣu sarvadevānāṃ sāṃnidhyaṃ dṛśyate yataḥ // (53.2) Par.?
dānameteṣu sarveṣu dattaṃ koṭiśatādhikam / (54.1) Par.?
bāhudā ca nadīpuṇyā tathā siddhavanaṃ śubham // (54.2) Par.?
tīrthaṃ pāśupataṃ nāma nadī pārvatikā śubhā / (55.1) Par.?
śrāddhameteṣu sarveṣu dattaṃ koṭiśatottaram // (55.2) Par.?
tathaiva pitṛtīrthaṃ tu yatra godāvarī nadī / (56.1) Par.?
yutā liṅgasahasreṇa sarvāntarajalāvahā // (56.2) Par.?
jāmadagnyasya tattīrthaṃ kramād āyātamuttamam / (57.1) Par.?
pratīkasya bhayādbhinnaṃ yatra godāvarī nadī // (57.2) Par.?
tattīrthaṃ havyakavyānām apsaroyugasaṃjñitam / (58.1) Par.?
śrāddhāgnikāryadāneṣu tathā koṭiśatādhikam // (58.2) Par.?
tathā sahasraliṅgaṃ ca rāghaveśvaramuttamam / (59.1) Par.?
sendraphenā nadī puṇyā yatrendraḥ patitaḥ purā // (59.2) Par.?
nihatya namuciṃ śakrastapasā svargamāptavān / (60.1) Par.?
tatra dattaṃ naraiḥ śrāddhamanantaphaladaṃ bhavet // (60.2) Par.?
tīrthaṃ tu puṣkaraṃ nāma śālagrāmaṃ tathaiva ca / (61.1) Par.?
somapānaṃ ca vikhyātaṃ yatra vaiśvānarālayam // (61.2) Par.?
tīrthaṃ sārasvataṃ nāma svāmitīrthaṃ tathaiva ca / (62.1) Par.?
malaṃdarā nadī puṇyā kauśikī candrikā tathā // (62.2) Par.?
vaidarbhā vātha vairā ca payoṣṇī prāṅmukhā parā / (63.1) Par.?
kāverī cottarā puṇyā tathā jālaṃdharo giriḥ // (63.2) Par.?
eteṣu śrāddhatīrtheṣu śrāddhamānantyamaśnute / (64.1) Par.?
lohadaṇḍaṃ tathā tīrthaṃ citrakūṭastathaiva ca // (64.2) Par.?
vindhyayogaśca gaṅgāyāstathā nadītaṭaṃ śubham / (65.1) Par.?
kubjābhraṃ tu tathā tīrthamurvaśīpulinaṃ tathā // (65.2) Par.?
saṃsāramocanaṃ tīrthaṃ tathaiva ṛṇamocanam / (66.1) Par.?
eteṣu pitṛtīrtheṣu śrāddham ānantyamaśnute // (66.2) Par.?
aṭṭahāsaṃ tathā tīrthaṃ gautameśvarameva ca / (67.1) Par.?
tathā vasiṣṭhatīrthaṃ nu hārītaṃ tu tataḥ param // (67.2) Par.?
brahmāvartaṃ kuśāvartaṃ hayatīrthaṃ tathaiva ca / (68.1) Par.?
piṇḍārakaṃ ca vikhyātaṃ śaṅkhoddhāraṃ tathaiva ca // (68.2) Par.?
ghaṇṭeśvaraṃ bilvakaṃ ca nīlaparvatameva ca / (69.1) Par.?
tathā ca dharaṇītīrthaṃ rāmatīrthaṃ tathaiva ca // (69.2) Par.?
aśvatīrthaṃ ca vikhyātamanantaṃ śrāddhadānayoḥ / (70.1) Par.?
tīrthaṃ vedaśiro nāma tathaivaughavatī nadī // (70.2) Par.?
tīrthaṃ vasupradaṃ nāma chāgalāṇḍaṃ tathaiva ca / (71.1) Par.?
eteṣu śrāddhadātāraḥ prayānti paramaṃ padam // (71.2) Par.?
tathāca badarītīrthaṃ gaṇatīrthaṃ tathaiva ca / (72.1) Par.?
jayantaṃ vijayaṃ caiva śakratīrthaṃ tathaiva ca // (72.2) Par.?
śrīpateśca tathā tīrthaṃ tīrthaṃ raivatakaṃ tathā / (73.1) Par.?
tathaiva śāradātīrthaṃ bhadrakāleśvaraṃ tathā // (73.2) Par.?
vaikuṇṭhatīrthaṃ ca paraṃ bhīmeśvaram athāpi vā / (74.1) Par.?
eteṣu śrāddhadātāraḥ prayānti paramāṃ gatim // (74.2) Par.?
tīrthaṃ mātṛgṛhaṃ nāma karavīrapuraṃ tathā / (75.1) Par.?
kuśeśayaṃ ca vikhyātaṃ gaurīśikharameva ca // (75.2) Par.?
nakuleśasya tīrthaṃ ca kardamālaṃ tathaiva ca / (76.1) Par.?
diṇḍipuṇyakaraṃ tadvatpuṇḍarīkapuraṃ tathā // (76.2) Par.?
saptagodāvarītīrthaṃ sarvatīrtheśvareśvaram / (77.1) Par.?
tatra śrāddhaṃ pradātavyamanantaphalamīpsubhiḥ // (77.2) Par.?
eṣa tūddeśataḥ proktastīrthānāṃ saṃgraho mayā / (78.1) Par.?
vāgīśo'pi na śaknoti vistarāt kim u mānuṣaḥ // (78.2) Par.?
satyaṃ tīrthaṃ dayā tīrthaṃ tīrthamindriyanigrahaḥ / (79.1) Par.?
varṇāśramāṇāṃ gehe'pi tīrthaṃ tu samudāhṛtam // (79.2) Par.?
etattīrtheṣu yacchrāddhaṃ tatkoṭiguṇamiṣyate / (80.1) Par.?
yasmāttasmātprayatnena tīrthe śrāddhaṃ samācaret // (80.2) Par.?
prātaḥkālo muhūrtāṃs trīn saṃgavas tāvadeva tu / (81.1) Par.?
madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥ param // (81.2) Par.?
sāyāhnastrimuhūrtaḥ syācchrāddhaṃ tatra na kārayet / (82.1) Par.?
rākṣasī nāma sā velā garhitā sarvakarmasu // (82.2) Par.?
ahno muhūrtā vikhyātā daśa pañca ca sarvadā / (83.1) Par.?
tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ // (83.2) Par.?
madhyāhne sarvadā yasmānmandībhavati bhāskaraḥ / (84.1) Par.?
tasmādanantaphaladastadārambho viśiṣyate // (84.2) Par.?
madhyāhnaḥ khaḍgapātraṃ ca tathā nepālakambalaḥ / (85.1) Par.?
rūpyaṃ darbhāstilā gāvo dauhitraścāṣṭamaḥ smṛtaḥ // (85.2) Par.?
pāpaṃ kutsitamityāhustasya saṃtāpakāriṇaḥ / (86.1) Par.?
aṣṭāv ete yatastasmātkutapā iti viśrutāḥ // (86.2) Par.?
ūrdhvaṃ muhūrtātkutapādyanmuhūrtacatuṣṭayam / (87.1) Par.?
muhūrtapañcakaṃ caitatsvadhābhavanamiṣyate // (87.2) Par.?
viṣṇor dehasamudbhūtāḥ kuśāḥ kṛṣṇāstilāstathā / (88.1) Par.?
śrāddhasya rakṣaṇāyālametatprāhurdivaukasaḥ // (88.2) Par.?
tilodakāñjalirdeyo jalasthaistīrthavāsibhiḥ / (89.1) Par.?
sadarbhahastenaikena śrāddhamevaṃ viśiṣyate // (89.2) Par.?
śrāddhasādhanakāle tu pāṇinaikena dīyate / (90.1) Par.?
tarpaṇaṃ tūbhayenaiva vidhireṣa sadā smṛtaḥ // (90.2) Par.?
sūta uvāca / (91.1) Par.?
puṇyaṃ pavitramāyuṣyaṃ sarvapāpavināśanam / (91.2) Par.?
purā malaye na kathitaṃ tīrthaśrāddhānukīrtanam // (91.3) Par.?
śṛṇoti yaḥ paṭhedvāpi śrīmānsaṃjāyate naraḥ // (92) Par.?
śrāddhakāle ca vaktavyaṃ tathā tīrthanivāsibhiḥ / (93.1) Par.?
sarvapāpopaśāntyarthamalakṣmīnāśanaṃ param // (93.2) Par.?
idaṃ pavitraṃ yaśaso nidhānamidaṃ mahāpāpaharaṃ ca puṃsām / (94.1) Par.?
brahmārkarudrairapi pūjitaṃ ca śrāddhasya māhātmyamuśanti tajjñāḥ // (94.2) Par.?
Duration=0.35657596588135 secs.