Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yayāti, Devayānī, Śarmiṣṭhā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2266
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
samāpitavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā / (1.2) Par.?
prasthitaṃ tridaśāvāsaṃ devayānīdamabravīt // (1.3) Par.?
devayānyuvāca / (2.1) Par.?
ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca / (2.2) Par.?
bhrājase vidyayā caiva tapasā ca damena ca // (2.3) Par.?
ṛṣir yathāṅgirā mānyaḥ piturmama mahāyaśāḥ / (3.1) Par.?
tathā mānyaśca pūjyaśca mama bhūyo bṛhaspatiḥ // (3.2) Par.?
evaṃ jñātvā vijānīhi yadbravīmi tapodhana / (4.1) Par.?
vratasthe niyamopete yathā vartāmyahaṃ tvayi // (4.2) Par.?
sa samāpitavidyo māṃ bhaktāṃ na tyaktumarhasi / (5.1) Par.?
gṛhāṇa pāṇiṃ vidhivanmama mantrapuraskṛtam // (5.2) Par.?
kaca uvāca / (6.1) Par.?
pūjyo mānyaśca bhagavānyathā mama pitā tava / (6.2) Par.?
tathā tvamanavadyāṅgi pūjanīyatamā matā // (6.3) Par.?
ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ / (7.1) Par.?
tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama // (7.2) Par.?
yathā mama gururnityaṃ mānyaḥ śukraḥ pitā tava / (8.1) Par.?
devayāni tathaiva tvaṃ naivaṃ māṃ vaktumarhasi // (8.2) Par.?
devayānyuvāca / (9.1) Par.?
guruputrasya putro me na tu tvamasi me pituḥ / (9.2) Par.?
tasmānmānyaśca pūjyaśca mamāpi tvaṃ dvijottama // (9.3) Par.?
asurairhanyamāne tu kace tvayi punaḥ punaḥ / (10.1) Par.?
tadāprabhṛti yā prītistāṃ tvameva smarasva me // (10.2) Par.?
sauhārde cānurāge ca vettha me bhaktimuttamām / (11.1) Par.?
na māmarhasi dharmajña tyaktuṃ bhaktāmanāgasam // (11.2) Par.?
kaca uvāca / (12.1) Par.?
aniyojye niyoge māṃ niyunakṣi śubhavrate / (12.2) Par.?
prasīda subhrūrmahyaṃ tvaṃ guror gurutarā śubhe // (12.3) Par.?
yatroṣitaṃ viśālākṣi tvayā candranibhānane / (13.1) Par.?
tatrāhamuṣito bhadre kukṣau kāvyasya bhāmini // (13.2) Par.?
bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane / (14.1) Par.?
sukhenādhyuṣito bhadre na manyurvidyate mama // (14.2) Par.?
āpṛcche tvāṃ gamiṣyāmi śivamastvatha me pathi / (15.1) Par.?
avirodhena dharmasya smartavyo'smi kathāntare / (15.2) Par.?
apramattodyatā nityamārādhaya guruṃ mama // (15.3) Par.?
devayānyuvāca / (16.1) Par.?
daityairhatastvaṃ yadbhartṛbuddhyā tvaṃ rakṣito mayā / (16.2) Par.?
yadi māṃ dharmakāmārthaṃ pratyākhyāsyasi dharmataḥ // (16.3) Par.?
tataḥ kaca na te vidyā siddhimeṣā gamiṣyati // (17) Par.?
kaca uvāca / (18.1) Par.?
guruputrīti kṛtvāhaṃ pratyākhyāsye na doṣataḥ / (18.2) Par.?
guruṇā cābhyanujñātaḥ kāmameva śapasva mām // (18.3) Par.?
ārṣaṃ dharmaṃ bruvāṇo'haṃ devayāni yathā tvayā / (19.1) Par.?
śaptuṃ nārho 'smi kalyāṇi kāmato'dya ca dharmataḥ // (19.2) Par.?
tasmādbhavatyā yaḥ kāmo na tathā sambhaviṣyati / (20.1) Par.?
ṛṣiputro na te kaścijjātu pāṇiṃ grahīṣyati // (20.2) Par.?
phaliṣyati na vidyā tvadvacaśceti tattathā / (21.1) Par.?
adhyāpayiṣyāmi ca yaṃ tasya vidyā phaliṣyati // (21.2) Par.?
śaunaka uvāca / (22.1) Par.?
evamuktvā nṛpaśreṣṭha devayānīṃ kacastadā / (22.2) Par.?
tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ // (22.3) Par.?
tamāgatamabhiprekṣya devāḥ sendrapurogamāḥ / (23.1) Par.?
bṛhaspatiṃ sabhājyedaṃ kacamāhurmudānvitāḥ // (23.2) Par.?
devā ūcuḥ / (24.1) Par.?
tvaṃ kacāsmaddhitaṃ karma kṛtavānmahadadbhutam / (24.2) Par.?
na te yaśaḥ praṇaśitā bhāgabhākca bhaviṣyasi // (24.3) Par.?
Duration=0.13506197929382 secs.