Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2267
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ / (1.2) Par.?
kacādavetya tāṃ vidyāṃ kṛtārthā bharatarṣabha // (1.3) Par.?
sarva eva samāgamya śatakratumathābruvan / (2.1) Par.?
kālastvadvikramasyādya jahi śatrūnpuraṃdara // (2.2) Par.?
evamuktastu saha taistridaśair maghavāṃstadā / (3.1) Par.?
tathetyuktvopacakrāma so 'paśyadvipine striyaḥ // (3.2) Par.?
krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame / (4.1) Par.?
vāyurbhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat // (4.2) Par.?
tato jalāt samuttīrya tāḥ kanyāḥ sahitāstadā / (5.1) Par.?
vastrāṇi jagṛhustāni yathāsaṃsthānyanekaśaḥ // (5.2) Par.?
tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā / (6.1) Par.?
vyatikramam ajānantī duhitā vṛṣaparvaṇaḥ // (6.2) Par.?
tatastayor mithastatra virodhaḥ samajāyata / (7.1) Par.?
devayānyāśca rājendra śarmiṣṭhāyāśca tatkṛte // (7.2) Par.?
devayānyuvāca / (8.1) Par.?
kasmādgṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri / (8.2) Par.?
samudācārahīnāyā na te śreyo bhaviṣyati // (8.3) Par.?
śarmiṣṭhovāca / (9.1) Par.?
āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama / (9.2) Par.?
stauti pṛcchati cābhīkṣṇaṃ nīcasthaḥ suvinītavat // (9.3) Par.?
yācatastvaṃ ca duhitā stuvataḥ pratigṛhṇataḥ / (10.1) Par.?
sutāhaṃ stūyamānasya dadato na tu gṛhṇataḥ // (10.2) Par.?
anāyudhā sāyudhāyāḥ kiṃ tvaṃ kupyasi bhikṣuki / (11.1) Par.?
lapsyase pratiyoddhāraṃ na ca tvāṃ gaṇayāmyaham // (11.2) Par.?
śaunaka uvāca / (12.1) Par.?
sā vismayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi / (12.2) Par.?
śarmiṣṭhā prākṣipatkūpe tataḥ svapuramāviśat // (12.3) Par.?
hateyamiti vijñāya śarmiṣṭhā pāpaniścayā / (13.1) Par.?
anavekṣya yayau tasmātkrodhavegaparāyaṇā // (13.2) Par.?
atha taṃ deśamabhyāgādyayātirnahuṣātmajaḥ / (14.1) Par.?
śrāntayugyaḥ śrāntarūpo mṛgalipsuḥ pipāsitaḥ // (14.2) Par.?
nāhuṣiḥ prekṣamāṇo hi sa nipāne gatodake / (15.1) Par.?
dadarśa kanyāṃ tāṃ tatra dīptāmagniśikhām iva // (15.2) Par.?
tāmapṛcchatsa dṛṣṭvaiva kanyāmamaravarṇinīm / (16.1) Par.?
sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā // (16.2) Par.?
kā tvaṃ cārumukhī śyāmā sumṛṣṭamaṇikuṇḍalā / (17.1) Par.?
dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā // (17.2) Par.?
kathaṃ ca patitā hy asminkūpe vīruttṛṇāvṛte / (18.1) Par.?
duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame // (18.2) Par.?
devayānyuvāca / (19.1) Par.?
yo 'sau devairhatān daityān utthāpayati vidyayā / (19.2) Par.?
tasya śukrasya kanyāhaṃ tvaṃ māṃ nūnaṃ na budhyase // (19.3) Par.?
eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ / (20.1) Par.?
samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ // (20.2) Par.?
jānāmi tvāṃ ca saṃśāntaṃ vīryavantaṃ yaśasvinam / (21.1) Par.?
tasmānmāṃ patitāṃ kūpād asmād uddhartumarhasi // (21.2) Par.?
śaunaka uvāca / (22.1) Par.?
tāmatha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ / (22.2) Par.?
gṛhītvā dakṣiṇe pāṇāv ujjahāra tato'vaṭāt // (22.3) Par.?
uddhṛtya caināṃ tarasā tasmātkūpānnarādhipaḥ / (23.1) Par.?
āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau // (23.2) Par.?
gate tu nāhuṣe tasmindevayānyapi ninditā / (24.1) Par.?
uvāca śokasaṃtaptā ghūrṇikāmāgatāṃ punaḥ // (24.2) Par.?
devayānyuvāca / (25.1) Par.?
tvaritaṃ ghūrṇike gaccha sarvamācakṣva me pituḥ / (25.2) Par.?
nedānīṃ tu pravekṣyāmi nagaraṃ vṛṣaparvaṇaḥ // (25.3) Par.?
śaunaka uvāca / (26.1) Par.?
sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram / (26.2) Par.?
dṛṣṭvā kāvyamuvācedaṃ kampamānā vicetanā // (26.3) Par.?
ācakhyau ca mahābhāgā devayānī vane hatā / (27.1) Par.?
śarmiṣṭhayā mahāprājña duhitrā vṛṣaparvaṇaḥ // (27.2) Par.?
śrutvā duhitaraṃ kāvyastadā śarmiṣṭhayā hatām / (28.1) Par.?
tvarayā niryayau duḥkhānmārgamāṇaḥ sutāṃ vane // (28.2) Par.?
dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tapovane / (29.1) Par.?
bāhubhyāṃ sampariṣvajya duḥkhito vākyamabravīt // (29.2) Par.?
ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ / (30.1) Par.?
manye duścaritaṃ te 'sti tasyeyaṃ niṣkṛtiḥ kṛtā // (30.2) Par.?
devayānyuvāca / (31.1) Par.?
niṣkṛtir vāstu vā māstu śṛṇuṣvāvahito mama / (31.2) Par.?
śarmiṣṭhayā yaduktāsmi duhitrā vṛṣaparvaṇaḥ // (31.3) Par.?
satyaṃ kilaitatsā prāha daityānāmasmi gāyanā / (32.1) Par.?
evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī // (32.2) Par.?
vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam / (33.1) Par.?
stuvato duhitāsi tvaṃ yācataḥ pratigṛhṇataḥ // (33.2) Par.?
sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ / (34.1) Par.?
iti māmāha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ / (34.2) Par.?
krodhasaṃraktanayanā darpapūrṇānanā tataḥ // (34.3) Par.?
yadyahaṃ stuvatastāta duhitā pratigṛhṇataḥ / (35.1) Par.?
prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā / (35.2) Par.?
śukra uvāca / (35.3) Par.?
stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ / (35.4) Par.?
atastvaṃ stūyamānasya duhitā devayānyasi // (35.5) Par.?
vṛṣaparvaiva tadveda śakro rājā ca nāhuṣaḥ / (36.1) Par.?
acintyaṃ brahma nirdvaṃdvamaiśvaraṃ hi balaṃ mama // (36.2) Par.?
Duration=0.14886498451233 secs.