Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2282
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
atha dīrgheṇa kālena devayānī nṛpottama / (1.2) Par.?
atha
indecl.
← niryā (1.3) [advmod (4)]
dīrgha
i.s.m.
kāla
i.s.m.
← niryā (1.3) [obl (4)]
devayānī
n.s.f.
→ varavarṇinī (1.3) [nmod:appos]
← niryā (1.3) [nsubj (4)]
nṛpa
comp.
∞ uttama
v.s.m.
← niryā (1.3) [vocative (4)]
vanaṃ tadaiva niryātā krīḍārthaṃ varavarṇinī // (1.3) Par.?
vana
ac.s.n.
tadā
indecl.
∞ eva
indecl.
niryā
PPP, n.s.f.
root
→ kāla (1.2) [obl]
→ devayānī (1.2) [nsubj]
→ uttama (1.2) [vocative]
→ atha (1.2) [advmod]
∞ artha
ac.s.m.
varavarṇinī
n.s.f.
← devayānī (1.2) [nmod (4)]
tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā / (2.1) Par.?
tameva deśaṃ samprāptā yathākāmaṃ cacāra sā // (2.2) Par.?
tābhiḥ sakhībhiḥ sahitā sarvābhirmuditā bhṛśam / (3.1) Par.?
krīḍantyo'bhiratāḥ sarvāḥ pibantyo madhu mādhavam // (3.2) Par.?
khādantyo vividhānbhakṣyānphalāni vividhāni ca / (4.1) Par.?
punaśca nāhuṣo rājā mṛgalipsuryadṛcchayā // (4.2) Par.?
tameva deśaṃ samprāpto jalalipsuḥ pratarṣitaḥ / (5.1) Par.?
dadarśa devayānīṃ ca śarmiṣṭhāṃ tāśca yoṣitaḥ // (5.2) Par.?
pibantyo lalanāstāśca divyābharaṇabhūṣitāḥ / (6.1) Par.?
upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām // (6.2) Par.?
rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām / (7.1) Par.?
śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ // (7.2) Par.?
yayātiruvāca / (8.1) Par.?
dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite / (8.2) Par.?
gotre ca nāmanī caiva dvayoḥ pṛcchāmyato hy aham // (8.3) Par.?
devayānyuvāca / (9.1) Par.?
ākhyāsyāmyaham ādatsva vacanaṃ me narādhipa / (9.2) Par.?
śuko nāmāsuraguruḥ sutāṃ jānīhi tasya mām // (9.3) Par.?
iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī / (10.1) Par.?
duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ // (10.2) Par.?
yayātiruvāca / (11.1) Par.?
kathaṃ tu te sakhī dāsī kanyeyaṃ varavarṇinī / (11.2) Par.?
asurendrasutā subhūḥ paraṃ kautūhalaṃ hi me // (11.3) Par.?
devayānyuvāca / (12.1) Par.?
sarvameva naravyāghra vidhānamanuvartate / (12.2) Par.?
vidhinā vihitaṃ jñātvā mā vicitraṃ manaḥ kṛthāḥ // (12.3) Par.?
rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca / (13.1) Par.?
kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me // (13.2) Par.?
yayātiruvāca / (14.1) Par.?
brahmacaryeṇa vedo me kṛtsnaḥ śrutipathaṃ gataḥ / (14.2) Par.?
rājāhaṃ rājaputraśca yayātiriti viśrutaḥ // (14.3) Par.?
devayānyuvāca / (15.1) Par.?
kena cārthena nṛpate hy enaṃ deśaṃ samāgataḥ / (15.2) Par.?
jighṛkṣurvāri yatkiṃcidathavā mṛgalipsayā // (15.3) Par.?
yayātiruvāca / (16.1) Par.?
mṛgalipsurahaṃ bhadre pānīyārtham ihāgataḥ / (16.2) Par.?
bahudhāpyanuyukto 'smi tvam anujñātumarhasi // (16.3) Par.?
devayānyuvāca / (17.1) Par.?
dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha / (17.2) Par.?
tvadadhīnāsmi bhadraṃ te sakhe bhartā ca me bhava // (17.3) Par.?
yayātiruvāca / (18.1) Par.?
viddhyauśanasi bhadraṃ te na tvadarho 'smi bhāmini / (18.2) Par.?
avivāhyāḥ sma rājāno devayāni pitustava // (18.3) Par.?
devayānyuvāca / (19.1) Par.?
saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ brahmaṇi saṃśritam / (19.2) Par.?
ṛṣiśca ṛṣiputraśca nāhuṣādya bhajasva mām // (19.3) Par.?
yayātiruvāca / (20.1) Par.?
ekadehodbhavā varṇāścatvāro'pi varānane / (20.2) Par.?
pṛthagdharmāḥ pṛthakchaucās teṣāṃ vai brāhmaṇo varaḥ // (20.3) Par.?
devayānyuvāca / (21.1) Par.?
pāṇigraho nāhuṣāyaṃ na puṃbhiḥ sevitaḥ purā / (21.2) Par.?
tvaṃ pāṇimagrahīdagre vṛṇomi tvāmahaṃ tataḥ // (21.3) Par.?
kathaṃ tu me manasvinyāḥ pāṇimanyaḥ pumānspṛśet / (22.1) Par.?
gṛhītamṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā // (22.2) Par.?
yayātiruvāca / (23.1) Par.?
kruddhādāśīviṣāt sarpājjvalanātsarvatomukhāt / (23.2) Par.?
durādharṣataro vipraḥ puruṣeṇa vijānatā // (23.3) Par.?
devayānyuvāca / (24.1) Par.?
kathamāśīviṣāt sarpājjvalanāt sarvatomukhāt / (24.2) Par.?
durādharṣataro vipra ityāttha puruṣarṣabha // (24.3) Par.?
yayātiruvāca / (25.1) Par.?
daśedāśīviṣastvekaṃ śastreṇaikaśca vadhyate / (25.2) Par.?
hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ // (25.3) Par.?
durādharṣataro viprastasmādbhīru mato mama / (26.1) Par.?
ato'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham // (26.2) Par.?
devayānyuvāca / (27.1) Par.?
dattāṃ vahasva pitrā māṃ tvaṃ hi rājanvṛto mayā / (27.2) Par.?
ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ // (27.3) Par.?
śaunaka uvāca / (28.1) Par.?
tvaritaṃ devayānyātha preṣitā piturātmanaḥ / (28.2) Par.?
sarvaṃ nivedayāmāsa dhātrī tasmai yathātatham // (28.3) Par.?
śrutvaiva ca sa rājānaṃ darśayāmāsa bhārgavaḥ / (29.1) Par.?
dṛṣṭvaivam āgataṃ vipraṃ yayātiḥ pṛthivīpatiḥ // (29.2) Par.?
vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ / (30.1) Par.?
taṃ cāpyabhyavadatkāvyaḥ sāmnā paramavalgunā // (30.2) Par.?
devayānyuvāca / (31.1) Par.?
rājāyaṃ nāhuṣastāta durgame pāṇimagrahīt / (31.2) Par.?
namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe // (31.3) Par.?
śukra uvāca / (32.1) Par.?
vṛto'nayā patirvīra sutayā tvaṃ mameṣṭayā / (32.2) Par.?
gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja // (32.3) Par.?
yayātiruvāca / (33.1) Par.?
adharmo māṃ spṛśedevaṃ pāpam asyāśca bhārgava / (33.2) Par.?
varṇasaṃkarato brahmanniti tvāṃ pravṛṇomyaham // (33.3) Par.?
śukra uvāca / (34.1) Par.?
adharmāttvāṃ vimuñcāmi varaṃ varaya cepsitam / (34.2) Par.?
asminvivāhe tvaṃ ślāghyo rahaḥ pāpaṃ nudāmi te // (34.3) Par.?
vahasva bhāryāṃ dharmeṇa devayānīṃ śucismitām / (35.1) Par.?
anayā saha samprītimatulāṃ samavāpnuhi // (35.2) Par.?
iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī / (36.1) Par.?
saṃpūjyā satataṃ rājanna caināṃ śayane hvaya // (36.2) Par.?
śaunaka uvāca / (37.1) Par.?
evamukto yayātistu śukraṃ kṛtvā pradakṣiṇam / (37.2) Par.?
jagāma svapuraṃ hṛṣṭaḥ so 'nujñāto mahātmanā // (37.3) Par.?
Duration=0.21785402297974 secs.