Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2283
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham / (1.2) Par.?
praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat // (1.3) Par.?
devayānyāścānumate sutāṃ tāṃ vṛṣaparvaṇaḥ / (2.1) Par.?
aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat // (2.2) Par.?
vṛtāṃ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm / (3.1) Par.?
vāsobhirannapānaiśca saṃvibhajya susaṃvṛtām // (3.2) Par.?
devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ / (4.1) Par.?
vijahāra bahūnabdāndevavanmudito bhṛśam // (4.2) Par.?
ṛtukāle tu samprāpte devayānī varāṅganā / (5.1) Par.?
lebhe garbhaṃ prathamataḥ kumāraśca vyajāyata // (5.2) Par.?
gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī / (6.1) Par.?
dadarśa yauvanaṃ prāptā ṛtuṃ sā kamalekṣaṇā // (6.2) Par.?
cintayāmāsa dharmajñā ṛtuprāptau ca bhāminī / (7.1) Par.?
ṛtukālaśca samprāpto na kaścinme patirvṛtaḥ // (7.2) Par.?
kiṃ prāptaṃ kiṃca kartavyaṃ kathaṃ kṛtvā sukhaṃ bhavet / (8.1) Par.?
devayānī prasūtāsau vṛthāhaṃ prāptayauvanā // (8.2) Par.?
yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam / (9.1) Par.?
rājñā putraphalaṃ deyam iti me niścitā matiḥ / (9.2) Par.?
apīdānīṃ sa dharmātmā raho me darśanaṃ vrajet // (9.3) Par.?
śaunaka uvāca / (10.1) Par.?
atha niṣkramya rājāsau tasminkāle yadṛcchayā / (10.2) Par.?
aśokavanikābhyāśe śarmiṣṭhāṃ prāpya vismitaḥ // (10.3) Par.?
tamekaṃ rahasi dṛṣṭvā śarmiṣṭhā cāruhāsinī / (11.1) Par.?
pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyamabravīt // (11.2) Par.?
śarmiṣṭhovāca / (12.1) Par.?
somaścendraśca vāyuśca yamaśca varuṇaśca vā / (12.2) Par.?
tava vā nāhuṣa gṛhe kaḥ striyaṃ draṣṭumarhati // (12.3) Par.?
rūpābhijanaśīlairhi tvaṃ rājanvettha māṃ sadā / (13.1) Par.?
sā tvāṃ yāce prasādyeha rantumehi narādhipa // (13.2) Par.?
yayātiruvāca / (14.1) Par.?
vedmi tvāṃ śīlasampannāṃ daityakanyāmaninditām / (14.2) Par.?
rūpaṃ tu te na paśyāmi sūcyagramapi ninditam // (14.3) Par.?
māmabravīttadā śukro devayānīṃ yadāvaham / (15.1) Par.?
neyam āhvayitavyā te śayane vārṣaparvaṇī // (15.2) Par.?
śarmiṣṭhovāca / (16.1) Par.?
na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle / (16.2) Par.?
prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni // (16.3) Par.?
pṛṣṭāstu sākṣye pravadanti cānyathā bhavanti mithyāvacanā narendra te / (17.1) Par.?
ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantaṃ hy anṛtaṃ hinasti // (17.2) Par.?
yayātiruvāca / (18.1) Par.?
rājā pramāṇaṃ bhūtānāṃ sa vinaśyenmṛṣā vadan / (18.2) Par.?
arthakṛcchramapi prāpya na mithyā kartumutsahe // (18.3) Par.?
śarmiṣṭhovāca / (19.1) Par.?
samāv etau matau rājanpatiḥ sakhyāśca yaḥ patiḥ / (19.2) Par.?
samaṃ vivāha ityāhuḥ sakhyā me 'si patiryataḥ // (19.3) Par.?
yayātiruvāca / (20.1) Par.?
dātavyaṃ yācamānasya hīti me vratamāhitam / (20.2) Par.?
tvaṃ ca yācasi kāmaṃ māṃ brūhi kiṃ karavāṇi tat // (20.3) Par.?
śarmiṣṭhovāca / (21.1) Par.?
adharmāttrāhi māṃ rājan dharmaṃ ca pratipādaya / (21.2) Par.?
tvatto'patyavatī loke careyaṃ dharmamuttamam // (21.3) Par.?
traya evādhanā rājan bhāryā dāsastathā sutaḥ / (22.1) Par.?
yatte samadhigacchanti yasya te tasya taddhanam // (22.2) Par.?
devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī / (23.1) Par.?
sā cāhaṃ ca tvayā rājan bharaṇīyāṃ bhajasva mām // (23.2) Par.?
śaunaka uvāca / (24.1) Par.?
evamuktastayā rājā tathyam ityabhijajñivān / (24.2) Par.?
pūjayāmāsa śarmiṣṭhāṃ dharmaṃ ca pratipādayan // (24.3) Par.?
sa samāgamya śarmiṣṭhāṃ yathākāmamavāpya ca / (25.1) Par.?
anyonyaṃ cābhisaṃpūjya jagmatustau yathāgatam // (25.2) Par.?
tasminsamāgame subhrūḥ śarmiṣṭhā vārṣaparvaṇī / (26.1) Par.?
lebhe garbhaṃ prathamatastasmānnṛpatisattamāt // (26.2) Par.?
prajajñe ca tataḥ kāle rājñī rājīvalocanā / (27.1) Par.?
kumāraṃ devagarbhābham ādityasamatejasam // (27.2) Par.?
Duration=0.11109185218811 secs.