Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2298
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
evaṃ sa nāhuṣo rājā yayātiḥ putramīpsitam / (1.2) Par.?
rājye'bhiṣicya mudito vānaprastho 'bhavanmuniḥ // (1.3) Par.?
uṣitvā vanavāsaṃ sa brāhmaṇaiḥ saha saṃśritaḥ / (2.1) Par.?
phalamūlāśano dānto yathā svargamito gataḥ // (2.2) Par.?
sa gataḥ svargavāsaṃ tu nyavasanmuditaḥ sukhī / (3.1) Par.?
kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ // (3.2) Par.?
vivaśaḥ pracyutaḥ svargādaprāpto medinītalam / (4.1) Par.?
sthitaścāsīd antarikṣe sa tadeti śrutaṃ mayā // (4.2) Par.?
tata eva punaścāpi gataḥ svargamiti śrutiḥ / (5.1) Par.?
rājñā vasumatā sārdhamaṣṭakena ca vīryavān / (5.2) Par.?
pratardanena śibinā sametya kila saṃsadi // (5.3) Par.?
śatānīka uvāca / (6.1) Par.?
karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ / (6.2) Par.?
kathamindreṇa bhagavanpātito medinītale // (6.3) Par.?
sarvametad aśeṣeṇa śrotumicchāmi tattvataḥ / (7.1) Par.?
kathyamānaṃ tvayā vipra devarṣigaṇasaṃnidhau // (7.2) Par.?
devarājasamo hy āsīdyayātiḥ pṛthivīpatiḥ / (8.1) Par.?
vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ // (8.2) Par.?
tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ / (9.1) Par.?
śrotumicchāmi deveśa divi ceha ca sarvaśaḥ // (9.2) Par.?
śaunaka uvāca / (10.1) Par.?
hanta te kathayiṣyāmi yayāteruttamāṃ kathām / (10.2) Par.?
divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm // (10.3) Par.?
yayātirnāhuṣo rājā pūruṃ putraṃ kanīyasam / (11.1) Par.?
rājye'bhiṣicya muditaḥ pravavrāja vanaṃ tadā // (11.2) Par.?
anteṣu sa vinikṣipya putrān yadupurogamān / (12.1) Par.?
phalamūlāśano rājā vane'sau nyavasacciram // (12.2) Par.?
sa jitātmā jitakrodhas tarpayan pitṛdevatāḥ / (13.1) Par.?
agnīṃśca vidhivajjuhvanvānaprasthavidhānataḥ // (13.2) Par.?
atithīn pūjayannityaṃ vanyena haviṣā vibhuḥ / (14.1) Par.?
śiloñchavṛttimāsthāya śeṣānnakṛtabhojanaḥ // (14.2) Par.?
pūrṇaṃ sahasraṃ varṣāṇāmevaṃvṛttir abhūnnṛpaḥ / (15.1) Par.?
ambubhakṣaḥ sa cābdāṃstrīnāsīn niyatavāṅmanāḥ // (15.2) Par.?
tatastu vāyubhakṣo'bhūtsaṃvatsaramatandritaḥ / (16.1) Par.?
pañcāgnimadhye ca tapastepe saṃvatsaraṃ punaḥ // (16.2) Par.?
ekapādasthitaścāsīt ṣaṇmāsān anilāśanaḥ / (17.1) Par.?
puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī // (17.2) Par.?
Duration=0.066618919372559 secs.