Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2299
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
svargatastu sa rājendro nyavasaddevasadmani / (1.2) Par.?
pūjitastridaśaiḥ sādhyairmarudbhirvasubhistathā // (1.3) Par.?
devalokād brahmalokaṃ saṃcaranpuṇyakṛdvaśī / (2.1) Par.?
avasatpṛthivīpālo dīrghakālamiti śrutiḥ // (2.2) Par.?
sa kadācinnṛpaśreṣṭho yayātiḥ śakramāgataḥ / (3.1) Par.?
kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ // (3.2) Par.?
śakra uvāca / (4.1) Par.?
yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra loke / (4.2) Par.?
tadā rājyaṃ sampradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam // (4.3) Par.?
yayātiruvāca / (5.1) Par.?
prakṛtyanumate pūruṃ rājye kṛtvedamabruvam / (5.2) Par.?
gaṅgāyamunayormadhye kṛtsno'yaṃ viṣayastava / (5.3) Par.?
madhye pṛthivyāstvaṃ rājā bhrātaro'nte'dhipāstava // (5.4) Par.?
akrodhanaḥ krodhanebhyo viśiṣṭastathā titikṣur atitikṣor viśiṣṭaḥ / (6.1) Par.?
amānuṣebhyo mānuṣaśca pradhāno vidvāṃstathaivāviduṣaḥ pradhānaḥ // (6.2) Par.?
ākruśyamāno nākrośenmanyumeva titikṣati / (7.1) Par.?
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati // (7.2) Par.?
nāruntudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta / (8.1) Par.?
yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalaulyām // (8.2) Par.?
aruntudaṃ puruṣaṃ tīvravācaṃ vākkaṇṭakair vitudantaṃ manuṣyān / (9.1) Par.?
vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhaṃ nirṛtiṃ vahantam // (9.2) Par.?
sadbhiḥ purastādabhipūjitaḥ syātsadbhistathā pṛṣṭhato rakṣitaḥ syāt / (10.1) Par.?
sadā satām ativādāṃstitikṣet satāṃ vṛttaṃ pālayansādhuvṛtaḥ // (10.2) Par.?
vāksāyakā vadanānniṣpatanti yair āhataḥ śocati vā tryahāni / (11.1) Par.?
parasya no marmasu te patanti tānpaṇḍito nāvasṛjetpareṣu // (11.2) Par.?
nāstīdṛśaṃ saṃvananaṃ triṣu lokeṣu kiṃcana / (12.1) Par.?
yathā maitrī ca lokeṣu dānaṃ ca madhurā ca vāk / (12.2) Par.?
tasmātsāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit / (12.3) Par.?
pūjyānsampūjayed dadyānnābhiśāpaṃ kadācana // (12.4) Par.?
Duration=0.10551595687866 secs.