Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2307
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yayātiruvāca / (1.1) Par.?
ahaṃ yayātirnahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt / (1.2) Par.?
prabhraṃśito'haṃ surasiddhalokātparicyutaḥ prapatāmyalpapuṇyaḥ // (1.3) Par.?
ahaṃ hi pūrvo vayasā bhavadbhayastenābhivādaṃ bhavatāṃ na yuñje / (2.1) Par.?
yo vidyayā tapasā janmanā vā vṛddhaḥ sa vai sambhavati dvijānām // (2.2) Par.?
aṣṭaka uvāca / (3.1) Par.?
avādīstvaṃ vayasāsmi pravṛddha iti vai rājann adhikaḥ kathaṃcit / (3.2) Par.?
yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām // (3.3) Par.?
yayātiruvāca / (4.1) Par.?
pratikūlaṃ karmaṇāṃ pāpamāhustadvartināṃ pravaṇaṃ pāpalokam / (4.2) Par.?
santo'sato nānvavartanta te vai yadātmanaiṣāṃ pratikūlavādī // (4.3) Par.?
abhūddhanaṃ me vipulaṃ mahadvai viceṣṭamāno'dhigantā tadasmi / (5.1) Par.?
evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti dhīraḥ // (5.2) Par.?
nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ / (6.1) Par.?
tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā // (6.2) Par.?
sukhaṃ hi janturyadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā / (7.1) Par.?
tasmāddiṣṭaṃ balavanmanyamāno na saṃjvarennāpi hṛṣyetkadācit // (7.2) Par.?
duḥkhe na tapyeta sukhe na hṛṣyetsamena varteta sadaiva dhīraḥ / (8.1) Par.?
diṣṭaṃ balīya iti manyamāno na saṃjvarennāpi hṛṣyet kadācit // (8.2) Par.?
bhaye na muhyāmyaṣṭakāhaṃ kadācitsaṃtāpo me manaso nāsti kaścit / (9.1) Par.?
dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā // (9.2) Par.?
saṃsvedajā hy aṇḍajā hy udbhidaśca sarīsṛpāḥ kṛmayo 'py apsu matsyāḥ / (10.1) Par.?
tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante // (10.2) Par.?
anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpamaṣṭakāhaṃ bhajeyam / (11.1) Par.?
kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ // (11.2) Par.?
śaunaka uvāca / (12.1) Par.?
evaṃ bruvāṇaṃ nṛpatiṃ yayātimathāṣṭakaḥ punarevānvapṛcchat / (12.2) Par.?
mātāmahaṃ sarvaguṇopapannaṃ yatra sthitaṃ svargaloke yathāvat // (12.3) Par.?
aṣṭaka uvāca / (13.1) Par.?
ye ye lokāḥ pārthivendra pradhānāstvayā bhuktā yaṃ ca kāle yathā ca / (13.2) Par.?
tanme rājanbrūhi sarvaṃ yathāvatkṣetrajñavadbhāṣase tvaṃ hi dharmam // (13.3) Par.?
yayātiruvāca / (14.1) Par.?
rājāhamāsaṃ tv iha sārvabhaumastato lokānmahataś cājaryaṃ vai / (14.2) Par.?
tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // (14.3) Par.?
tataḥ purīṃ puruhūtasya ramyāṃ sahasradvārāṃ śatayojanāntām / (15.1) Par.?
adhyāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // (15.2) Par.?
tato divyamajaraṃ prāpya lokaṃ prajāpater lokapaterdurāpam / (16.1) Par.?
tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // (16.2) Par.?
devasya devasya niveśane ca vijitya lokānnyavasaṃ yatheṣṭam / (17.1) Par.?
sampūjyamānastridaśaiḥ samastaistulyaprabhāvadyutirīśvarāṇām // (17.2) Par.?
tathāvasaṃ nandane kāmarūpī saṃvatsarāṇāmayutaṃ śatānām / (18.1) Par.?
sahāpsarobhirvicaranpuṇyagandhān paśyannagān puṣpitāṃścārurūpān // (18.2) Par.?
tatra sthitaṃ māṃ devasukheṣu saktaṃ kāle'tīte mahati tato'timātram / (19.1) Par.?
dūto devānāmabravīdugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa // (19.2) Par.?
etāvanme viditaṃ rājasiṃha tato bhraṣṭo'haṃ nandanātkṣīṇapuṇyaḥ / (20.1) Par.?
vāco 'śrauṣaṃ cāntarikṣe surāṇāmanukrośācchocatāṃ māṃ narendra // (20.2) Par.?
akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ / (21.1) Par.?
tānabruvaṃ patamānastadāhaṃ satāṃ madhye nipateyaṃ kathaṃ nu // (21.2) Par.?
tairākhyātāṃ bhavatāṃ yajñabhūmiṃ samīkṣya caināmahamāgato'smi / (22.1) Par.?
havirgandhair darśitāṃ yajñabhūmiṃ dhūmāpāṅgaṃ parigṛhya pratītām // (22.2) Par.?
Duration=0.077239036560059 secs.