Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2315
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭaka uvāca / (1.1) Par.?
carangṛhasthaḥ kathameti devānkathaṃ bhikṣuḥ katham ācāryakarmā / (1.2) Par.?
vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin samprati vedayanti // (1.3) Par.?
yayātiruvāca / (2.1) Par.?
āhūtādhyāyī gurukarmasu codyataḥ pūrvotthāyī caramaṃ copaśāyī / (2.2) Par.?
mṛdurdānto dhṛtimānapramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī // (2.3) Par.?
dharmāgataṃ prāpya dhanaṃ yajeta dadyāt sadaivātithīnbhojayecca / (3.1) Par.?
anādadānaśca parairadattaṃ saiṣā gṛhasthopaniṣatpurāṇī // (3.2) Par.?
svavīryajīvī vṛjinānnivṛtto dātā parebhyo na paropatāpī / (4.1) Par.?
tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ // (4.2) Par.?
aśilpajīvī vigṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ / (5.1) Par.?
anokaśāyī laghu lipsamānaś caran deśānekacaraḥ sa bhikṣuḥ // (5.2) Par.?
rātryā yayā cābhiratāśca lokā bhavanti kāmābhijitāḥ sukhena ca / (6.1) Par.?
tāmeva rātriṃ prayateta vidvānaraṇyasaṃstho bhavituṃ yatātmā // (6.2) Par.?
daśaiva pūrvāndaśa cāparāṃstu jñātīṃstathātmānamathaikaviṃśam / (7.1) Par.?
araṇyavāsī sukṛtaṃ dadhāti muktvā tv araṇye svaśarīradhātūn // (7.2) Par.?
aṣṭaka uvāca / (8.1) Par.?
katisvid devamunayo maunāni kati cāpyuta / (8.2) Par.?
bhavantīti tadācakṣva śrotum icchāmahe vayam // (8.3) Par.?
yayātiruvāca / (9.1) Par.?
araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ / (9.2) Par.?
grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa // (9.3) Par.?
aṣṭaka uvāca / (10.1) Par.?
kathaṃsvidvasato'raṇye grāmo bhavati pṛṣṭhataḥ / (10.2) Par.?
grāme vā vasato'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ // (10.3) Par.?
yayātiruvāca / (11.1) Par.?
na grāmyamupayuñjīta ya āraṇyo munirbhavet / (11.2) Par.?
tathāsya vasato'raṇye grāmo bhavati pṛṣṭhataḥ // (11.3) Par.?
anagniraniketaś cāpyagotracaraṇo muniḥ / (12.1) Par.?
kaupīnācchādanaṃ yāvattāvadicchecca cīvaram // (12.2) Par.?
yāvatprāṇābhisaṃdhānaṃ tāvadicchecca bhojanam / (13.1) Par.?
tadāsya vasato grāme'raṇyaṃ bhavati pṛṣṭhataḥ // (13.2) Par.?
yastu kāmānparityajya tyaktakarmā jitendriyaḥ / (14.1) Par.?
ātiṣṭheta munir maunaṃ sa loke siddhimāpnuyāt // (14.2) Par.?
dhautadantaṃ kṛttanakhaṃ sadā snātamalaṃkṛtam / (15.1) Par.?
asitaṃ sitakarmasthaṃ kastaṃ nārcitumarhati // (15.2) Par.?
tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ / (16.1) Par.?
yadā bhavati nirdvaṃdvo munirmaunaṃ samāsthitaḥ / (16.2) Par.?
atha lokamimaṃ jitvā lokaṃ cāpi jayetparam / (16.3) Par.?
āsyena tu yadāhāraṃ govanmṛgayate muniḥ / (16.4) Par.?
athāsya lokaiḥ sarvo yaḥ so 'mṛtatvāya kalpate // (16.5) Par.?
Duration=0.093526124954224 secs.