UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2411
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
4 parallel or similar passage(s) in this chapter
īśvara uvāca / (1.1)
Par.?
ataḥ paraṃ pravakṣyāmi tadvatkamalasaptamīm / (1.2)
Par.?
yasyāḥ saṃkīrtanādeva tuṣyatīha divākaraḥ // (1.3)
Par.?
vasantāmalasaptamyāṃ snātaḥ sangaurasarṣapaiḥ / (2.1)
Par.?
tilapātre ca sauvarṇe vidhāya kamalaṃ śubham // (2.2)
Par.?
vastrayugmāvṛtaṃ kṛtvā gandhapuṣpaiḥ samarcayet / (3.1)
Par.?
namaḥ kamalahastāya namaste viśvadhāriṇe // (3.2)
Par.?
namastubhyaṃ prabhākara namo'stu te / (4.1)
Par.?
tato dvikālavelāyām udakumbhasamanvitām // (4.2)
Par.?
dadyātsampūjya vastramālyavibhūṣaṇaiḥ / (5.1)
Par.?
śaktyā ca kapilāṃ dadyādalaṃkṛtya vidhānataḥ // (5.2)
Par.?
ahorātre gate paścādaṣṭamyāṃ bhojayeddvijān / (6.1)
Par.?
yathāśaktyatha bhuñjīta māṃsatailavivarjitam // (6.2)
Par.?
anena vidhinā śuklasaptamyāṃ māsi māsi ca / (7.1)
Par.?
sarvaṃ samācaredbhaktyā vittaśāṭhyavivarjitaḥ // (7.2)
Par.?
vratānte śayanaṃ dadyātsuvarṇakamalānvitam / (8.1)
Par.?
gāṃ ca dadyātsvaśaktyā tu suvarṇāḍhyāṃ payasvinīm // (8.2)
Par.?
bhājanāsanadīpādīndadyād iṣṭānupaskarān / (9.1)
Par.?
anena vidhinā yastu kuryātkamalasaptamīm / (9.2)
Par.?
lakṣmīmanantāmabhyeti sūryaloke mahīyate // (9.3)
Par.?
kalpe kalpe lokānsapta gatvā pṛthakpṛthak / (10.1)
Par.?
apsarobhiḥ parivṛtastato yāti parāṃ gatim // (10.2) Par.?
yaḥ paśyatīdaṃ śṛṇuyācca martyaḥ paṭhecca bhaktyātha matiṃ dadāti / (11.1)
Par.?
so'pyatra lakṣmīmacalāmavāpya gandharvavidyādharalokabhāksyāt // (11.2)
Par.?
Duration=0.043433904647827 secs.