Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2320
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ityetacchaunakādrājā śatānīko niśamya tu / (1.2) Par.?
vismitaḥ parayā prītyā pūrṇacandra ivābabhau // (1.3) Par.?
pūjayāmāsa nṛpatirvidhivaccātha śaunakam / (2.1) Par.?
ratnairgobhiḥ suvarṇaiśca vāsobhirvividhaistathā // (2.2) Par.?
pratigṛhya tataḥ sarvaṃ yadrājñā prahitaṃ dhanam / (3.1) Par.?
dattvā ca brāhmaṇebhyaśca śaunako'ntaradhīyata // (3.2) Par.?
ṛṣaya ūcuḥ / (4.1) Par.?
yayātervaṃśamicchāmaḥ śrotuṃ vistarato vada / (4.2) Par.?
yaduprabhṛtibhiḥ putrairyadā loke pratiṣṭhitam // (4.3) Par.?
sūta uvāca / (5.1) Par.?
yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ / (5.2) Par.?
vistareṇānupūrvyā ca gadato me nibodhata // (5.3) Par.?
yadoḥ putrā babhūvurhi pañca devasutopamāḥ / (6.1) Par.?
mahārathā maheṣvāsā nāmatastānnibodhata // (6.2) Par.?
sahasrajir atho jyeṣṭhaḥ kroṣṭurnīlo'ntiko laghuḥ / (7.1) Par.?
sahasrajestu dāyādaḥ śatajirnāma pārthivaḥ // (7.2) Par.?
śatajerapi dāyādās trayaḥ paramakīrtayaḥ / (8.1) Par.?
haihayaśca hayaścaiva tathā veṇuhayaśca yaḥ // (8.2) Par.?
haihayasya tu dāyādo dharmanetraḥ pratiśrutaḥ / (9.1) Par.?
dharmanetrasya kuntistu saṃhatastasya cātmajaḥ // (9.2) Par.?
saṃhatasya tu dāyādo mahiṣmānnāma pārthivaḥ / (10.1) Par.?
āsīnmahiṣmataḥ putro rudraśreṇyaḥ pratāpavān // (10.2) Par.?
vārāṇasyām abhūdrājā kathitaṃ pūrvameva tu / (11.1) Par.?
rudraśreṇyasya putro'bhūddurdamo nāma pārthivaḥ // (11.2) Par.?
durdamasya suto dhīmānkanako nāma vīryavān / (12.1) Par.?
kanakasya tu dāyādāś catvāro lokaviśrutāḥ // (12.2) Par.?
kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca / (13.1) Par.?
kṛtaujāśca caturtho 'bhūt kṛtavīryāttato'rjunaḥ // (13.2) Par.?
jātaḥ karasahasreṇa saptadvīpeśvaro nṛpaḥ / (14.1) Par.?
varṣāyutaṃ tapastepe duścaraṃ pṛthivīpatiḥ // (14.2) Par.?
dattamārādhayāmāsa kārtavīryo 'trisambhavam / (15.1) Par.?
tasmai dattā varāstena catvāraḥ puruṣottama // (15.2) Par.?
pūrvaṃ bāhusahasraṃ tu sa vavre rājasattamaḥ / (16.1) Par.?
adharmaṃ caramāṇasya sadbhiścāpi nivāraṇam // (16.2) Par.?
yuddhena pṛthivīṃ jitvā dharmeṇaivānupālanam / (17.1) Par.?
saṃgrāme vartamānasya vadhaścaivādhikādbhavet // (17.2) Par.?
teneyaṃ pṛthivī sarvā saptadvīpā saparvatā / (18.1) Par.?
saptodadhiparikṣiptā kṣāttreṇa vidhinā jitā // (18.2) Par.?
jajñe bāhusahasraṃ vai icchatastasya dhīmataḥ / (19.1) Par.?
ratho dhvajaśca saṃjajña ityevamanuśuśruma // (19.2) Par.?
daśa yajñasahasrāṇi rājñāṃ dvīpeṣu vai tadā / (20.1) Par.?
nirargalāni vṛttāni śrūyante tasya dhīmataḥ // (20.2) Par.?
sarve yajñā mahārājñas tasyāsan bhūridakṣiṇāḥ / (21.1) Par.?
sarve kāñcanayūpāste sarvāḥ kāñcanavedikāḥ // (21.2) Par.?
sarve devaiḥ samaṃ prāptairvimānasthairalaṃkṛtāḥ / (22.1) Par.?
gandharvairapsarobhiśca nityamevopaśobhitāḥ // (22.2) Par.?
tasya yajñe jagau gāthāṃ gandharvo nāradastathā / (23.1) Par.?
kārtavīryasya rājarṣermahimānaṃ nirīkṣya saḥ // (23.2) Par.?
na nūnaṃ kārtavīryasya gatiṃ yāsyanti kṣatriyāḥ / (24.1) Par.?
yajñairdānaistapobhiśca vikrameṇa śrutena ca // (24.2) Par.?
sa hi saptasu dvīpeṣu khaḍgī cakrī śarāsanī / (25.1) Par.?
rathī dvīpānyanucaranyogī paśyati taskarān // (25.2) Par.?
pañcāśītisahasrāṇi varṣāṇāṃ sa narādhipaḥ / (26.1) Par.?
sa sarvaratnasampūrṇaścakravartī babhūva ha // (26.2) Par.?
sa eva paśupālo 'bhūt kṣetrapālaḥ sa eva hi / (27.1) Par.?
sa eva vṛṣṭyā parjanyo yogitvādarjuno'bhavat // (27.2) Par.?
yo 'sau bāhusahasreṇa jyāghātakaṭhinatvacā / (28.1) Par.?
bhāti raśmisahasreṇa śāradeneva bhāskaraḥ // (28.2) Par.?
eṣa nāgaṃ manuṣyeṣu māhiṣmatyāṃ mahādyutiḥ / (29.1) Par.?
karkoṭakasutaṃ jitvā puryāṃ tatra nyaveśayat // (29.2) Par.?
eṣa vegaṃ samudrasya prāvṛṭkāle bhajeta vai / (30.1) Par.?
krīḍanneva sukhodbhinnaḥ pratisroto mahīpatiḥ // (30.2) Par.?
lalatā krīḍatā tena pratisragdāmamālinī / (31.1) Par.?
ūrmibhrukuṭisaṃtrāsāccakitābhyeti narmadā // (31.2) Par.?
eko bāhusahasreṇa vagāhe sa mahārṇavam / (32.1) Par.?
karotyudvṛttavegāṃ tu narmadāṃ prāvṛḍuddhatām // (32.2) Par.?
tasya bāhusahasreṇa kṣobhyamāṇe mahodadhau / (33.1) Par.?
bhavantyatīva niśceṣṭāḥ pātālasthā mahāsurāḥ // (33.2) Par.?
cūrṇīkṛtamahāvīcilīnamīnamahātimim / (34.1) Par.?
mārutāviddhaphenaugham āvartākṣiptaduḥsaham // (34.2) Par.?
karotyāloḍayanneva doḥsahasreṇa sāgaram / (35.1) Par.?
mandarakṣobhacakitā hy amṛtotpādaśaṅkitāḥ // (35.2) Par.?
tadā niścalamūrdhāno bhavanti ca mahoragāḥ / (36.1) Par.?
sāyāhne kadalīkhaṇḍā nirvātastimitā iva // (36.2) Par.?
evaṃ baddhvā dhanurjyāyāmutsiktaṃ pañcabhiḥ śaraiḥ / (37.1) Par.?
laṅkāyāṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt // (37.2) Par.?
nirjitya baddhvā cānīya māhiṣmatyāṃ babandha ca / (38.1) Par.?
tato gatvā pulastyastu hy arjunaṃ saṃprasādayan // (38.2) Par.?
mumoca rakṣaḥ paulastyaṃ pulastyeneha sāntvitam / (39.1) Par.?
tasya bāhusahasreṇa babhūva jyātalasvanaḥ // (39.2) Par.?
yugāntābhrasahasrasya āsphoṭastvaśaneriva / (40.1) Par.?
aho bata vidhervīryaṃ bhārgavo'yaṃ yadāchinat // (40.2) Par.?
tadvai sahasraṃ bāhūnāṃ hematālavanaṃ yathā / (41.1) Par.?
yatrāpavastu saṃkruddho hy arjunaṃ śaptavānprabhuḥ // (41.2) Par.?
yasmādvanaṃ pradagdhaṃ vai viśrutaṃ mama haihaya / (42.1) Par.?
tasmātte duṣkaraṃ karma kṛtamanyo hariṣyati // (42.2) Par.?
chittvā bāhusahasraṃ te prathamaṃ tarasā balī / (43.1) Par.?
tapasvī brāhmaṇaśca tvāṃ sa vadhiṣyati bhārgava // (43.2) Par.?
sūta uvāca / (44.1) Par.?
tasya rāmastadā tv āsīnmṛtyuḥ śāpena dhīmataḥ / (44.2) Par.?
varaścaiva tu rājarṣeḥ svayameva vṛtaḥ purā // (44.3) Par.?
tasya putraśataṃ tv āsītpañca tatra mahārathāḥ / (45.1) Par.?
kṛtāstrā balinaḥ śūrā dharmātmāno mahābalāḥ // (45.2) Par.?
śūrasenaśca śūraśca dhṛṣṭaḥ kroṣṭustathaiva ca / (46.1) Par.?
jayadhvajaśca vaikartā avantiśca viśāṃpate // (46.2) Par.?
jayadhvajasya putrastu tālajaṅgho mahābalaḥ / (47.1) Par.?
tasya putraśatānyeva tālajaṅghā iti śrutāḥ // (47.2) Par.?
teṣāṃ pañca kulāḥ khyātā haihayānāṃ mahātmanām / (48.1) Par.?
vītihotrāśca śāryāto bhojāścāvantayastathā // (48.2) Par.?
kuṇḍikerāśca vikrāntāstālajaṅghās tathaiva ca / (49.1) Par.?
vītihotrasutaścāpi ānarto nāma vīryavān / (49.2) Par.?
durjeyastasya putrastu babhūva mitrakarśanaḥ // (49.3) Par.?
sadbhāvena mahārāja prajā dharmeṇa pālayan / (50.1) Par.?
kārtavīryārjuno nāma rājā bāhusahasravān // (50.2) Par.?
yena sāgaraparyantā dhanuṣā nirjitā mahī / (51.1) Par.?
yastasya kīrtayennāma kalyamutthāya mānavaḥ // (51.2) Par.?
na tasya vittanāśaḥ syānnaṣṭaṃ ca labhate punaḥ / (52.1) Par.?
kārtavīryasya yo janma kathayediha dhīmataḥ / (52.2) Par.?
yathāvat sviṣṭapūtātmā svargaloke mahīyate // (52.3) Par.?
Duration=0.18037605285645 secs.