Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2322
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kimarthaṃ tadvanaṃ dagdhamāpavasya mahātmanaḥ / (1.2) Par.?
kārtavīryeṇa vikramya sūta prabrūhi tattvataḥ // (1.3) Par.?
rakṣitā sa tu rājarṣiḥ prajānāmiti naḥ śrutam / (2.1) Par.?
sa kathaṃ rakṣitā bhūtvā adahattattapovanam // (2.2) Par.?
sūta uvāca / (3.1) Par.?
ādityo dvijarūpeṇa kārtavīryamupasthitaḥ / (3.2) Par.?
tṛptimekāṃ prayacchasva ādityo'haṃ nareśvara // (3.3) Par.?
rājovāca / (4.1) Par.?
bhagavankena tṛptiste bhavatyeva divākara / (4.2) Par.?
kīdṛśaṃ bhojanaṃ dadmi hutvā tu vidadhāmyaham // (4.3) Par.?
āditya uvāca / (5.1) Par.?
sthāvaraṃ dehi me sarvamāhāraṃ dadatāṃ vara / (5.2) Par.?
tena tṛpto bhaveyaṃ vai sā me tṛptirhi pārthiva // (5.3) Par.?
kārtavīrya uvāca / (6.1) Par.?
na śakyāḥ sthāvarāḥ sarve tejasā ca balena ca / (6.2) Par.?
nirdagdhuṃ tapatāṃ śreṣṭha tena tvāṃ praṇamāmyaham // (6.3) Par.?
āditya uvāca / (7.1) Par.?
tuṣṭaste 'haṃ śarāndadmi akṣayānsarvatomukhān / (7.2) Par.?
ye prakṣiptā jvaliṣyanti mama tejaḥsamanvitāḥ // (7.3) Par.?
āviṣṭā mama tejobhiḥ śoṣayiṣyanti sthāvarān / (8.1) Par.?
śuṣkān bhasmīkariṣyanti tena tṛptirnarādhipa // (8.2) Par.?
sūta uvāca / (9.1) Par.?
tataḥ śarāṃstadādityastvarjunāya prayacchata / (9.2) Par.?
tato dadāha samprāptān sthāvarān sarvameva ca // (9.3) Par.?
grāmāṃstathāśramāṃścaiva ghoṣāṇi nagarāṇi ca / (10.1) Par.?
tapovanāni ramyāṇi vanānyupavanāni ca // (10.2) Par.?
evaṃ prācīmanvadahattataḥ sarvāṃ sa dakṣiṇām / (11.1) Par.?
nirvṛkṣā nistṛṇā bhūmirhatā ghoreṇa tejasā // (11.2) Par.?
etasminneva kāle tu āpavo jalamāsthitaḥ / (12.1) Par.?
daśa varṣasahasrāṇi tatrāste sa mahānṛṣiḥ // (12.2) Par.?
pūrṇe vrate mahātejā udatiṣṭhaṃstapodhanaḥ / (13.1) Par.?
so 'paśyadāśramaṃ dagdhamarjunena mahāmuniḥ // (13.2) Par.?
krodhācchaśāpa rājarṣiṃ kīrtitaṃ vo yathā mayā / (14.1) Par.?
kroṣṭoḥ śṛṇuta rājarṣer vaṃśamuttamapauruṣam // (14.2) Par.?
yasyānvavāye sambhūto viṣṇurvṛṣṇikulodvahaḥ / (15.1) Par.?
kroṣṭorevābhavatputro vṛjinīvān mahārathaḥ // (15.2) Par.?
vṛjinīvataśca putro'bhūt svāho nāma mahābalaḥ / (16.1) Par.?
svāhaputro 'bhavad rājan ruṣaṅgur vadatāṃ varaḥ // (16.2) Par.?
sa tu prasūtimicchan vai ruṣaṅguḥ saumyamātmajam / (17.1) Par.?
citraścitrarathaścāsya putraḥ karmabhiranvitaḥ // (17.2) Par.?
atha caitrarathivīro jajñe vipuladakṣiṇaḥ / (18.1) Par.?
śaśabinduriti khyātaścakravartī babhūva ha // (18.2) Par.?
atrānuvaṃśaśloko'yaṃ gītas tasminpurābhavat / (19.1) Par.?
śaśabindostu putrāṇāṃ śatānām abhavacchatam // (19.2) Par.?
dhīmatāṃ cābhirūpāṇāṃ bhūridraviṇatejasām / (20.1) Par.?
teṣāṃ śatapradhānānāṃ pṛthusāhvā mahābalāḥ // (20.2) Par.?
pṛthuśravāḥ pṛthuyaśāḥ pṛthudharmā pṛthuṃjayaḥ / (21.1) Par.?
pṛthukīrtiḥ pṛthumanā rājānaḥ śaśabindavaḥ // (21.2) Par.?
śaṃsanti ca purāṇajñāḥ pṛthuśravasamuttamam / (22.1) Par.?
antarasya suyajñasya suyajñastanayo'bhavat // (22.2) Par.?
uśanā tu suyajñasya yo rakṣanpṛthivīmimām / (23.1) Par.?
ājahārāśvamedhānāṃ śatamuttamadhārmikaḥ // (23.2) Par.?
titikṣurabhavatputra auśanaḥ śatrutāpanaḥ / (24.1) Par.?
maruttastasya tanayo rājarṣīṇāmanuttamaḥ // (24.2) Par.?
āsīnmaruttatanayau vīraḥ kambalabarhiṣaḥ / (25.1) Par.?
putrastu rukmakavaco vidvānkambalabarhiṣaḥ // (25.2) Par.?
nihatya rukmakavacaḥ parānkavacadhāriṇaḥ / (26.1) Par.?
dhanvino vividhairbāṇairavāpya pṛthivīmimām // (26.2) Par.?
aśvamedhe dadau rājā brāhmaṇebhyastu dakṣiṇām / (27.1) Par.?
yajñe tu rukmakavacaḥ kadācitparavīrahā // (27.2) Par.?
jajñire pañca putrāstu mahāvīryā dhanurbhṛtaḥ / (28.1) Par.?
rukmeṣuḥ pṛthurukmaśca jyāmaghaḥ parigho hariḥ // (28.2) Par.?
parighaṃ ca hariṃ caiva videhe'sthāpayatpitā / (29.1) Par.?
rukmeṣurabhavadrājā pṛthurukmastadāśrayaḥ // (29.2) Par.?
tebhyaḥ pravrājito rājyājjyāmaghastu tadāśrame / (30.1) Par.?
praśāntaścāśramasthaśca brāhmaṇenāvabodhitaḥ // (30.2) Par.?
jagāma dhanurādāya deśamanyaṃ dhvajī rathī / (31.1) Par.?
narmadāṃ nṛpa ekākī kevalaṃ vṛttikāmataḥ // (31.2) Par.?
ṛkṣavantaṃ giriṃ gatvā bhuktamanyairupāviśat / (32.1) Par.?
jyāmaghasyābhavadbhāryā caitrā pariṇatā satī // (32.2) Par.?
aputro nyavasadrājā bhāryāmanyāṃ na vindata / (33.1) Par.?
tasyāsīdvijayo yuddhe tatra kanyāmavāpya saḥ // (33.2) Par.?
bhāryāmuvāca saṃtrāsātsnuṣeyaṃ te śucismite / (34.1) Par.?
evamuktābravīdenaṃ kasya ceyaṃ snuṣeti ca // (34.2) Par.?
rājovāca / (35.1) Par.?
yaste janiṣyate putrastasya bhāryā bhaviṣyati / (35.2) Par.?
tasmātsā tapasogreṇa kanyāyāḥ samprasūyata // (35.3) Par.?
putraṃ vidarbhaṃ subhagā caitrā pariṇatā satī / (36.1) Par.?
rājaputryāṃ ca vidvānsa snuṣāyāṃ krathakaiśikau / (36.2) Par.?
lomapādaṃ tṛtīyaṃ tu putraṃ paradhārmikam // (36.3) Par.?
tasyāṃ vidarbho 'janayaccharānraṇaviśāradān / (37.1) Par.?
lomapādānmanuḥ putrā jñātistasya tu cātmajaḥ // (37.2) Par.?
kaiśikasya cidiḥ putras tasmāccaidyā nṛpāḥ smṛtāḥ / (38.1) Par.?
kratho vidarbhaputrastu kuntis tasyātmajo 'bhavat // (38.2) Par.?
kunterdhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān / (39.1) Par.?
dhṛṣṭasya putro dharmātmā nirvṛtiḥ paravīrahā // (39.2) Par.?
tadeko nirvṛteḥ putro nāmnā sa tu vidūrathaḥ / (40.1) Par.?
daśārhastasya vai putro vyomastasya ca vai smṛtaḥ / (40.2) Par.?
dāśārhāccaiva vyomāttu putro jīmūta ucyate // (40.3) Par.?
jīmūtaputro vimalastasya bhīmarathaḥ sutaḥ / (41.1) Par.?
suto bhīmarathasyāsīt smṛto navarathaḥ kila // (41.2) Par.?
tasya cāsīd dṛḍharathaḥ śakunistasya cātmajaḥ / (42.1) Par.?
tasmātkarambhaḥ kārambhir devarāto babhūva ha // (42.2) Par.?
devakṣatro'bhavadrājā daivarātir mahāyaśāḥ / (43.1) Par.?
devagarbhasamo jajñe devanakṣatranandanaḥ // (43.2) Par.?
madhurnāma mahātejā madhoḥ puravasas tathā / (44.1) Par.?
āsīt puravasāt putraḥ purudvānpuruṣottamaḥ // (44.2) Par.?
janturjajñe'tha vaidarbhyāṃ bhadrasenyāṃ purudvataḥ / (45.1) Par.?
aikṣvākī cābhavadbhāryā jantostasyāmajāyata // (45.2) Par.?
sātvataḥ sattvasaṃyuktaḥ sātvatāṃ kīrtivardhanaḥ / (46.1) Par.?
imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ / (46.2) Par.?
prajāvān eti sāyujyaṃ rājñaḥ somasya dhīmataḥ // (46.3) Par.?
sātvatān sattvasampannān kauśalyā suṣuve sutān / (47.1) Par.?
bhajinaṃ bhajamānaṃ tu divyaṃ devāvṛdhaṃ nṛpa // (47.2) Par.?
andhakaṃ ca mahābhojaṃ vṛṣṇiṃ ca yadunandanam / (48.1) Par.?
teṣāṃ tu sargāś catvāro vistareṇaiva tacchṛṇu // (48.2) Par.?
bhajamānasya sṛñjayyāṃ bāhyakāyāṃ ca bāhyakāḥ / (49.1) Par.?
sṛñjayasya sute dve tu bāhyakāstu tadābhavan // (49.2) Par.?
tasya bhārye bhaginyau dve suṣuvāte bahūnsutān / (50.1) Par.?
nimiṃ ca kṛmilaṃ caiva vṛṣṇiṃ parapuraṃjayam / (50.2) Par.?
te bāhyakāyāṃ sṛñjayyāṃ bhajamānād vijajñire // (50.3) Par.?
yajñe devāvṛdho rājā bandhūnāṃ mitravardhanaḥ / (51.1) Par.?
aputrastvabhavadrājā cacāra paramaṃ tapaḥ / (51.2) Par.?
putraḥ sarvaguṇopeto mama bhūyāditi spṛhan // (51.3) Par.?
saṃyojya mantramevātha parṇāśājalamaspṛśat / (52.1) Par.?
tadopasparśanāttasya cakāra priyamāpagā // (52.2) Par.?
kalyāṇatvānnarapatestasmai sā nimnagottamā / (53.1) Par.?
cintayātha parītātmā jagāmātha viniścayam // (53.2) Par.?
nādhigacchāmyahaṃ nārīṃ yasyāmevaṃvidhaḥ sutaḥ / (54.1) Par.?
jāyeta tasmādadyāhaṃ bhavāmyatha sahasraśaḥ // (54.2) Par.?
atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ / (55.1) Par.?
jñāpayāmāsa rājānaṃ tāmiyeṣa mahāvrataḥ // (55.2) Par.?
atha sā navame māsi suṣuve saritāṃ varā / (56.1) Par.?
putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhānnṛpāt // (56.2) Par.?
anuvaṃśe purāṇajñā gāyantīti pariśrutam / (57.1) Par.?
guṇāndevāvṛdhasyāpi kīrtayanto mahātmanaḥ // (57.2) Par.?
yathaiva śṛṇumo dūrād apaśyāmas tathāntikāt / (58.1) Par.?
babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ // (58.2) Par.?
ṣaṣṭiśca pūrvapuruṣāḥ sahasrāṇi ca saptatiḥ / (59.1) Par.?
ete 'mṛtatvaṃ samprāptā babhror devāvṛdhānnṛpa // (59.2) Par.?
yajvā dānapatir vīro brahmaṇyaśca dṛḍhavrataḥ / (60.1) Par.?
rūpavānsumahātejāḥ śrutavīryadharastathā // (60.2) Par.?
atha kaṅkasya duhitā suṣuve caturaḥ sutān / (61.1) Par.?
kukuraṃ bhajamānaṃ ca śaśiṃ kambalabarhiṣam // (61.2) Par.?
kukurasya suto vṛṣṇirvṛṣṇestu tanayo dhṛtiḥ / (62.1) Par.?
kapotaromā tasyātha taittiristasya cātmajaḥ // (62.2) Par.?
tasyāsīttanujaḥ sarpo vidvānputro nalaḥ kila / (63.1) Par.?
khyāyate tasya nāmnā sa nandano daradundubhiḥ // (63.2) Par.?
tasminpravitate yajñe abhijātaḥ punarvasuḥ / (64.1) Par.?
aśvamedhaṃ ca putrārthamājahāra narottamaḥ // (64.2) Par.?
tasya madhye'tirātrasya sabhāmadhyātsamutthitaḥ / (65.1) Par.?
atastu vidvānkarmajño yajvā dātā punarvasuḥ // (65.2) Par.?
tasyāsīt putramithunaṃ babhūvāvijitaṃ kila / (66.1) Par.?
āhukaścāhukī caiva khyātaṃ mātematāṃ vara // (66.2) Par.?
imāṃścodāharantyatra ślokānprati tamāhukam / (67.1) Par.?
sopāsaṅgānukarṣāṇāṃ sadhvajānāṃ varūthinām // (67.2) Par.?
rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu / (68.1) Par.?
nāsatyavādī nātejā nāyajvā nāsahasradaḥ // (68.2) Par.?
nāśucirnāpyavidvān hi yo bhojeṣvabhyajāyata / (69.1) Par.?
āhukasya bhṛtiṃ prāptā ityetadvai taducyate // (69.2) Par.?
āhukaścāpyavantīṣu svasāraṃ cāhukīṃ dadau / (70.1) Par.?
āhukātkāśyaduhitā dvau putrau samasūyata // (70.2) Par.?
devakaścograsenaśca devagarbhasamāv ubhau / (71.1) Par.?
devakasya sutā vīrā jajñire tridaśopamāḥ // (71.2) Par.?
devavānupadevaśca sudevo devarakṣitaḥ / (72.1) Par.?
teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau // (72.2) Par.?
devakī śrutadevī ca mitradevī yaśodharā / (73.1) Par.?
śrīdevī satyadevī ca sutāpī ceti saptamī // (73.2) Par.?
navograsenasya sutāḥ kaṃsasteṣāṃ tu pūrvajaḥ / (74.1) Par.?
nyagrodhaśca sunāmā ca kaṅkaḥ śaṅkuśca bhūyasaḥ // (74.2) Par.?
ajabhū rāṣṭrapālaśca yuddhamuṣṭiḥ sumuṣṭidaḥ / (75.1) Par.?
teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā // (75.2) Par.?
sutantū rāṣṭrapālī ca kaṅkā ceti varāṅganāḥ / (76.1) Par.?
ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ // (76.2) Par.?
bhajamānasya putro'tha rathimukhyo vidūrathaḥ / (77.1) Par.?
rājādhidevaḥ śūraśca vidūrathasuto 'bhavat // (77.2) Par.?
rājādhidevasya sutau jajñāte devasaṃmitau / (78.1) Par.?
niyamavratapradhānau śoṇāśvaḥ śvetavāhanaḥ // (78.2) Par.?
śoṇāśvasya sutāḥ pañca śūrā raṇaviśāradāḥ / (79.1) Par.?
śamī ca devaśarmā ca nikuntaḥ śakraśatrujit // (79.2) Par.?
śamiputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ / (80.1) Par.?
pratikṣetraḥ suto bhojo hṛdīkastasya cātmajaḥ // (80.2) Par.?
hṛdīkasyābhavanputrā daśa bhīmaparākramāḥ / (81.1) Par.?
kṛtavarmāgrajas teṣāṃ śatadhanvā ca madhyamaḥ // (81.2) Par.?
devārhaścaiva nābhaśca bhīṣaṇaśca mahābalaḥ / (82.1) Par.?
ajāto vanajātaśca kanīyakakarambhakau // (82.2) Par.?
devārhasya suto vidvāñjajñe kambalabarhiṣaḥ / (83.1) Par.?
asāmañjāḥ sutastasya tamojātasya cātmajaḥ // (83.2) Par.?
ajātaputrā vikrāntās trayaḥ paramakīrtayaḥ / (84.1) Par.?
sudaṃṣṭraśca sunābhaśca kṛṣṇa ityandhakā matāḥ // (84.2) Par.?
andhakānāmimaṃ vaṃśaṃ yaḥ kīrtayati nityaśaḥ / (85.1) Par.?
ātmano vipulaṃ vaṃśaṃ prajāvānāpnute naraḥ // (85.2) Par.?
Duration=0.48960113525391 secs.