UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2322
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kimarthaṃ tadvanaṃ dagdhamāpavasya mahātmanaḥ / (1.2)
Par.?
kārtavīryeṇa vikramya sūta prabrūhi tattvataḥ // (1.3)
Par.?
rakṣitā sa tu rājarṣiḥ prajānāmiti naḥ śrutam / (2.1)
Par.?
sa kathaṃ rakṣitā bhūtvā adahattattapovanam // (2.2)
Par.?
ādityo dvijarūpeṇa kārtavīryamupasthitaḥ / (3.2)
Par.?
tṛptimekāṃ prayacchasva ādityo'haṃ nareśvara // (3.3)
Par.?
bhagavankena tṛptiste bhavatyeva divākara / (4.2)
Par.?
kīdṛśaṃ bhojanaṃ dadmi hutvā tu vidadhāmyaham // (4.3)
Par.?
āditya uvāca / (5.1)
Par.?
sthāvaraṃ dehi me sarvamāhāraṃ dadatāṃ vara / (5.2)
Par.?
tena tṛpto bhaveyaṃ vai sā me tṛptirhi pārthiva // (5.3)
Par.?
kārtavīrya uvāca / (6.1)
Par.?
na śakyāḥ sthāvarāḥ sarve tejasā ca balena ca / (6.2)
Par.?
nirdagdhuṃ tapatāṃ śreṣṭha tena tvāṃ praṇamāmyaham // (6.3)
Par.?
āditya uvāca / (7.1)
Par.?
tuṣṭaste 'haṃ śarāndadmi akṣayānsarvatomukhān / (7.2)
Par.?
ye prakṣiptā jvaliṣyanti mama tejaḥsamanvitāḥ // (7.3)
Par.?
āviṣṭā mama tejobhiḥ śoṣayiṣyanti sthāvarān / (8.1)
Par.?
śuṣkān bhasmīkariṣyanti tena tṛptirnarādhipa // (8.2)
Par.?
tataḥ śarāṃstadādityastvarjunāya prayacchata / (9.2)
Par.?
tato dadāha samprāptān sthāvarān sarvameva ca // (9.3)
Par.?
grāmāṃstathāśramāṃścaiva ghoṣāṇi nagarāṇi ca / (10.1)
Par.?
tapovanāni ramyāṇi vanānyupavanāni ca // (10.2)
Par.?
evaṃ prācīmanvadahattataḥ sarvāṃ sa dakṣiṇām / (11.1)
Par.?
nirvṛkṣā nistṛṇā bhūmirhatā ghoreṇa tejasā // (11.2)
Par.?
etasminneva kāle tu āpavo jalamāsthitaḥ / (12.1)
Par.?
daśa varṣasahasrāṇi tatrāste sa mahānṛṣiḥ // (12.2)
Par.?
pūrṇe vrate mahātejā udatiṣṭhaṃstapodhanaḥ / (13.1)
Par.?
so 'paśyadāśramaṃ dagdhamarjunena mahāmuniḥ // (13.2)
Par.?
krodhācchaśāpa rājarṣiṃ kīrtitaṃ vo yathā mayā / (14.1)
Par.?
kroṣṭoḥ śṛṇuta rājarṣer vaṃśamuttamapauruṣam // (14.2)
Par.?
yasyānvavāye sambhūto viṣṇurvṛṣṇikulodvahaḥ / (15.1)
Par.?
kroṣṭorevābhavatputro vṛjinīvān mahārathaḥ // (15.2)
Par.?
vṛjinīvataśca putro'bhūt svāho nāma mahābalaḥ / (16.1)
Par.?
svāhaputro 'bhavad rājan ruṣaṅgur vadatāṃ varaḥ // (16.2)
Par.?
sa tu prasūtimicchan vai ruṣaṅguḥ saumyamātmajam / (17.1)
Par.?
citraścitrarathaścāsya putraḥ karmabhiranvitaḥ // (17.2)
Par.?
atha caitrarathivīro jajñe vipuladakṣiṇaḥ / (18.1)
Par.?
śaśabinduriti khyātaścakravartī babhūva ha // (18.2)
Par.?
atrānuvaṃśaśloko'yaṃ gītas tasminpurābhavat / (19.1)
Par.?
śaśabindostu putrāṇāṃ śatānām abhavacchatam // (19.2)
Par.?
dhīmatāṃ cābhirūpāṇāṃ bhūridraviṇatejasām / (20.1)
Par.?
teṣāṃ śatapradhānānāṃ pṛthusāhvā mahābalāḥ // (20.2)
Par.?
pṛthuśravāḥ pṛthuyaśāḥ pṛthudharmā pṛthuṃjayaḥ / (21.1)
Par.?
pṛthukīrtiḥ pṛthumanā rājānaḥ śaśabindavaḥ // (21.2)
Par.?
śaṃsanti ca purāṇajñāḥ pṛthuśravasamuttamam / (22.1)
Par.?
antarasya suyajñasya suyajñastanayo'bhavat // (22.2)
Par.?
uśanā tu suyajñasya yo rakṣanpṛthivīmimām / (23.1)
Par.?
ājahārāśvamedhānāṃ śatamuttamadhārmikaḥ // (23.2)
Par.?
titikṣurabhavatputra auśanaḥ śatrutāpanaḥ / (24.1)
Par.?
maruttastasya tanayo rājarṣīṇāmanuttamaḥ // (24.2)
Par.?
āsīnmaruttatanayau vīraḥ kambalabarhiṣaḥ / (25.1)
Par.?
putrastu rukmakavaco vidvānkambalabarhiṣaḥ // (25.2)
Par.?
nihatya rukmakavacaḥ parānkavacadhāriṇaḥ / (26.1)
Par.?
dhanvino vividhairbāṇairavāpya pṛthivīmimām // (26.2)
Par.?
aśvamedhe dadau rājā brāhmaṇebhyastu dakṣiṇām / (27.1)
Par.?
yajñe tu rukmakavacaḥ kadācitparavīrahā // (27.2)
Par.?
jajñire pañca putrāstu mahāvīryā dhanurbhṛtaḥ / (28.1)
Par.?
rukmeṣuḥ pṛthurukmaśca jyāmaghaḥ parigho hariḥ // (28.2)
Par.?
parighaṃ ca hariṃ caiva videhe'sthāpayatpitā / (29.1)
Par.?
rukmeṣurabhavadrājā pṛthurukmastadāśrayaḥ // (29.2)
Par.?
tebhyaḥ pravrājito rājyājjyāmaghastu tadāśrame / (30.1)
Par.?
praśāntaścāśramasthaśca brāhmaṇenāvabodhitaḥ // (30.2)
Par.?
jagāma dhanurādāya deśamanyaṃ dhvajī rathī / (31.1)
Par.?
narmadāṃ nṛpa ekākī kevalaṃ vṛttikāmataḥ // (31.2)
Par.?
ṛkṣavantaṃ giriṃ gatvā bhuktamanyairupāviśat / (32.1)
Par.?
jyāmaghasyābhavadbhāryā caitrā pariṇatā satī // (32.2)
Par.?
aputro nyavasadrājā bhāryāmanyāṃ na vindata / (33.1)
Par.?
tasyāsīdvijayo yuddhe tatra kanyāmavāpya saḥ // (33.2)
Par.?
bhāryāmuvāca saṃtrāsātsnuṣeyaṃ te śucismite / (34.1)
Par.?
evamuktābravīdenaṃ kasya ceyaṃ snuṣeti ca // (34.2)
Par.?
yaste janiṣyate putrastasya bhāryā bhaviṣyati / (35.2)
Par.?
tasmātsā tapasogreṇa kanyāyāḥ samprasūyata // (35.3)
Par.?
putraṃ vidarbhaṃ subhagā caitrā pariṇatā satī / (36.1)
Par.?
rājaputryāṃ ca vidvānsa snuṣāyāṃ krathakaiśikau / (36.2)
Par.?
lomapādaṃ tṛtīyaṃ tu putraṃ paradhārmikam // (36.3)
Par.?
tasyāṃ vidarbho 'janayaccharānraṇaviśāradān / (37.1)
Par.?
lomapādānmanuḥ putrā jñātistasya tu cātmajaḥ // (37.2) Par.?
kaiśikasya cidiḥ putras tasmāccaidyā nṛpāḥ smṛtāḥ / (38.1)
Par.?
kratho vidarbhaputrastu kuntis tasyātmajo 'bhavat // (38.2)
Par.?
kunterdhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān / (39.1)
Par.?
dhṛṣṭasya putro dharmātmā nirvṛtiḥ paravīrahā // (39.2)
Par.?
tadeko nirvṛteḥ putro nāmnā sa tu vidūrathaḥ / (40.1)
Par.?
daśārhastasya vai putro vyomastasya ca vai smṛtaḥ / (40.2)
Par.?
dāśārhāccaiva vyomāttu putro jīmūta ucyate // (40.3)
Par.?
jīmūtaputro vimalastasya bhīmarathaḥ sutaḥ / (41.1)
Par.?
suto bhīmarathasyāsīt smṛto navarathaḥ kila // (41.2)
Par.?
tasya cāsīd dṛḍharathaḥ śakunistasya cātmajaḥ / (42.1)
Par.?
tasmātkarambhaḥ kārambhir devarāto babhūva ha // (42.2)
Par.?
devakṣatro'bhavadrājā daivarātir mahāyaśāḥ / (43.1)
Par.?
devagarbhasamo jajñe devanakṣatranandanaḥ // (43.2)
Par.?
madhurnāma mahātejā madhoḥ puravasas tathā / (44.1)
Par.?
āsīt puravasāt putraḥ purudvānpuruṣottamaḥ // (44.2)
Par.?
janturjajñe'tha vaidarbhyāṃ bhadrasenyāṃ purudvataḥ / (45.1)
Par.?
aikṣvākī cābhavadbhāryā jantostasyāmajāyata // (45.2)
Par.?
sātvataḥ sattvasaṃyuktaḥ sātvatāṃ kīrtivardhanaḥ / (46.1)
Par.?
imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ / (46.2)
Par.?
prajāvān eti sāyujyaṃ rājñaḥ somasya dhīmataḥ // (46.3)
Par.?
sātvatān sattvasampannān kauśalyā suṣuve sutān / (47.1)
Par.?
bhajinaṃ bhajamānaṃ tu divyaṃ devāvṛdhaṃ nṛpa // (47.2)
Par.?
andhakaṃ ca mahābhojaṃ vṛṣṇiṃ ca yadunandanam / (48.1)
Par.?
teṣāṃ tu sargāś catvāro vistareṇaiva tacchṛṇu // (48.2)
Par.?
bhajamānasya sṛñjayyāṃ bāhyakāyāṃ ca bāhyakāḥ / (49.1)
Par.?
sṛñjayasya sute dve tu bāhyakāstu tadābhavan // (49.2)
Par.?
tasya bhārye bhaginyau dve suṣuvāte bahūnsutān / (50.1)
Par.?
nimiṃ ca kṛmilaṃ caiva vṛṣṇiṃ parapuraṃjayam / (50.2)
Par.?
te bāhyakāyāṃ sṛñjayyāṃ bhajamānād vijajñire // (50.3)
Par.?
yajñe devāvṛdho rājā bandhūnāṃ mitravardhanaḥ / (51.1)
Par.?
aputrastvabhavadrājā cacāra paramaṃ tapaḥ / (51.2)
Par.?
putraḥ sarvaguṇopeto mama bhūyāditi spṛhan // (51.3)
Par.?
saṃyojya mantramevātha parṇāśājalamaspṛśat / (52.1)
Par.?
tadopasparśanāttasya cakāra priyamāpagā // (52.2)
Par.?
kalyāṇatvānnarapatestasmai sā nimnagottamā / (53.1)
Par.?
cintayātha parītātmā jagāmātha viniścayam // (53.2)
Par.?
nādhigacchāmyahaṃ nārīṃ yasyāmevaṃvidhaḥ sutaḥ / (54.1)
Par.?
jāyeta tasmādadyāhaṃ bhavāmyatha sahasraśaḥ // (54.2)
Par.?
atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ / (55.1)
Par.?
jñāpayāmāsa rājānaṃ tāmiyeṣa mahāvrataḥ // (55.2)
Par.?
atha sā navame māsi suṣuve saritāṃ varā / (56.1)
Par.?
putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhānnṛpāt // (56.2)
Par.?
anuvaṃśe purāṇajñā gāyantīti pariśrutam / (57.1)
Par.?
guṇāndevāvṛdhasyāpi kīrtayanto mahātmanaḥ // (57.2)
Par.?
yathaiva śṛṇumo dūrād apaśyāmas tathāntikāt / (58.1)
Par.?
babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ // (58.2)
Par.?
ṣaṣṭiśca pūrvapuruṣāḥ sahasrāṇi ca saptatiḥ / (59.1)
Par.?
ete 'mṛtatvaṃ samprāptā babhror devāvṛdhānnṛpa // (59.2)
Par.?
yajvā dānapatir vīro brahmaṇyaśca dṛḍhavrataḥ / (60.1)
Par.?
rūpavānsumahātejāḥ śrutavīryadharastathā // (60.2)
Par.?
atha kaṅkasya duhitā suṣuve caturaḥ sutān / (61.1)
Par.?
kukuraṃ bhajamānaṃ ca śaśiṃ kambalabarhiṣam // (61.2)
Par.?
kukurasya suto vṛṣṇirvṛṣṇestu tanayo dhṛtiḥ / (62.1)
Par.?
kapotaromā tasyātha taittiristasya cātmajaḥ // (62.2)
Par.?
tasyāsīttanujaḥ sarpo vidvānputro nalaḥ kila / (63.1)
Par.?
khyāyate tasya nāmnā sa nandano daradundubhiḥ // (63.2)
Par.?
tasminpravitate yajñe abhijātaḥ punarvasuḥ / (64.1)
Par.?
aśvamedhaṃ ca putrārthamājahāra narottamaḥ // (64.2)
Par.?
tasya madhye'tirātrasya sabhāmadhyātsamutthitaḥ / (65.1)
Par.?
atastu vidvānkarmajño yajvā dātā punarvasuḥ // (65.2)
Par.?
tasyāsīt putramithunaṃ babhūvāvijitaṃ kila / (66.1)
Par.?
āhukaścāhukī caiva khyātaṃ mātematāṃ vara // (66.2)
Par.?
imāṃścodāharantyatra ślokānprati tamāhukam / (67.1)
Par.?
sopāsaṅgānukarṣāṇāṃ sadhvajānāṃ varūthinām // (67.2)
Par.?
rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu / (68.1)
Par.?
nāsatyavādī nātejā nāyajvā nāsahasradaḥ // (68.2)
Par.?
nāśucirnāpyavidvān hi yo bhojeṣvabhyajāyata / (69.1)
Par.?
āhukasya bhṛtiṃ prāptā ityetadvai taducyate // (69.2)
Par.?
āhukaścāpyavantīṣu svasāraṃ cāhukīṃ dadau / (70.1)
Par.?
āhukātkāśyaduhitā dvau putrau samasūyata // (70.2)
Par.?
devakaścograsenaśca devagarbhasamāv ubhau / (71.1)
Par.?
devakasya sutā vīrā jajñire tridaśopamāḥ // (71.2)
Par.?
devavānupadevaśca sudevo devarakṣitaḥ / (72.1)
Par.?
teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau // (72.2)
Par.?
devakī śrutadevī ca mitradevī yaśodharā / (73.1)
Par.?
śrīdevī satyadevī ca sutāpī ceti saptamī // (73.2)
Par.?
navograsenasya sutāḥ kaṃsasteṣāṃ tu pūrvajaḥ / (74.1)
Par.?
nyagrodhaśca sunāmā ca kaṅkaḥ śaṅkuśca bhūyasaḥ // (74.2)
Par.?
ajabhū rāṣṭrapālaśca yuddhamuṣṭiḥ sumuṣṭidaḥ / (75.1)
Par.?
teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā // (75.2)
Par.?
sutantū rāṣṭrapālī ca kaṅkā ceti varāṅganāḥ / (76.1)
Par.?
ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ // (76.2)
Par.?
bhajamānasya putro'tha rathimukhyo vidūrathaḥ / (77.1)
Par.?
rājādhidevaḥ śūraśca vidūrathasuto 'bhavat // (77.2)
Par.?
rājādhidevasya sutau jajñāte devasaṃmitau / (78.1)
Par.?
niyamavratapradhānau śoṇāśvaḥ śvetavāhanaḥ // (78.2)
Par.?
śoṇāśvasya sutāḥ pañca śūrā raṇaviśāradāḥ / (79.1)
Par.?
śamī ca devaśarmā ca nikuntaḥ śakraśatrujit // (79.2)
Par.?
śamiputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ / (80.1)
Par.?
pratikṣetraḥ suto bhojo hṛdīkastasya cātmajaḥ // (80.2)
Par.?
hṛdīkasyābhavanputrā daśa bhīmaparākramāḥ / (81.1)
Par.?
kṛtavarmāgrajas teṣāṃ śatadhanvā ca madhyamaḥ // (81.2)
Par.?
devārhaścaiva nābhaśca bhīṣaṇaśca mahābalaḥ / (82.1)
Par.?
ajāto vanajātaśca kanīyakakarambhakau // (82.2)
Par.?
devārhasya suto vidvāñjajñe kambalabarhiṣaḥ / (83.1)
Par.?
asāmañjāḥ sutastasya tamojātasya cātmajaḥ // (83.2)
Par.?
ajātaputrā vikrāntās trayaḥ paramakīrtayaḥ / (84.1)
Par.?
sudaṃṣṭraśca sunābhaśca kṛṣṇa ityandhakā matāḥ // (84.2)
Par.?
andhakānāmimaṃ vaṃśaṃ yaḥ kīrtayati nityaśaḥ / (85.1)
Par.?
ātmano vipulaṃ vaṃśaṃ prajāvānāpnute naraḥ // (85.2)
Par.?
Duration=0.30767583847046 secs.