UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2344
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ye pūjyāḥ syur dvijātīnāmagnayaḥ sūta sarvadā / (1.2)
Par.?
tānidānīṃ samācakṣva tadvaṃśaṃ cānupūrvaśaḥ // (1.3)
Par.?
yo 'sāv agnirabhīmānī smṛtaḥ svāyambhuve'ntare / (2.2)
Par.?
brahmaṇo mānasaḥ putrastasmātsvāhā vyajījanat // (2.3)
Par.?
pāvakaṃ pavamānaṃ ca śuciragniśca yaḥ smṛtaḥ / (3.1)
Par.?
nirmathyaḥ pavamāno 'gnirvaidyutaḥ pāvakātmajaḥ // (3.2)
Par.?
śuciragniḥ smṛtaḥ sauraḥ sthāvarāścaiva te smṛtāḥ / (4.1)
Par.?
pavamānātmajo hy agnirhavyavāhaḥ sa ucyate // (4.2)
Par.?
pāvakaḥ saharakṣastu havyavāhamukhaḥ śuciḥ / (5.1)
Par.?
devānāṃ havyavāho'gniḥ prathamo brahmaṇaḥ sutaḥ // (5.2)
Par.?
saharakṣaḥ surāṇāṃ tu trayāṇāṃ te trayo 'gnayaḥ / (6.1)
Par.?
eteṣāṃ putrapautrāśca catvāriṃśattathaiva ca // (6.2)
Par.?
pravakṣye nāmatastānvai pravibhāgena tānpṛthak / (7.1)
Par.?
pāvano laukiko hy agniḥ prathamo brahmaṇaśca yaḥ // (7.2)
Par.?
brahmaudanāgnis tatputro bharato nāma viśrutaḥ / (8.1)
Par.?
vaiśvānaro havyavāho vahanhavyaṃ mamāra saḥ // (8.2)
Par.?
sa mṛto'tharvaṇaḥ putro mathitaḥ puṣkarodadhiḥ / (9.1)
Par.?
yo 'tharvā laukiko hy agnir dakṣiṇāgniḥ sa ucyate // (9.2)
Par.?
bhṛgoḥ prajāyatātharvā hy aṅgirātharvaṇaḥ smṛtaḥ / (10.1)
Par.?
tasya hy alaukiko hy agnirdakṣiṇāgniḥ sa vai smṛtaḥ // (10.2)
Par.?
atha yaḥ pavamānastu nirmathyo'gniḥ sa ucyate / (11.1)
Par.?
sa ca vai gārhapatyo'gniḥ prathamo brahmaṇaḥ smṛtaḥ // (11.2)
Par.?
tataḥ sabhyāvasathyau ca saṃśatyās tau sutāvubhau / (12.1)
Par.?
tataḥ ṣoḍaśa nadyastu cakame havyavāhanaḥ / (12.2)
Par.?
yaḥ khalvāhavanīyo 'gnirabhimānī dvijaiḥ smṛtaḥ // (12.3)
Par.?
kāverīṃ kṛṣṇaveṇīṃ ca narmadāṃ yamunāṃ tathā / (13.1)
Par.?
godāvarīṃ vitastāṃ ca candrabhāgāmirāvatīm // (13.2) Par.?
vipāśāṃ kauśikīṃ caiva śatadruṃ sarayūṃ tathā / (14.1)
Par.?
sītāṃ manasvinīṃ caiva hrādinīṃ pāvanāṃ tathā // (14.2)
Par.?
tāsu ṣoḍaśadhātmānaṃ pravibhajya pṛthakpṛthak / (15.1)
Par.?
tadā tu viharaṃstāsu dhiṣṇyecchaḥ sa babhūva ha // (15.2)
Par.?
svābhidhānasthitā dhiṣṇyāstāsūtpannāśca dhiṣṇavaḥ / (16.1)
Par.?
dhiṣṇyeṣu jajñire yasmāttataste dhiṣṇavaḥ smṛtāḥ // (16.2)
Par.?
ityete vai nadīputrā dhiṣṇyeṣu pratipedire / (17.1)
Par.?
teṣāṃ viharaṇīyā ye upastheyāśca tāñśṛṇu / (17.2)
Par.?
vibhuḥ pravāhaṇo'gnīdhras tatrasthā dhiṣṇavo'pare // (17.3)
Par.?
viharati yathāsthānaṃ puṇyāhe samupakrame / (18.1)
Par.?
anirdeśyānivāryāṇāmagnīnāṃ śṛṇuta kramam // (18.2)
Par.?
vāsavo'gniḥ kṛśānuryo dvitīyottaravedikaḥ / (19.1)
Par.?
samrāḍagnisuto hyaṣṭāvupatiṣṭhanti tāndvijāḥ // (19.2)
Par.?
parjanyaḥ pavamānastu dvitīyaḥ so 'nudṛśyate / (20.1)
Par.?
pāvakoṣṇaḥ samūhyastu vottare so'gnirucyate // (20.2)
Par.?
havyasūdo hy asaṃmṛjyaḥ śāmitraḥ sa vibhāvyate / (21.1)
Par.?
śatadhāmā sudhājyotī raudraiśvaryaḥ sa ucyate // (21.2)
Par.?
brahmajyotir vasudhāmā brahmasthānīya ucyate / (22.1)
Par.?
ajaikapādupastheyaḥ sa vai śālāmukho yataḥ // (22.2)
Par.?
nirdeśyo hyahirbudhnyo bahirante tu dakṣiṇau / (23.1)
Par.?
putrā hyete tu sarvasya upastheyā dvijaiḥ smṛtāḥ // (23.2)
Par.?
tato viharaṇīyāṃstu vakṣyāmyaṣṭau tu tānsutān / (24.1)
Par.?
hautriyasya suto hyagnirbarhiṣo havyavāhanaḥ // (24.2)
Par.?
praśaṃsyo'gniḥ pracetāstu dvitīyaḥ saṃsahāyakaḥ / (25.1)
Par.?
suto hyagner viśvavedā brāhmaṇācchaṃsirucyate // (25.2)
Par.?
apāṃ yoniḥ smṛtaḥ svāmbhaḥ seturnāma vibhāvyate / (26.1)
Par.?
dhiṣṇya āharaṇā hyete somenejyanta vai dvijaiḥ // (26.2)
Par.?
tato yaḥ pāvako nāmnā yaḥ sadbhiryoga ucyate / (27.1)
Par.?
agniḥ so 'vabhṛtho jñeyo varuṇena sahejyate // (27.2)
Par.?
hṛdayasya suto hyagnerjaṭhare'sau nṛṇāṃ pacan / (28.1)
Par.?
manyumāñjaṭharaścāgnirviddhāgniḥ satataṃ smṛtaḥ // (28.2)
Par.?
parasparotthito hyagnirbhūtānīha vibhurdahan / (29.1)
Par.?
agnermanyumataḥ putro ghoraḥ saṃvartakaḥ smṛtaḥ // (29.2)
Par.?
pibannapaḥ sa vasati samudre vaḍavāmukhe / (30.1)
Par.?
samudravāsinaḥ putraḥ saharakṣo vibhāvyate // (30.2)
Par.?
saharakṣastu vai kāmāngṛhe sa vasate nṛṇām / (31.1)
Par.?
kravyādagniḥ sutastasya puruṣānyo'tti vai mṛtān // (31.2)
Par.?
ityete pāvakasyāgnerdvijaiḥ putrāḥ prakīrtitāḥ / (32.1)
Par.?
tataḥ sutāstu sauvīryādgandharvairasurair hṛtāḥ // (32.2)
Par.?
mathito yastvaraṇyāṃ tu so'gnirāpa samindhanam / (33.1)
Par.?
āyur nāmnā tu bhagavānpaśau yastu praṇīyate // (33.2)
Par.?
āyuṣo mahimānputro dahanastu tataḥ sutaḥ / (34.1)
Par.?
pākayajñeṣvabhīmānī hutaṃ havyaṃ bhunakti // (34.2)
Par.?
sarvasmāddevalokācca havyaṃ kavyaṃ bhunakti yaḥ / (35.1)
Par.?
putro'sya sahito hyagniradbhutaḥ sa mahāyaśāḥ // (35.2)
Par.?
prāyaścitteṣvabhīmānī hṛtaṃ havyaṃ bhunakti yaḥ / (36.1)
Par.?
adbhutasya suto vīro devāṃśastu mahānsmṛtaḥ // (36.2)
Par.?
vividhāgnistatastasya tasya putro mahākaviḥ / (37.1)
Par.?
vividhāgnisutādarkādagnayo'ṣṭau sutāḥ smṛtāḥ // (37.2)
Par.?
kāmyāsviṣṭiṣvabhīmānī rakṣohāyatikṛcca yaḥ / (38.1)
Par.?
surabhirvasumānnādo haryaśvaścaiva rukmavān // (38.2)
Par.?
pravargyaḥ kṣemavāṃścaiva ityaṣṭau ca prakīrtitāḥ / (39.1)
Par.?
śucyagnestu prajā hyeṣā agnayaśca caturdaśa // (39.2)
Par.?
ityete hyagnayaḥ proktāḥ praṇītā ye hi cādhvare / (40.1)
Par.?
samatīte tu sarge ye yāmaiḥ saha surottamaiḥ // (40.2)
Par.?
svāyambhuve'ntare pūrvam agnayaste 'bhimāninaḥ / (41.1)
Par.?
ete viharaṇīyeṣu cetanācetaneṣviha // (41.2)
Par.?
sthānābhimānino'gnīdhrāḥ prāgāsanhavyavāhanāḥ / (42.1)
Par.?
kāmyanaimittikādyāste ye te karmasvavasthitāḥ // (42.2)
Par.?
pūrve manvantare'tīte śukrairyāmaiśca taiḥ saha / (43.1)
Par.?
ete devagaṇaiḥ sārdhaṃ prathamasyāntare manoḥ // (43.2)
Par.?
ityetā yonayo hyaktāḥ sthānākhyā jātavedasām / (44.1)
Par.?
svārociṣādiṣu jñeyāḥ savarṇānteṣu saptasu // (44.2)
Par.?
tairevaṃ tu prasaṃkhyātaṃ sāmpratānāgateṣviha / (45.1)
Par.?
manvantareṣu sarveṣu lakṣaṇaṃ jātavedasām // (45.2)
Par.?
manvantareṣu sarveṣu nānārūpaprayojanaiḥ / (46.1)
Par.?
vartante vartamānaiśca yāmairdevaiḥ sahāgnayaḥ // (46.2)
Par.?
anāgataiḥ suraiḥ sārdhaṃ vatsyanto'nāgatāstvatha / (47.1)
Par.?
ityeṣa pracayo'gnīnāṃ mayā prokto yathākramam / (47.2)
Par.?
vistareṇānupūrvyā ca kimanyacchrotumicchatha // (47.3)
Par.?
Duration=0.16020393371582 secs.