UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2356
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1)
Par.?
upavāseṣvaśaktasya tadeva phalamicchataḥ / (1.2)
Par.?
anabhyāsena rogādvā kimiṣṭaṃ vratamuttamam // (1.3)
Par.?
īśvara uvāca / (2.1)
Par.?
upavāse 'pyaśaktānāṃ naktaṃ bhojanamiṣyate / (2.2)
Par.?
yasminvrate tadapyatra śrūyatāmakṣayaṃ mahat // (2.3)
Par.?
ādityaśayanaṃ nāma yathāvacchaṃkarārcanam / (3.1)
Par.?
yeṣu nakṣatrayogeṣu purāṇajñāḥ pracakṣate // (3.2)
Par.?
yadā hastena saptamyāmādityasya dinaṃ bhavet / (4.1)
Par.?
sūryasya cātha saṃkrāntistithiḥ sā sārvakāmikī // (4.2)
Par.?
umāmaheśvarasyārcāmarcayetsūryanāmabhiḥ / (5.1)
Par.?
sūryārcāṃ śivaliṅge ca prakurvan pūjayedyataḥ // (5.2)
Par.?
umāpate ravervāpi na bhedo dṛśyate kvacit / (6.1) Par.?
yasmāttasmānmuniśreṣṭha gṛhe śambhuṃ samarcayet // (6.2)
Par.?
haste ca sūryāya namo'stu pādāvarkāya citrāsu ca gulphadeśam / (7.1)
Par.?
svātīṣu jaṅghe puruṣottamāya dhātre viśākhāsu ca jānudeśam // (7.2)
Par.?
tathānurādhāsu namo'bhipūjyamūrudvayaṃ caiva sahasrabhānoḥ / (8.1)
Par.?
jyeṣṭhāsvanaṅgāya namo'stu guhyamindrāya somāya kaṭī ca mūle // (8.2)
Par.?
pūrvottarāṣāḍhayuge ca nābhiṃ tvaṣṭre namaḥ saptataraṃgamāya / (9.1)
Par.?
tīkṣṇāṃśave ca śravaṇe ca kukṣau pṛṣṭhaṃ dhaniṣṭhāsu vikartanāya // (9.2)
Par.?
cakṣuḥsthalaṃ dhvāntavināśanāya jalādhiparkṣe paripūjanīyam / (10.1)
Par.?
pūrvottarābhādrapadādvaye ca bāhū namaścaṇḍakarāya pūjyau // (10.2)
Par.?
sāmnāmadhīśāya karadvayaṃ ca saṃpūjanīyaṃ dvija revatīṣu / (11.1)
Par.?
nakhāni pūjyāni tathāśvinīṣu namo'stu saptāśvadhuraṃdharāya // (11.2)
Par.?
kaṭhoradhāmne bharaṇīṣu kaṇṭhaṃ divākarāyetyabhipūjanīyā / (12.1)
Par.?
grīvāgniṛkṣe 'dharamambujeśe sampūjayennārada rohiṇīṣu // (12.2)
Par.?
mṛgottamāṅge daśanā murāreḥ saṃpūjanīyā haraye namaste / (13.1)
Par.?
namaḥ savitre rasanāṃ śaṃkare ca nāsābhipūjyā ca punarvasau ca // (13.2)
Par.?
lalāṭamambhoruhavallabhāya puṣye'lakā vedaśarīradhāriṇe / (14.1)
Par.?
sārpe'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe // (14.2)
Par.?
pūrvāsu gobrāhmaṇavandanāya netrāṇi saṃpūjyatamāni śambhoḥ / (15.1)
Par.?
athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye // (15.2)
Par.?
namo'stu pāśāṅkuśaśūlapadmakapālasarpendudhanurdharāya / (16.1)
Par.?
gajāsurānaṅgapurāndhakādivināśamūlāya namaḥ śivāya // (16.2)
Par.?
ityādi cāstrāṇi ca pūjya nityaṃ viśveśvarāyeti śivo'bhipūjyaḥ / (17.1)
Par.?
bhoktavyamatraivamatailaśākamamāṃsamakṣāramabhuktaśeṣam // (17.2)
Par.?
ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau / (18.1)
Par.?
śāleyataṇḍulaprasthamaudumbaramaye ghṛtam // (18.2)
Par.?
saṃsthāpya pātre viprāya sahiraṇyaṃ nivedayet / (19.1)
Par.?
saptame vastrayugmaṃ ca pāraṇe tvadhikaṃ bhavet // (19.2)
Par.?
caturdaśe tu samprāpte pāraṇe nāradābdike / (20.1)
Par.?
brāhmaṇānbhojayedbhaktyā guḍakṣīraghṛtādibhiḥ // (20.2)
Par.?
kṛtvā tu kāñcanaṃ padmamaṣṭapattraṃ sakarṇikam / (21.1)
Par.?
śuddhamaṣṭāṅgulaṃ tacca padmarāgadalānvitam // (21.2)
Par.?
śayyāṃ vilakṣaṇāṃ kṛtvā viruddhagranthivarjitām / (22.1)
Par.?
sopadhānakaviśrāmasvāstaravyajanāni ca // (22.2)
Par.?
bhājanopānahachattracāmarāsanadarpaṇaiḥ / (23.1)
Par.?
bhūṣaṇairapi saṃyuktāṃ phalavastrānulepanaiḥ // (23.2)
Par.?
tasyāṃ vidhāya tatpadmamalaṃkṛtya guṇānvitam / (24.1)
Par.?
kapilāṃ vastrasaṃyuktāṃ suśīlāṃ ca payasvinīm // (24.2)
Par.?
raupyakhurīṃ hemaśṛṅgīṃ savatsāṃ kāṃsyadohanām / (25.1)
Par.?
dadyānmantreṇa pūrvāhṇe na caināmabhilaṅghayet // (25.2)
Par.?
yathaivādityaśayanam aśūnyaṃ tava sarvadā / (26.1)
Par.?
kāntyā dhṛtyā śriyā ratyā tathā me santu siddhayaḥ // (26.2)
Par.?
yathā na devāḥ śreyāṃsaṃ tvadanyamanaghaṃ viduḥ / (27.1)
Par.?
tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt // (27.2)
Par.?
tataḥ pradakṣiṇīkṛtya praṇipatya visarjayet / (28.1)
Par.?
śayyāgavādi tatsarvaṃ dvijasya bhavanaṃ nayet // (28.2)
Par.?
naitadviśīlāya na dāmbhikāya kutarkaduṣṭāya vinindakāya / (29.1)
Par.?
prakāśanīyaṃ vratamindumauleryaścāpi nindāmadhikāṃ vidhatte // (29.2)
Par.?
bhaktāya dāntāya ca guhyametadākhyeyam ānandakaraṃ śivasya / (30.1)
Par.?
idaṃ mahāpātakabhin narāṇām apyakṣaraṃ vedavido vadanti // (30.2)
Par.?
na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām / (31.1)
Par.?
nābhyeti rogaṃ na ca śokaduḥkhaṃ yā vātha nārī kurute'tibhaktyā // (31.2)
Par.?
idaṃ vasiṣṭhena purārjunena kṛtaṃ kubereṇa puraṃdareṇa / (32.1)
Par.?
yatkīrtanenāpyakhilāni nāśamāyānti pāpāni na saṃśayo'sti // (32.2)
Par.?
iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt / (33.1)
Par.?
api narakagatānpitṝn aśeṣānapi divamānayatīha yaḥ karoti // (33.2)
Par.?
Duration=0.18948006629944 secs.