Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2327
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
atha devo mahādevaḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ / (1.2) Par.?
vihārārthaṃ sa deveśo mānuṣeṣviha jayate // (1.3) Par.?
devakyāṃ vasudevasya tapasā puṣkarekṣaṇaḥ / (2.1) Par.?
caturbāhustadā jāto divyarūpo jvalañśriyā // (2.2) Par.?
śrīvatsalakṣaṇaṃ devaṃ dṛṣṭvā divyaiśca lakṣaṇaiḥ / (3.1) Par.?
uvāca vasudevastaṃ rūpaṃ saṃhara vai prabho // (3.2) Par.?
bhīto'haṃ deva kaṃsasya tatastvetadbravīmi te / (4.1) Par.?
mama putrā hatāstena jyeṣṭhāste bhīmavikramāḥ // (4.2) Par.?
vasudevavacaḥ śrutvā rūpaṃ saṃharate'cyutaḥ / (5.1) Par.?
anujñāpya tataḥ śauriṃ nandagopagṛhe'nayat // (5.2) Par.?
dattvainaṃ nandagopasya rakṣyatāmiti cābravīt / (6.1) Par.?
atastu sarvakalyāṇaṃ yādavānāṃ bhaviṣyati / (6.2) Par.?
ayaṃ tu garbho devakyāṃ jātaḥ kaṃsaṃ haniṣyati // (6.3) Par.?
ṛṣaya ūcuḥ / (7.1) Par.?
ka eṣa vasudevastu devakī ca yaśasvinī / (7.2) Par.?
nandagopaśca kastveṣa yaśodā ca mahāvratā // (7.3) Par.?
yo viṣṇuṃ janayāmāsa yaṃ ca tātetyabhāṣata / (8.1) Par.?
yā garbhaṃ janayāmāsa yā cainaṃ tv abhyavardhayat // (8.2) Par.?
sūta uvāca / (9.1) Par.?
puruṣaḥ kaśyapastvāsīd aditistu priyā smṛtā / (9.2) Par.?
brahmaṇaḥ kaśyapastvaṃśaḥ pṛthivyāstvaditistathā // (9.3) Par.?
atha kāmānmahābāhurdevakyāḥ samapūrayat / (10.1) Par.?
ye tayā kāṅkṣitā nityamajātasya mahātmanaḥ // (10.2) Par.?
so 'vatīrṇo mahīṃ devaḥ praviṣṭo mānuṣīṃ tanum / (11.1) Par.?
mohayansarvabhūtāni yogātmā yogamāyayā // (11.2) Par.?
naṣṭe dharme tathā jajñe viṣṇurvṛṣṇikule prabhuḥ / (12.1) Par.?
kartuṃ dharmasya saṃsthānamasurāṇāṃ praṇāśanam // (12.2) Par.?
rukmiṇī satyabhāmā ca satyā nāgnajitī tathā / (13.1) Par.?
subhāmā ca tathā śaibyā gāndhārī lakṣmaṇā tathā // (13.2) Par.?
mitravindā ca kālindī devī jāmbavatī tathā / (14.1) Par.?
suśīlā ca tathā mādrī kauśalyā vijayā tathā / (14.2) Par.?
evamādīni devīnāṃ sahasrāṇi ca ṣoḍaśa // (14.3) Par.?
rukmiṇī janayāmāsa putrānraṇaviśāradān / (15.1) Par.?
cārudeṣṇaṃ raṇe śūraṃ pradyumnaṃ ca mahābalam // (15.2) Par.?
sucāruṃ bhadracāruṃ ca sudeṣṇaṃ bhadrameva ca / (16.1) Par.?
paraśuṃ cāruguptaṃ ca cārubhadraṃ sucārukam / (16.2) Par.?
cāruhāsaṃ kaniṣṭhaṃ ca kanyāṃ cārumatīṃ tathā // (16.3) Par.?
jajñire satyabhāmāyāṃ bhānurbhramaratekṣaṇaḥ / (17.1) Par.?
rohito dīptimāṃścaiva tāmraś cakro jalaṃdhamaḥ // (17.2) Par.?
catasro jajñire teṣāṃ svasārastu yavīyasīḥ / (18.1) Par.?
jāmbavatyāḥ suto jajñe sāmbaḥ samitiśobhanaḥ // (18.2) Par.?
mitravānmitravindaśca mitravindā varāṅganā / (19.1) Par.?
mitrabāhuḥ sunīthaśca nāgnajityāḥ prajā hi sā // (19.2) Par.?
evamādīni putrāṇāṃ sahasrāṇi nibodhata / (20.1) Par.?
śataṃ śatasahasrāṇāṃ putrāṇāṃ tasya dhīmataḥ // (20.2) Par.?
aśītiśca sahasrāṇi vāsudevasutāstathā / (21.1) Par.?
lakṣamekaṃ tathā proktaṃ putrāṇāṃ ca dvijottamāḥ // (21.2) Par.?
upasaṅgasya tu sutau vajraḥ saṃkṣipta eva ca / (22.1) Par.?
bhūrīndraseno bhūriśca gaveṣaṇasutāv ubhau // (22.2) Par.?
pradyumnasya tu dāyādo vaidarbhyāṃ buddhisattamaḥ / (23.1) Par.?
aniruddho raṇe'ruddho jajñe'sya mṛgaketanaḥ // (23.2) Par.?
kāśyā supārśvatanayā sāmbāllebhe tarasvinaḥ / (24.1) Par.?
satyaprakṛtayo devāḥ pañca vīrāḥ prakīrtitāḥ // (24.2) Par.?
tisraḥ koṭyaḥ pravīrāṇāṃ yādavānāṃ mahātmanām / (25.1) Par.?
ṣaṣṭiḥ śatasahasrāṇi vīryavanto mahābalāḥ // (25.2) Par.?
devāṃśāḥ sarva eveha hy utpannāste mahaujasaḥ / (26.1) Par.?
devāsure hatā ye ca tv asurā ye mahābalāḥ // (26.2) Par.?
ihotpannā manuṣyeṣu bādhante sarvamānavān / (27.1) Par.?
teṣāmutsādanārthāya utpanno yādave kule // (27.2) Par.?
kulānāṃ śatamekaṃ ca yādavānāṃ mahātmanām / (28.1) Par.?
sarvametatkulaṃ yāvadvartate vaiṣṇave kule // (28.2) Par.?
viṣṇusteṣāṃ praṇetā ca prabhutve ca vyavasthitaḥ / (29.1) Par.?
nideśasthāyinastasya kathyante sarvayādavāḥ // (29.2) Par.?
ṛṣaya ūcuḥ / (30.1) Par.?
saptarṣayaḥ kuberaśca yakṣo māṇicarastathā / (30.2) Par.?
śālakir nāradaścaiva siddho dhanvantaristathā // (30.3) Par.?
ādidevastathā viṣṇur ebhistu saha daivataḥ / (31.1) Par.?
kimarthaṃ saṃghaśo bhūtāḥ smṛtāḥ sambhūtayaḥ kati // (31.2) Par.?
bhaviṣyāḥ kati caivānye prādurbhāvā mahātmanaḥ / (32.1) Par.?
brahmakṣatreṣu śānteṣu kimarthamiha jāyate // (32.2) Par.?
yadarthamiha sambhūto viṣṇurvṛṣṇyandhakottamaḥ / (33.1) Par.?
punaḥ punarmanuṣyeṣu tannaḥ prabrūhi pṛcchatām // (33.2) Par.?
sūta uvāca / (34.1) Par.?
tyaktvā divyāṃ tanuṃ viṣṇurmānuṣeṣviha jāyate / (34.2) Par.?
yuge tv atha parāvṛtte kāle praśithile prabhuḥ // (34.3) Par.?
devāsuravimardeṣu jāyate harirīśvaraḥ / (35.1) Par.?
hiraṇyakaśipau daitye trailokyaṃ prākpraśāsati // (35.2) Par.?
balinādhiṣṭhite caiva purā lokatraye kramāt / (36.1) Par.?
sakhyamāsītparamakaṃ devānāmasuraiḥ saha // (36.2) Par.?
yugākhyāsurasampūrṇaṃ hy āsīd atyākulaṃ jagat / (37.1) Par.?
nideśasthāyinaścāpi tayordevāsurāḥ samam // (37.2) Par.?
mṛdho balivimardāya sampravṛddhaḥ sudāruṇaḥ / (38.1) Par.?
devānāmasurāṇāṃ ca ghoraḥ kṣayakaro mahān // (38.2) Par.?
kartuṃ dharmavyavasthānaṃ jāyate mānuṣeṣviha / (39.1) Par.?
bhṛgoḥ śāpanimittaṃ tu devāsurakṛte tadā // (39.2) Par.?
munaya ūcuḥ / (40.1) Par.?
kathaṃ devāsurakṛte vyāpāraṃ prāptavānsvataḥ / (40.2) Par.?
devāsuraṃ yathā vṛttaṃ tannaḥ prabrūhi pṛcchatām // (40.3) Par.?
sūta uvāca / (41.1) Par.?
teṣāṃ dāyanimittaṃ te saṃgrāmāstu sudāruṇāḥ / (41.2) Par.?
varāhādyā daśa dvau ca śaṇḍāmarkāntare smṛtāḥ // (41.3) Par.?
nāmatastu samāsena śṛṇutaiṣāṃ vivakṣataḥ / (42.1) Par.?
prathamo nārasiṃhastu dvitīyaścāpi vāmanaḥ // (42.2) Par.?
tṛtīyastu varāhaśca caturtho 'mṛtamanthanaḥ / (43.1) Par.?
saṃgrāmaḥ pañcamaścaiva saṃjātastārakāmayaḥ // (43.2) Par.?
ṣaṣṭho hy āḍībakākhyastu saptamastraipurastathā / (44.1) Par.?
andhakākhyo'ṣṭamasteṣāṃ navamo vṛtraghātakaḥ // (44.2) Par.?
dhātraśca daśamaścaivatato hālāhalaḥ smṛtaḥ / (45.1) Par.?
prathito dvādaśasteṣāṃ ghoraḥ kolāhalastathā // (45.2) Par.?
hiraṇyakaśipur daityo nārasiṃhena pātitaḥ / (46.1) Par.?
vāmanena balir baddhas trailokyākramaṇe purā // (46.2) Par.?
hiraṇyākṣo hato dvaṃdve pratighāte tu daivataiḥ / (47.1) Par.?
daṃṣṭrayā tu varāheṇa samudrastu dvidhā kṛtaḥ // (47.2) Par.?
prahlādo nirjito yuddhe indreṇāmṛtamanthane / (48.1) Par.?
virocanastu prāhlādir nityam indravadhodyataḥ // (48.2) Par.?
indreṇaiva tu vikramya nihatastārakāmaye / (49.1) Par.?
aśaknuvansa devānāṃ sarvaṃ soḍhuṃ sadaivatam // (49.2) Par.?
nihatā dānavāḥ sarve trailokye tryambakeṇa tu / (50.1) Par.?
asurāśca piśācāśca dānavāścāndhakāhave // (50.2) Par.?
hatā devamanuṣye sve pitṛbhiścaiva sarvaśaḥ / (51.1) Par.?
saṃpṛkto dānavairvṛtro ghoro hālāhale hataḥ // (51.2) Par.?
tadā viṣṇusahāyena mahendreṇa nivartitaḥ / (52.1) Par.?
hato dhvaje mahendreṇa māyācchannastu yogavit / (52.2) Par.?
dhvajalakṣaṇamāviśya vipracittiḥ sahānujaḥ // (52.3) Par.?
daityāṃśca dānavāṃścaiva saṃyatānkila saṃyutān / (53.1) Par.?
jayankolāhale sarvāndevaiḥ parivṛto vṛṣā // (53.2) Par.?
yajñasyāvabhṛthe dṛśyau śaṇḍāmarkau tu daivataiḥ / (54.1) Par.?
ete devāsure vṛttāḥ saṃgrāmā dvādaśaiva tu // (54.2) Par.?
devāsurakṣayakarāḥ prajānāṃ tu hitāya vai / (55.1) Par.?
hiraṇyakaśipū rājā varṣāṇāmarbudaṃ babhau // (55.2) Par.?
dvisaptati tathānyāni niyutānyadhikāni ca / (56.1) Par.?
aśītiṃ ca sahasrāṇi trailokyaiśvaryatāṃ gataḥ // (56.2) Par.?
paryāyeṇa nu rājābhūdbalirvarṣāyutaṃ punaḥ / (57.1) Par.?
ṣaṣṭivarṣasahasrāṇi niyutāni ca viṃśatiḥ // (57.2) Par.?
bale rājyādhikārastu yāvatkālaṃ babhūva ha / (58.1) Par.?
tāvatkālaṃ tu prahlādo nivṛtto hy asuraiḥ saha // (58.2) Par.?
indrāstrayaste vijñeyā asurāṇāṃ mahaujasaḥ / (59.1) Par.?
daityasaṃsthamidaṃ sarvamāsīddaśayugaṃ punaḥ // (59.2) Par.?
trailokyamidamavyagraṃ mahendreṇānupālyate / (60.1) Par.?
asapatnamidaṃ sarvamāsīddaśayugaṃ punaḥ // (60.2) Par.?
prahlādasya hate tasmiṃstrailokye kālaparyayāt / (61.1) Par.?
paryāyeṇa tu samprāpte trailokyaṃ pākaśāsane / (61.2) Par.?
tato'surānparityajya śukro devānagacchata // (61.3) Par.?
yajñe devānatha gataṃ ditijāḥ kāvyamāhvayan / (62.1) Par.?
kiṃ tvaṃ no miṣatāṃ rājyaṃ tyaktvā yajñaṃ punargataḥ // (62.2) Par.?
sthātuṃ na śaknumo hy atra praviśāmo rasātalam / (63.1) Par.?
evamukto'bravīddaityānviṣaṇṇānsāntvayangirā // (63.2) Par.?
mā bhaiṣṭa dhārayiṣyāmi tejasā svena vo 'surāḥ / (64.1) Par.?
mantrāścauṣadhayaścaiva rasā vasu ca yatparam // (64.2) Par.?
kṛtsnāni mayi tiṣṭhanti pādasteṣāṃ sureṣu vai / (65.1) Par.?
tatsarvaṃ vaḥ pradāsyāmi yuṣmadarthe dhṛtā mayā // (65.2) Par.?
tato devāstu tāndṛṣṭvā vṛtānkāvyena dhīmatā / (66.1) Par.?
saṃmantrayanti devā vai saṃvijñāstu jighṛkṣayā // (66.2) Par.?
kāvyo hy eṣa idaṃ sarvaṃ vyāvartayati no balāt / (67.1) Par.?
sādhu gacchāmahe tūrṇaṃ yāvannādhyāpayiṣyati // (67.2) Par.?
prasahya hatvā śiṣṭāṃstu pātālaṃ prāpayāmahe / (68.1) Par.?
tato devāstu saṃrabdhā dānavān upasṛtya ha // (68.2) Par.?
tataste vadhyamānāstu kāvyamevābhidudruvuḥ / (69.1) Par.?
tataḥ kāvyastu tāndṛṣṭvā tūrṇaṃ devair abhidrutān // (69.2) Par.?
rakṣāṃ kāvyena saṃhṛtya devāste'pyasurārditāḥ / (70.1) Par.?
kāvyaṃ dṛṣṭvā sthitaṃ devā niḥśaṅkamasurāñjahuḥ // (70.2) Par.?
tataḥ kāvyo'nucintyātha brāhmaṇo vacanaṃ hitam / (71.1) Par.?
tānuvāca tataḥ kāvyaḥ pūrvaṃ vṛttamanusmaran // (71.2) Par.?
trailokyaṃ vo hṛtaṃ sarvaṃ vāmanena tribhiḥ kramaiḥ / (72.1) Par.?
balirbaddho hato jambho nihataśca virocanaḥ // (72.2) Par.?
mahāsurā dvādaśasu saṃgrāmeṣu surair hatāḥ / (73.1) Par.?
taistairupāyairbhūyiṣṭhaṃ nihatā vaḥ pradhānataḥ // (73.2) Par.?
kiṃcicchīṣṭāstu yūyaṃ vai yuddhaṃ māstviti me matam / (74.1) Par.?
nītiṃ yāṃ vo 'bhidhāsyāmi tiṣṭhadhvaṃ kālaparyayāt // (74.2) Par.?
yāsyāmyahaṃ mahādevaṃ mantrārthaṃ vijayāvaham / (75.1) Par.?
apratīpāṃstato mantrāndevātprāpya maheśvarāt / (75.2) Par.?
yudhyāmahe punardevāṃstataḥ prāpsyatha vai jayam // (75.3) Par.?
tataste kṛtasaṃvādā devān ūcustadāsurāḥ / (76.1) Par.?
nyastaśastrā vayaṃ sarve niḥsaṃnāhā rathairvinā // (76.2) Par.?
vayaṃ tapaścariṣyāmaḥ saṃvṛtā valkalairvane / (77.1) Par.?
prahlādasya vacaḥ śrutvā satyābhivyāhṛtaṃ tu tat // (77.2) Par.?
tato devā nyavartanta vijvarā muditāśca te / (78.1) Par.?
nyastaśastreṣu daityeṣu vinivṛttāstadā surāḥ // (78.2) Par.?
tatastānabravītkāvyaḥ kaṃcitkālamupāsyatha / (79.1) Par.?
nirutsiktās tapoyuktāḥ kālaṃ kāryārthasādhakam // (79.2) Par.?
piturmamāśramasthā vai māṃ pratīkṣata dānavāḥ / (80.1) Par.?
tatsaṃdiśyāsurānkāvyo mahādevaṃ prapadyata // (80.2) Par.?
śukra uvāca / (81.1) Par.?
mantrānicchāmyahaṃ deva ye na santi bṛhaspatau / (81.2) Par.?
parābhavāya devānāmasurāṇāṃ jayāya ca // (81.3) Par.?
evamukto'bravīddevo vrataṃ tvaṃ cara bhārgava / (82.1) Par.?
pūrṇaṃ varṣasahasraṃ tu kaṇadhūmamavākśirāḥ / (82.2) Par.?
yadi pāsyasi bhadraṃ te tato mantrānavāpsyasi // (82.3) Par.?
tatheti samanujñāpya śukrastu bhṛgunandanaḥ / (83.1) Par.?
pādau saṃspṛśya devasya bāḍhamityabravīdvacaḥ / (83.2) Par.?
vrataṃ carāmyahaṃ deva tvayādiṣṭo'dya vai prabho // (83.3) Par.?
tato'nusṛṣṭo devena kuṇḍadhāro'sya dhūmakṛt / (84.1) Par.?
tadā tasmingate śukre hy asurāṇāṃ hitāya vai / (84.2) Par.?
mantrārthaṃ tatra vasati brahmacaryaṃ maheśvare // (84.3) Par.?
tadbuddhvā nītipūrvaṃ tu rājye nyaste tadāsuraiḥ / (85.1) Par.?
asmiṃśchidre tadāmarṣād devāstānsamupādravan / (85.2) Par.?
daṃśitāḥ sāyudhāḥ sarve bṛhaspatipuraḥsarāḥ // (85.3) Par.?
dṛṣṭvāsuragaṇā devānpragṛhītāyudhānpunaḥ / (86.1) Par.?
utpetuḥ sahasā te vai saṃtrastāstānvaco'bruvan // (86.2) Par.?
nyaste śastre'bhaye datta ācārye vratamāsthite / (87.1) Par.?
dattvā bhavanto hy abhayaṃ samprāptā no jighāṃsayā // (87.2) Par.?
anācāryā vayaṃ devāstyaktaśastrāstvavasthitāḥ / (88.1) Par.?
cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ // (88.2) Par.?
raṇe vijetuṃ devāṃśca na śakṣyāmaḥ kathaṃcana / (89.1) Par.?
ayuddhena prapatsyāmaḥ śaraṇaṃ kāvyamātaram // (89.2) Par.?
yāpayāmaḥ kṛcchramidaṃ yāvadabhyeti no guruḥ / (90.1) Par.?
nivṛtte ca tathā śukre yotsyāmo daṃśitāyudhāḥ // (90.2) Par.?
evamuktvā tato'nyonyaṃ śaraṇaṃ kāvyamātaram / (91.1) Par.?
prāpadyanta tato bhītāstebhyo'dādabhayaṃ tu sā // (91.2) Par.?
na bhetavyaṃ na bhetavyaṃ bhayaṃ tyajata dānavāḥ / (92.1) Par.?
matsaṃnidhau vartatāṃ vo na bhīr bhavitumarhati // (92.2) Par.?
tayā cābhyupapannāṃstāndṛṣṭvā devāstato'surān / (93.1) Par.?
abhijagmuḥ prasahyaitān avicārya balābalam // (93.2) Par.?
tatastānbādhyamānāṃstu devairdṛṣṭvāsurāṃstadā / (94.1) Par.?
devī kruddhābravīddevān anindrānvaḥ karomyaham // (94.2) Par.?
saṃbhṛtya sarvasambhārān indraṃ sābhyacarattadā / (95.1) Par.?
tastambha devī balavadyogayuktā tapodhanā // (95.2) Par.?
tatastaṃ stambhitaṃ dṛṣṭvā indraṃ devāśca mūkavat / (96.1) Par.?
prādravanta tato bhītā indraṃ dṛṣṭvā vaśīkṛtam // (96.2) Par.?
gateṣu surasaṃgheṣu śakraṃ viṣṇurabhāṣata / (97.1) Par.?
māṃ tvaṃ praviśa bhadraṃ te nayiṣye tvāṃ surottama // (97.2) Par.?
evamuktastato viṣṇuṃ praviveśa puraṃdaraḥ / (98.1) Par.?
viṣṇunā rakṣitaṃ dṛṣṭvā devī kruddhā vaco 'bravīt // (98.2) Par.?
eṣā tvāṃ viṣṇunā sārdhaṃ dahāmi maghavanbalāt / (99.1) Par.?
miṣatāṃ sarvabhūtānāṃ dṛśyatāṃ me tapobalam // (99.2) Par.?
tayā 'bhibhūtau tau devāvindrāviṣṇū babhūvatuḥ / (100.1) Par.?
kathaṃ mucyeva sahitau viṣṇurindram abhāṣata // (100.2) Par.?
indro 'bravījjahi hyenāṃ yāvannau na dahetprabho / (101.1) Par.?
viśeṣaṇābhibhūto'smi tvatto'haṃ jahi mā ciram // (101.2) Par.?
tataḥ samīkṣya viṣṇustāṃ strīvadhe kṛcchram āsthitaḥ / (102.1) Par.?
abhidhyāya tataścakram āpaduddharaṇe tu tat // (102.2) Par.?
tatastu tvarayā yuktaḥ śīghrakārī bhayānvitaḥ / (103.1) Par.?
jñātvā viṣṇustatastasyā krūraṃ devyāścikīrṣitam / (103.2) Par.?
kruddhaḥ svamastramādāya śiraściccheda vai bhiyā // (103.3) Par.?
taṃ dṛṣṭvā strīvadhaṃ ghoraṃ cukrodha bhṛgurīśvaraḥ / (104.1) Par.?
tato'bhiśapto bhṛguṇā viṣṇur bhāryāvadhe tadā // (104.2) Par.?
yasmātte jānato dharmapravadhyā strī niṣūditā / (105.1) Par.?
tasmāttvaṃ saptakṛtveha mānuṣeṣūpapatsjase // (105.2) Par.?
tatastenābhiśāpena naṣṭe dharme punaḥpunaḥ / (106.1) Par.?
lokasya ca hitārthāya jāyate mānuyeṣviha // (106.2) Par.?
anuvyāhṛtya viṣṇuṃ sa tadādāya śirastvaran / (107.1) Par.?
samānīya tataḥ kāyamasau gṛhyedamabravīt // (107.2) Par.?
eṣā tvaṃ viṣpunā devi hatā saṃjīvayāmyaham / (108.1) Par.?
tatastāṃ yojya śirasā abhijīveti so'bravīt // (108.2) Par.?
yadi kṛtsno mayā dharmo jñāyate carito'pi vā / (109.1) Par.?
tena satyena jīvasva yadi satyaṃ vadāmyaham // (109.2) Par.?
tatastāṃ prokṣya śītābhiradbhir jīveti so'bravīt / (110.1) Par.?
tato'bhivyāhṛte tasya devī saṃjīvitā tadā / (110.2) Par.?
tatastāṃ sarvabhūtāni dṛṣṭvā suptotthitāmiva / (110.3) Par.?
sādhu sādhviti cakruste vacasā sarvatodiśam // (110.4) Par.?
evaṃ pratyāhṛtā tena devī sā bhṛguṇā tadā / (111.1) Par.?
miṣatāṃ devatānāṃ hi tadadbhutam ivābhavad // (111.2) Par.?
asaṃbhrāntena bhṛguṇā patnī saṃjīvitā punaḥ / (112.1) Par.?
dṛṣṭvā cendro nālabhata śarma kāvyabhayātpunaḥ // (112.2) Par.?
prajāgare tataścendro jayantīmidamabravīt // (113) Par.?
saṃcintya matimān vākyaṃ svāṃ kanyāṃ pākaśāsanaḥ / (114.1) Par.?
eṣa kāvyo hyamitrāya vrataṃ carati dāruṇam / (114.2) Par.?
tenāhaṃ vyākulaḥ putri kṛto matimatā bhṛśam // (114.3) Par.?
gaccha saṃsādhayasvainaṃ śramāpanayanaiḥ śubhaiḥ / (115.1) Par.?
taistairmanonukūlaiśca hyupacārair atandritā // (115.2) Par.?
kāvyamārādhayasvainaṃ yathā tuṣyeta sa dvijaḥ / (116.1) Par.?
gaccha tvaṃ tasya dattā'si prayatnaṃ kuru matkṛte // (116.2) Par.?
evamuktā jayantī sā vacaḥ saṃgṛhya vai pituḥ / (117.1) Par.?
agacchadyatra ghoraṃ sa tapa ārabhya tiṣṭhati // (117.2) Par.?
taṃ dṛṣṭvā tu pibantaṃ sā kaṇadhūmam avāṅmukham / (118.1) Par.?
yakṣeṇa pātyamānaṃ ca kuṇḍadhāreṇa pātitam // (118.2) Par.?
dṛṣṭvā ca taṃ pātyamānaṃ devī kāvyamavasthitam / (119.1) Par.?
svarūpaṃ dhyānaśāmyantaṃ durbalaṃ bhūtimāsthitam / (119.2) Par.?
pitrā yathoktaṃ vākyaṃ sā kāvye kṛtavatī tadā // (119.3) Par.?
gīrbhiścaivānukūlābhiḥ stuvatī valgubhāṣiṇī / (120.1) Par.?
gātrasaṃvāhanaiḥ kāle sevamānā tvacaḥ sukhaiḥ / (120.2) Par.?
vratacaryānukūlābhiruvāsa bahulāḥ samāḥ // (120.3) Par.?
pūrṇe dhūmavrate tasmin ghore varṣasahasrake / (121.1) Par.?
vareṇa cchandayāmāsa kāvyaṃ prīto bhavastadā // (121.2) Par.?
mahādeva uvāca / (122.1) Par.?
etadvrataṃ tvayaikena cīrṇaṃ nānyena kenacit / (122.2) Par.?
tasmādvai tapasā buddhyā śrutena ca balena ca // (122.3) Par.?
tejasā ca surānsarvāṃstvameko'bhibhaviṣyasi / (123.1) Par.?
yaccābhilaṣitaṃ brahmanvidyate bhṛgunandana // (123.2) Par.?
prapatsyase tu tatsarvaṃ nānuvācyaṃ tu kasyacit / (124.1) Par.?
sarvābhibhāvī tena tvaṃ bhaviṣyasi dvijottama // (124.2) Par.?
etāndattvā varāṃstasmai bhārgavāya bhavaḥ punaḥ / (125.1) Par.?
prajeśatvaṃ dhaneśatvamavadhyatvaṃ ca vai dadau // (125.2) Par.?
etāṃllabdhvā varānkāvyaḥ samprahṛṣṭatanūruhaḥ / (126.1) Par.?
harṣātprādurbabhau tasya divyastotraṃ maheśvare / (126.2) Par.?
tathā tiryaksthitaścaiva tuṣṭuve nīlalohitam // (126.3) Par.?
śukra uvāca / (127.1) Par.?
namo'stu śitikaṇṭhāya kaniṣṭhāya suvarcase / (127.2) Par.?
lelihānāya kāvyāya vatsarāyāndhasaḥ pate // (127.3) Par.?
kapardine karālāya haryakṣṇe varadāya ca / (128.1) Par.?
saṃstutāya sutīrthāya devadevāya raṃhase // (128.2) Par.?
uṣṇīṣiṇe suvaktrāya bahurūpāya vedhase / (129.1) Par.?
vasuretāya rudrāya tapase citravāsase // (129.2) Par.?
hrasvāya muktakeśāya senānye rohitāya ca / (130.1) Par.?
kavaye rājavṛkṣāya takṣakakrīḍanāya ca // (130.2) Par.?
sahasraśirase caiva sahasrākṣāya mīḍhuṣe / (131.1) Par.?
varāya bhavyarūpāya śvetāya puruṣāya ca // (131.2) Par.?
giriśāya namo 'rkāya baline ājyapāya ca / (132.1) Par.?
sutṛptāya suvastrāya dhanvine bhārgavāya ca // (132.2) Par.?
niṣaṅgiṇe ca tārāya svakṣāya kṣapaṇāya ca / (133.1) Par.?
tāmrāya caiva bhīmāya ugrāya ca śivāya ca // (133.2) Par.?
mahādevāya śarvāya viśvarūpaśivāya ca / (134.1) Par.?
hiraṇyāya variṣṭhāya jyeṣṭhāya madhyamāya ca // (134.2) Par.?
vāstoṣpate pinākāya muktaye kevalāya ca / (135.1) Par.?
mṛgavyādhāya dakṣāya sthāṇave bhīṣaṇāya ca // (135.2) Par.?
bahunetrāya dhuryāya trinetrāyeśvarāya ca / (136.1) Par.?
kapāline ca vīrāya mṛtyave tryambakāya ca // (136.2) Par.?
babhrave ca piśaṅgāya piṅgalāyāruṇāya ca / (137.1) Par.?
pinākine ceṣumate citrāya rohitāya ca // (137.2) Par.?
dundubhyāyaikapādāya ajāya buddhidāya ca / (138.1) Par.?
āraṇyāya gṛhasthāya yataye brahmacāriṇe // (138.2) Par.?
sāṃkhyāya caiva yogāya vyāpine dīkṣitāya ca / (139.1) Par.?
anāhatāya śarvāya bhavyeśāya yamāya ca // (139.2) Par.?
rodhase cekitānāya brahmiṣṭhāya maharṣaye / (140.1) Par.?
catuṣpadāya medhyāya rakṣiṇe śīghragāya ca // (140.2) Par.?
śikhaṇḍine karālāya daṃṣṭriṇe viśvavedhase / (141.1) Par.?
bhāsvarāya pratītāya sudīptāya sumedhase // (141.2) Par.?
krūrāyāvikṛtāyaiva bhīṣaṇāya śivāya ca / (142.1) Par.?
saumyāya caiva mukhyāya dhārmikāya śubhāya ca // (142.2) Par.?
avadhyāyāmṛtāyaiva nityāya śāśvatāya ca / (143.1) Par.?
vyāpṛtāya viśiṣṭāya bharatāya ca sākṣiṇe // (143.2) Par.?
kṣemāya sahamānāya satyāya cāmṛtāya ca / (144.1) Par.?
kartre paraśave caiva śūline divyacakṣuṣe // (144.2) Par.?
somapāyājyapāyaiva dhūmapāyoṣmapāya ca / (145.1) Par.?
śucaye paridhānāya sadyojātāya mṛtyave // (145.2) Par.?
piśitāśāya sarvāya meghāya vidyutāya ca / (146.1) Par.?
vyāvṛttāya variṣṭhāya bharitāya tarakṣave // (146.2) Par.?
tripuraghnāya tīrthāyāvakrāya romaśāya ca / (147.1) Par.?
tigmāyudhāya vyākhyāya susiddhāya pulastaye // (147.2) Par.?
rocamānāya caṇḍāya sphītāya ṛṣabhāya ca / (148.1) Par.?
vratine yuñjamānāya śucaye cordhvaretase // (148.2) Par.?
asuraghnāya svāghnāya mṛtyughne yajñiyāya ca / (149.1) Par.?
kṛśānave pracetāya vahnaye nirmalāya ca // (149.2) Par.?
rakṣoghnāya paśughnāyāvighnāya śvasitāya ca / (150.1) Par.?
vibhrāntāya mahāntāya arṇave durgamāya ca // (150.2) Par.?
kṛṣṇāya ca jayantāya lokānāmīśvarāya ca / (151.1) Par.?
anāśritāya vedhyāya samatvādhiṣṭhitāya ca // (151.2) Par.?
hiraṇyabāhave caiva vyāptāya ca mahāya ca / (152.1) Par.?
sukarmaṇe prasahyāya ceśānāya sucakṣuṣe // (152.2) Par.?
kṣipreṣave sadaśvāya śivāya mokṣadāya ca / (153.1) Par.?
kapilāya piśaṅgāya mahādevāya dhīmate // (153.2) Par.?
mahākāyāya dīptāya rodanāya sahāya ca / (154.1) Par.?
dṛḍhadhanvine kavacine rathine ca varūthine // (154.2) Par.?
bhṛgunāthāya śukrāya gahvareṣṭhāya vedhase / (155.1) Par.?
amoghāya praśāntāya sumedhāya vṛṣāya ca // (155.2) Par.?
namo'stu tubhyaṃ bhagavanviśvāya kṛttivāsase / (156.1) Par.?
paśūnāṃ pataye tubhyaṃ bhūtānāṃ pataye namaḥ // (156.2) Par.?
praṇave ṛgyajuḥsāmne svāhāya ca svadhāya ca / (157.1) Par.?
vaṣaṭkārātmane caiva tubhyaṃ mantrātmane namaḥ // (157.2) Par.?
tvaṣṭre dhātre tathā kartre cakṣuḥśrotramayāya ca / (158.1) Par.?
bhūtabhavyabhaveśāya tubhyaṃ karmātmane namaḥ // (158.2) Par.?
vasave caiva sādhyāya rudrādityasurāya ca / (159.1) Par.?
viṣāya mārutāyaiva tubhyaṃ devātmane namaḥ // (159.2) Par.?
agnīṣomavidhijñāya paśumantrauṣadhāya ca / (160.1) Par.?
svayambhuve hy ajāyaiva apūrvaprathamāya ca / (160.2) Par.?
prajānāṃ pataye caiva tubhyaṃ brahmātmane namaḥ // (160.3) Par.?
ātmeśāyātmavaśyāya sarveśātiśayāya ca / (161.1) Par.?
sarvabhūtāṅgabhūtāya tubhyaṃ bhūtātmane namaḥ // (161.2) Par.?
nirguṇāya guṇajñāya vyākṛtāyāmṛtāya ca / (162.1) Par.?
nirupākhyāya mitrāya tubhyaṃ sāṃkhyātmane namaḥ // (162.2) Par.?
pṛthivyai cāntarikṣāya divyāya ca mahāya ca / (163.1) Par.?
janastapāya satyāya tubhyaṃ lokātmane namaḥ // (163.2) Par.?
avyaktāya ca mahate bhūtāderindriyāya ca / (164.1) Par.?
ātmajñāya viśeṣāya tubhyaṃ sarvātmane namaḥ // (164.2) Par.?
nityāya cātmaliṅgāya sūkṣmāyaivetarāya ca / (165.1) Par.?
buddhāya vibhave caiva tubhyaṃ mokṣātmane namaḥ // (165.2) Par.?
namaste triṣu lokeṣu namaste paratas triṣu / (166.1) Par.?
satyānteṣu mahādyeṣu caturṣu ca namo'stu te // (166.2) Par.?
namaḥ stotre mayā hy asminyadi na vyāhṛtaṃ bhavet / (167.1) Par.?
madbhakta iti brahmaṇya tatsarvaṃ kṣantumarhasi // (167.2) Par.?
sūta uvāca / (168.1) Par.?
evamābhāṣya deveśamīśvaraṃ nīlalohitam / (168.2) Par.?
prahvo'bhipraṇatastasmai prāñjalirvāgyato'bhavat // (168.3) Par.?
kāvyasya gātraṃ saṃspṛśya hastena prītimānbhavaḥ / (169.1) Par.?
nikāmaṃ darśanaṃ dattvā tatraivāntaradhīyata // (169.2) Par.?
tataḥ so 'ntarhite tasmindeveśe 'nucarīṃ tadā / (170.1) Par.?
tiṣṭhantīṃ pārśvato dṛṣṭvā jayantīmidamabravīt // (170.2) Par.?
kasya tvaṃ subhage kā vā duḥkhite mayi duḥkhitā / (171.1) Par.?
mahatā tapasā yuktā kimarthaṃ māṃ niṣevase // (171.2) Par.?
anayā saṃstuto bhaktyā praśrayeṇa damena ca / (172.1) Par.?
snehena caiva suśroṇi prīto'smi varavarṇini // (172.2) Par.?
kimicchasi varārohe kaste kāmaḥ samṛdhyatām / (173.1) Par.?
tatte sampādayāmyadya yadyapi syātsuduṣkaraḥ // (173.2) Par.?
evamuktābravīdenaṃ tapasā jñātumarhasi / (174.1) Par.?
cikīrṣitaṃ hi me brahmaṃstvaṃ hi vettha yathātatham // (174.2) Par.?
evamukto 'bravīdenāṃ dṛṣṭvā divyena cakṣuṣā / (175.1) Par.?
mayā saha tvaṃ suśroṇi daśa varṣāṇi bhāmini // (175.2) Par.?
sarvabhūtairadṛśyā ca saṃprayogamihecchasi / (176.1) Par.?
devi cendīvaraśyāme varārhe vāmalocane / (176.2) Par.?
evaṃ vṛṇoṣi kāmaṃ tvaṃ matto vai valgubhāṣiṇi // (176.3) Par.?
evaṃ bhavatu gacchāmo gṛhānno mattakāśini / (177.1) Par.?
tataḥ svagṛhamāgatya jayantyāḥ pāṇimudvahan // (177.2) Par.?
tayā sahāvasaddevyā daśa varṣāṇi bhārgavaḥ / (178.1) Par.?
adṛśyaḥ sarvabhūtānāṃ māyayā saṃvṛtaḥ prabhuḥ // (178.2) Par.?
kṛtārthamāgataṃ dṛṣṭvā kāvyaṃ sarve diteḥ sutāḥ / (179.1) Par.?
abhijagmurgṛhaṃ tasya muditāste didṛkṣavaḥ // (179.2) Par.?
yadā gatā na paśyanti māyayā saṃvṛtaṃ gurum / (180.1) Par.?
lakṣaṇaṃ tasya tadbuddhvā pratijagmuryathāgatam // (180.2) Par.?
bṛhaspatistu saṃruddhaṃ kāvyaṃ jñātvā vareṇa tu / (181.1) Par.?
tuṣṭyarthaṃ daśa varṣāṇi jayantyā hitakāmyayā // (181.2) Par.?
buddhvā tadantaraṃ so 'pi daityānāmindranoditaḥ / (182.1) Par.?
kāvyasya rūpamāsthāya asurān samupāhvayat // (182.2) Par.?
tatastānāgatāndṛṣṭvā bṛhaspatiruvāca ha / (183.1) Par.?
svāgataṃ mama yājyānāṃ prāpto'haṃ vo hitāya ca // (183.2) Par.?
ahaṃ vo 'dhyāpayiṣyāmi vidyāḥ prāptāstu yā mayā / (184.1) Par.?
tataste hṛṣṭamanaso vidyārthamupapedire // (184.2) Par.?
pūrṇe kāvyastadā tasminsamaye daśavārṣike / (185.1) Par.?
samayānte devayānī tadotpannā iti śrutiḥ / (185.2) Par.?
buddhiṃ cakre tataḥ so 'tha yājyānāṃ pratyavekṣaṇe // (185.3) Par.?
devi gacchāmyahaṃ draṣṭuṃ mama yājyāñśucismite / (186.1) Par.?
vibhrāntavīkṣite sādhvi trivarṇāyatalocane // (186.2) Par.?
evamuktābravīd enaṃ bhaja bhaktānmahāvrata / (187.1) Par.?
eṣa dharmaḥ satāṃ brahmanna dharmaṃ lopayāmi te // (187.2) Par.?
tato gatvāsurāndṛṣṭvā devācāryeṇa dhīmatā / (188.1) Par.?
vañcitānkāvyarūpeṇa tataḥ kāvyo 'bravīttu tān // (188.2) Par.?
kāvyaṃ māṃ vo vijānīdhvaṃ toṣito giriśo vibhuḥ / (189.1) Par.?
vañcitā bata yūyaṃ vai sarve śṛṇuta dānavāḥ // (189.2) Par.?
śrutvā tathā bruvāṇaṃ taṃ saṃbhrāntāste tadābhavan / (190.1) Par.?
prekṣantas tāv ubhau tatra sthitāsīnau suvismitāḥ // (190.2) Par.?
sampramūḍhās tataḥ sarve na prābudhyanta kiṃcana / (191.1) Par.?
abravīt sampramūḍheṣu kāvyastānasurāṃstadā // (191.2) Par.?
ācāryo vo hy ahaṃ kāvyo devācāryo 'yamaṅgirāḥ / (192.1) Par.?
anugacchata māṃ daityāstyajatainaṃ bṛhaspatim // (192.2) Par.?
ityuktā hy asurāstena tāv ubhau samavekṣya ca / (193.1) Par.?
yadāsurā viśeṣaṃ tu na jānantyubhayostayoḥ // (193.2) Par.?
bṛhaspatir uvācainān asambhrāntastapodhanaḥ / (194.1) Par.?
kāvyo vo 'haṃ gururdaityā madrūpo 'yaṃ bṛhaspatiḥ // (194.2) Par.?
saṃmohayati rūpeṇa māmakenaiṣa vo 'surāḥ / (195.1) Par.?
śrutvā tasya tataste vai sametya tu tato'bruvan // (195.2) Par.?
ayaṃ no daśa varṣāṇi satataṃ śāsti vai prabhuḥ / (196.1) Par.?
eṣa vai gururasmākamantarepsurayaṃ dvijaḥ // (196.2) Par.?
tataste dānavāḥ sarve praṇipatyābhinandya ca / (197.1) Par.?
vacanaṃ jagṛhustasya cirābhyāse na mohitāḥ // (197.2) Par.?
ūcus tamasurāḥ sarve krodhasaṃraktalocanāḥ / (198.1) Par.?
ayaṃ gurur hito'smākaṃ gaccha tvaṃ nāsi no guruḥ // (198.2) Par.?
bhārgavo vāṅgirā vāpi bhagavāneṣa no guruḥ / (199.1) Par.?
sthitā vayaṃ nideśe'sya sādhu tvaṃ gaccha māciram // (199.2) Par.?
evamuktvāsurāḥ sarve prāpadyanta bṛhaspatim / (200.1) Par.?
yadā na pratyapadyanta kāvyenoktaṃ mahaddhitam // (200.2) Par.?
cukopa bhārgavasteṣāmavalepena tena tu / (201.1) Par.?
bodhitā hi mayā yasmānna māṃ bhajatha dānavāḥ // (201.2) Par.?
tasmātpranaṣṭasaṃjñā vai parābhavamavāpsyatha / (202.1) Par.?
iti vyāhṛtya tānkāvyo jagāmātha yathāgatam // (202.2) Par.?
śaptāṃstānasurāñjñātvā kāvyena sa bṛhaspatiḥ / (203.1) Par.?
kṛtārthaḥ sa tadā hṛṣṭaḥ svarūpaṃ pratyapadyata // (203.2) Par.?
buddhyāsurān hatāñjñātvā kṛtārtho 'ntaradhīyata / (204.1) Par.?
tataḥ pranaṣṭe tasmiṃstu vibhrāntā dānavābhavan // (204.2) Par.?
aho vivañcitāḥ smeti parasparamathābruvan / (205.1) Par.?
pṛṣṭhato'bhimukhāścaiva tāḍitāṅgirasena tu // (205.2) Par.?
vañcitāḥ sopadhānena sve sve vastuni māyayā / (206.1) Par.?
tatastvaparituṣṭāste tameva tvaritā yayuḥ / (206.2) Par.?
prahlādamagrataḥ kṛtvā kāvyasyānupadaṃ punaḥ // (206.3) Par.?
tataḥ kāvyaṃ samāsādya upatasthuravāṅmukhāḥ / (207.1) Par.?
samāgatānpunardṛṣṭvā kāvyo yājyānuvāca ha // (207.2) Par.?
mayā saṃbodhitāḥ sarve yasmānmā nābhinandatha / (208.1) Par.?
tatastenāvamānena gatā yūyaṃ parābhavam // (208.2) Par.?
evaṃ bruvāṇaṃ śukraṃ tu bāṣpasaṃdigdhayā girā / (209.1) Par.?
prahlādastaṃ tadovāca mā nastvaṃ tyaja bhārgava // (209.2) Par.?
svāśrayān bhajamānāṃśca bhaktāṃstvaṃ bhaja bhārgava / (210.1) Par.?
tvayyadṛṣṭe vayaṃ tena devācāryeṇa mohitāḥ / (210.2) Par.?
bhaktānarhasi vai jñātuṃ tapodīrgheṇa cakṣuṣā // (210.3) Par.?
yadi nastvaṃ na kuruṣe prasādaṃ bhṛgunandana / (211.1) Par.?
apadhyātās tvayā hy adya praviśāmo rasātalam // (211.2) Par.?
jñātvā kāvyo yathātattvaṃ kāruṇyādanukampayā / (212.1) Par.?
evaṃ pratyanunīto vai tataḥ kopaṃ niyamya saḥ / (212.2) Par.?
uvācaitānna bhetavyaṃ na gantavyaṃ rasātalam // (212.3) Par.?
avaśyaṃ bhāvino hy arthāḥ prāptavyā mayi jāgrati / (213.1) Par.?
na śakyamanyathā kartuṃ diṣṭaṃ hi balavattaram // (213.2) Par.?
saṃjñā pranaṣṭā yā vo 'dya tāmetāṃ pratipatsyatha / (214.1) Par.?
devāñjitvā sakṛccāpi pātālaṃ pratipatsyatha // (214.2) Par.?
prāpte paryāyakāle ca hīti brahmābhyabhāṣata / (215.1) Par.?
matprasādācca trailokyaṃ bhuktaṃ yuṣmābhirūrjitam // (215.2) Par.?
yugākhyā daśa sampūrṇā devānākramya mūrdhani / (216.1) Par.?
etāvantaṃ ca kālaṃ vai brahmā rājyamabhāṣata // (216.2) Par.?
rājyaṃ sāvarṇike tubhyaṃ punaḥ kila bhaviṣyati / (217.1) Par.?
lokānāmīśvaro bhāvyastava pautraḥ punarbaliḥ // (217.2) Par.?
evaṃ kila mithaḥ proktaḥ pautraste viṣṇunā svayam / (218.1) Par.?
vācā hṛteṣu lokeṣu tāstāstasyābhavankila // (218.2) Par.?
yasmātpravṛttayaścāsya saṃkāśād abhisaṃdhitāḥ / (219.1) Par.?
tasmādvṛttena prītena tubhyaṃ dattaṃ svayambhuvā // (219.2) Par.?
devarājye balirbhāvya iti māmīśvaro'bravīt / (220.1) Par.?
tasmādadṛśyo bhūtānāṃ kālāpekṣaḥ sa tiṣṭhati // (220.2) Par.?
prītena cāparo datto varastubhyaṃ svayambhuvā / (221.1) Par.?
tasmānnirutsukastvaṃ vai paryāyaṃ sahito'suraiḥ // (221.2) Par.?
na hi śakyaṃ mayā tubhyaṃ purastād viprabhāṣitum / (222.1) Par.?
brahmaṇā pratiṣiddho'haṃ bhaviṣyaṃ jānatā vibho // (222.2) Par.?
imau ca śiṣyau dvau mahyaṃ samāv etau bṛhaspateḥ / (223.1) Par.?
daivataiḥ saha saṃsṛṣṭānsarvānvo dhārayiṣyataḥ // (223.2) Par.?
ityuktā hy asurāḥ sarve kāvyenākliṣṭakarmaṇā / (224.1) Par.?
hṛṣṭāstena yayuḥ sārdhaṃ prahlādena mahātmanā // (224.2) Par.?
avaśyaṃ bhāvyamarthaṃ tu śrutvā śukreṇa bhāṣitam / (225.1) Par.?
sakṛdāśaṃsamānāstu jayaṃ śukreṇa bhāṣitam / (225.2) Par.?
daṃśitāḥ sāyudhāḥ sarve tato devānsamāhvayan // (225.3) Par.?
devāstadāsurāndṛṣṭvā saṃgrāme samupasthitān / (226.1) Par.?
sarve saṃbhṛtasambhārā devāstān samayodhayan // (226.2) Par.?
devāsure tadā tasminvartamāne śataṃ samāḥ / (227.1) Par.?
ajayannasurā devāṃstato devā hy amantrayan // (227.2) Par.?
yajñenopāhvayāmas tau tato jeṣyāmahe 'surān / (228.1) Par.?
tadopāmantrayandevāḥ śaṇḍāmarkau tu tāv ubhau // (228.2) Par.?
yajñe cāhūya tau proktau tyajetāmasurān dvijau / (229.1) Par.?
vayaṃ yuvāṃ bhajiṣyāmaḥ saha jitvā tu dānavān // (229.2) Par.?
evaṃ kṛtābhisaṃdhī tau śaṇḍāmarkau surāstathā / (230.1) Par.?
tato devā jayaṃ prāpurdānavāśca parājitāḥ // (230.2) Par.?
śaṇḍāmarkaparityaktā dānavā hy abalāstathā / (231.1) Par.?
evaṃ daityāḥ purā kāvyaśāpenābhihatāstadā // (231.2) Par.?
kāvyaśāpābhibhūtāste nirādhārāśca sarvaśaḥ / (232.1) Par.?
nirasyamānā devaiśca viviśuste rasātalam // (232.2) Par.?
evaṃ nirudyamā devaiḥ kṛtāḥ kṛcchreṇa dānavāḥ / (233.1) Par.?
tataḥ prabhṛti śāpena bhṛgornaimittikena tu // (233.2) Par.?
jajñe punaḥ punarviṣṇurdharme praśithile prabhuḥ / (234.1) Par.?
kurvandharmavyavasthānamasurāṇāṃ praṇāśanam // (234.2) Par.?
prahlādasya nideśe tu na sthāsyantyasurāśca ye / (235.1) Par.?
manuṣyavadhyāste sarve brahmeti vyāharatprabhuḥ // (235.2) Par.?
dharmānnārāyaṇasyāṃśaḥ sambhūtaś cākṣuṣe'ntare / (236.1) Par.?
yajñaṃ vai vartayāmāsurdevā vaivasvate'ntare // (236.2) Par.?
prādurbhāve tatastasya brahmā hy āsītpurohitaḥ / (237.1) Par.?
yugākhyāyāṃ caturthyāṃ tu āpanneṣu sureṣu vai // (237.2) Par.?
sambhūtastu samudrānte hiraṇyakaśiporvadhe / (238.1) Par.?
dvitīye narasiṃhākhye rudro hy āsītpurohitaḥ // (238.2) Par.?
balisaṃstheṣu lokeṣu tretāyāṃ saptamaṃ prati / (239.1) Par.?
tṛtīye vāmanasyārthe dharmeṇa tu purodhasā // (239.2) Par.?
etās tisraḥ smṛtāstasya divyāḥ sambhūtayo dvijāḥ / (240.1) Par.?
mānuṣāḥ sapta yānyāstu śāpajāstā nibodhata // (240.2) Par.?
tretāyuge tu prathame dattātreyo babhūva ha / (241.1) Par.?
naṣṭe dharme caturthāṃśe mārkaṇḍeyapuraḥsaraḥ // (241.2) Par.?
pañcamaḥ pañcadaśyāṃ ca tretāyāṃ saṃbabhūva ha / (242.1) Par.?
māndhātā cakravartī tu tadottaṅkapuraḥsare // (242.2) Par.?
ekonaviṃśyāṃ tretāyāṃ sarvakṣatrāntakṛdvibhuḥ / (243.1) Par.?
jāmadagnyastathā ṣaṣṭho viśvāmitrapuraḥsaraḥ // (243.2) Par.?
caturviṃśe yuge rāmo vasiṣṭhena purodhasā / (244.1) Par.?
saptamo rāvaṇasyārthe jajñe daśarathātmajaḥ // (244.2) Par.?
aṣṭame dvāpare viṣṇuraṣṭāviṃśe parāśarāt / (245.1) Par.?
vedavyāsastathā jajñe jātūkarṇyapuraḥsaraḥ // (245.2) Par.?
kartuṃ dharmavyavasthānamasurāṇāṃ praṇāśanam / (246.1) Par.?
buddho navamako jajñe tapasā puṣkarekṣaṇaḥ / (246.2) Par.?
devasundararūpeṇa dvaipāyanapuraḥsaraḥ // (246.3) Par.?
tasminneva yuge kṣīṇe saṃdhyāśiṣṭe bhaviṣyati / (247.1) Par.?
kalkī tu viṣṇuyaśasaḥ pārāśaryapuraḥsaraḥ // (247.2) Par.?
daśamo bhāvyasambhūto yājñavalkyapuraḥsaraḥ / (248.1) Par.?
sarvāṃśca bhūtāṃs timitān pāṣaṇḍāṃścaiva sarvaśaḥ // (248.2) Par.?
pragṛhītāyudhair viprairvṛtaḥ śatasahasraśaḥ // (249) Par.?
niḥśeṣāñchūdrarājñastu tadā sa tu kariṣyati / (250.1) Par.?
brahmadviṣaḥ sapatnāṃstu saṃhṛtyaiva ca tadvapuḥ // (250.2) Par.?
pañcaviṃśe sthitaḥ kalkiścaritārthaḥ sasainikaḥ / (251.1) Par.?
śūdrān saṃśodhayitvā tu samudrāntaṃ ca vai svayam // (251.2) Par.?
pravṛttacakro balavānsaṃhāraṃ tu kariṣyati / (252.1) Par.?
utsādayitvā vṛṣalānprāyaśastānadhārmikān // (252.2) Par.?
tatastadā sa vai kalkiścaritārthaḥ sasainikaḥ / (253.1) Par.?
prajāstaṃ sādhayitvā tu samṛddhāstena vai svayam // (253.2) Par.?
akasmātkopitānyonyaṃ bhaviṣyantīha mohitāḥ / (254.1) Par.?
kṣapayitvā tu te 'nyonyaṃ bhāvinārthena coditāḥ // (254.2) Par.?
tataḥ kāle vyatīte tu sa devo'ntaradhīyata / (255.1) Par.?
nṛpeṣvatha pranaṣṭeṣu prajānāṃ saṃgrahāttadā // (255.2) Par.?
rakṣaṇe vinivṛtte tu hatvā cānyonyamāhave / (256.1) Par.?
parasparaṃ ca hatvā tu nirākrandāḥ suduḥkhitāḥ // (256.2) Par.?
purāṇi hitvā grāmāṃśca tulyatve niṣparigrahāḥ / (257.1) Par.?
pranaṣṭāśramadharmāśca naṣṭavarṇāśramāstathā // (257.2) Par.?
aṭṭaśūlā nānapadāḥ śivaśūlāścatuṣpathāḥ / (258.1) Par.?
pramadāḥ keśaśūlāśca bhaviṣyanti yugakṣaye // (258.2) Par.?
hrasvadehāyuṣaścaiva bhaviṣyanti vanaukasaḥ / (259.1) Par.?
saritparvatavāsinyo mūlapattraphalāśanāḥ // (259.2) Par.?
cīracarmājinadharāḥ saṃkaraṃ ghoramāśritāḥ / (260.1) Par.?
utpātaduḥkhāḥ svalpārthā bahubādhāśca tāḥ prajāḥ // (260.2) Par.?
evaṃ kaṣṭamanuprāptāḥ kāle saṃdhyaṃśake tadā / (261.1) Par.?
tataḥ kṣayaṃ gamiṣyanti sārdhaṃ kaliyugena tu // (261.2) Par.?
kṣīṇe kaliyuge tasmiṃstataḥ kṛtamavartata / (262.1) Par.?
ityetatkīrtitaṃ samyagdevāsuraviceṣṭitam // (262.2) Par.?
yaduvaṃśaprasaṅgena samāsādvaiṣṇavaṃ yaśaḥ / (263.1) Par.?
turvasostu pravakṣyāmi pūror druhyostathā hy anoḥ // (263.2) Par.?
Duration=1.0288591384888 secs.