Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2331
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
turvasostu suto garbho gobhānustasya cātmajaḥ / (1.2) Par.?
gobhānostu suto vīras trisāriraparājitaḥ // (1.3) Par.?
karaṃdhamastu traisārir bharatastasya cātmajaḥ / (2.1) Par.?
duṣyantaḥ pauravasyāpi tasya putro hy akalmaṣaḥ // (2.2) Par.?
evaṃ yayātiśāpena jarāsaṃkramaṇe purā / (3.1) Par.?
turvasoḥ pauravaṃ vaṃśaṃ praviveśa purā kila // (3.2) Par.?
duṣyantasya tu dāyādo varūtho nāma pārthivaḥ / (4.1) Par.?
varūthāttu tathāṇḍīraḥ saṃdhānastasya cātmajaḥ // (4.2) Par.?
pāṇḍyaśca keralaścaiva colaḥ karṇastathaiva ca / (5.1) Par.?
teṣāṃ janapadāḥ sphītāḥ pāṇḍyāścolāḥ sakeralāḥ // (5.2) Par.?
druhyostu tanayau śūrau setuḥ ketustathaiva ca / (6.1) Par.?
setuputraḥ śaradvāṃstu gandhārastasya cātmajaḥ // (6.2) Par.?
khyāyate yasya nāmnāsau gandhāraviṣayo mahān / (7.1) Par.?
āraṭṭadeśajāstasya turagā vājināṃ varāḥ // (7.2) Par.?
gandhāraputro dharmastu ghṛtastasyātmajo 'bhavat / (8.1) Par.?
ghṛtācca viduṣo jajñe pracetāstasya cātmajaḥ // (8.2) Par.?
pracetasaḥ putraśataṃ rājānaḥ sarva eva te / (9.1) Par.?
mleccharāṣṭrādhipāḥ sarve udīcīṃ diśam āśritāḥ // (9.2) Par.?
anoścaiva sutā vīrās trayaḥ paramadhārmikāḥ / (10.1) Par.?
sabhānaraścākṣuṣaśca parameṣus tathaiva ca // (10.2) Par.?
sabhānarasya putrastu vidvānkolāhalo nṛpaḥ / (11.1) Par.?
kolāhalasya dharmātmā saṃjayo nāma viśrutaḥ // (11.2) Par.?
saṃjayasyābhavatputro vīro nāma puraṃjayaḥ / (12.1) Par.?
janamejayo mahārāja puraṃjayasuto 'bhavat // (12.2) Par.?
janamejayasya rājarṣer mahāśālo 'bhavatsutaḥ / (13.1) Par.?
āsīd indrasamo rājā pratiṣṭhitayaśābhavat // (13.2) Par.?
mahāmanāḥ sutastasya mahāśālasya dhārmikaḥ / (14.1) Par.?
saptadvīpeśvaro jajñe cakravartī mahāmanāḥ // (14.2) Par.?
mahāmanāstu dvau putrau janayāmāsa viśrutau / (15.1) Par.?
uśīnaraṃ ca dharmajñaṃ titikṣuṃ caiva tāv ubhau // (15.2) Par.?
uśīnarasya patnyastu pañca rājarṣisambhavāḥ / (16.1) Par.?
bhṛśā kṛśā navā darśā yā ca devī dṛṣadvatī // (16.2) Par.?
uśīnarasya putrāstu tāsu jātāḥ kulodvahāḥ / (17.1) Par.?
tapasā te tu mahatā jātā vṛddhasya dhārmikāḥ // (17.2) Par.?
bhṛśāyāstu nṛgaḥ putro navāyā nava eva ca / (18.1) Par.?
kṛśāyāstu kṛśo jajñe darśāyāḥ suvrato'bhavat / (18.2) Par.?
dṛṣadvatyāḥ sutaścāpi śibir auśīnaro nṛpaḥ // (18.3) Par.?
śibestu śibayaḥ putrāś catvāro lokaviśrutāḥ / (19.1) Par.?
pṛthudarbhaḥ suvīraśca kekayo bhadrakastathā // (19.2) Par.?
teṣāṃ janapadāḥ sphītāḥ kekayā bhadrakāstathā / (20.1) Par.?
sauvīrāścaiva paurāśca nṛgasya kekayāstathā // (20.2) Par.?
suvratasya tathāmbaṣṭhā kṛśasya vṛṣalā purī / (21.1) Par.?
navasya navarāṣṭraṃ tu titikṣostu prajāṃ śṛṇu // (21.2) Par.?
titikṣurabhavadrājā pūrvasyāṃ diśi viśrutaḥ / (22.1) Par.?
bṛhadrathaḥ sutastasya tasya seno'bhavatsutaḥ // (22.2) Par.?
senasya sutapā jajñe sutapastanayo baliḥ / (23.1) Par.?
jāto mānuṣayonyāṃ tu kṣīṇe vaṃśe prajecchayā // (23.2) Par.?
mahāyogī tu sa balirbaddho bandhairmahātmanā / (24.1) Par.?
putrānutpādayāmāsa kṣetrajānpañca pārthivān // (24.2) Par.?
aṅgaṃ sa janayāmāsa vaṅgaṃ suhmaṃ tathaiva ca / (25.1) Par.?
puṇḍraṃ kaliṅgaṃ ca tathā bāleyaṃ kṣetramucyate / (25.2) Par.?
bāleyā brāhmaṇāścaiva tasya vaṃśakarāḥ prabho // (25.3) Par.?
baleśca brahmaṇā datto varaḥ prītena dhīmataḥ / (26.1) Par.?
mahāyogitvamāyuśca kalpasya parimāṇakam // (26.2) Par.?
saṃgrāme cāpyajeyatvaṃ dharme caivottamā matiḥ / (27.1) Par.?
traikālyadarśanaṃ caiva prādhānyaṃ prasave tathā // (27.2) Par.?
jayaṃ cāpratimaṃ yuddhe dharme tattvārthadarśanam / (28.1) Par.?
caturo niyatānvarṇānsa vai sthāpayitā prabhuḥ // (28.2) Par.?
teṣāṃ ca pañca dāyādā vaṅgāṅgāḥ suhmakāstathā / (29.1) Par.?
puṇḍrāḥ kaliṅgāśca tathā aṅgasya tu nibodhata // (29.2) Par.?
munaya ūcuḥ / (30.1) Par.?
kathaṃ baleḥ sutā jātāḥ pañca tasya mahātmanaḥ / (30.2) Par.?
kiṃnāmnī mahiṣī tasya janitā katama ṛṣiḥ // (30.3) Par.?
kathaṃ cotpāditāstena tannaḥ prabrūhi pṛcchatām / (31.1) Par.?
māhātmyaṃ ca prabhāvaṃ ca nikhilena vadasva tat // (31.2) Par.?
sūta uvāca / (32.1) Par.?
athośija iti khyāta āsīdvidvānṛṣiḥ purā / (32.2) Par.?
patnī vai mamatā nāma babhūvāsya mahātmanaḥ // (32.3) Par.?
uśijasya yavīyānvai bhrātṛpatnīmakāmayat / (33.1) Par.?
bṛhaspatirmahātejā mamatāmetya kāmataḥ // (33.2) Par.?
uvāca mamatā taṃ tu devaraṃ varavarṇinī / (34.1) Par.?
antarvatnyasmi te bhrāturjyeṣṭhasya tu viramyatām // (34.2) Par.?
ayaṃ tu me mahābhāga garbhaḥ kupyedbṛhaspate / (35.1) Par.?
auśijo bhrātṛjanyaste sopāṅgaṃ vedamudgiran // (35.2) Par.?
amogharetāstvaṃ cāpi na māṃ bhajitumarhasi / (36.1) Par.?
asminn evaṃ gate kāle yathā vā manyase prabho // (36.2) Par.?
evamuktastathā samyagbṛhattejā bṛhaspatiḥ / (37.1) Par.?
kāmātmā sa mahātmāpi na manaḥ so 'bhyavārayat // (37.2) Par.?
saṃbabhūvaiva dharmātmā tayā sārdhamakāmayā / (38.1) Par.?
utsṛjantaṃ tu tadretovācaṃ garbho 'bhyabhāṣata // (38.2) Par.?
bho tāta vācāmadhipa dvayornāstīha saṃsthitiḥ / (39.1) Par.?
amogharetāstvaṃ cāpi pūrvaṃ cāhamihāgataḥ // (39.2) Par.?
so 'śapattaṃ tataḥ kruddha evamukto bṛhaspatiḥ / (40.1) Par.?
putraṃ jyeṣṭhasya vai bhrāturgarbhasthaṃ bhagavānṛṣiḥ // (40.2) Par.?
yasmāttvamīdṛśe kāle garbhastho 'pi niṣedhasi / (41.1) Par.?
māmevamuktavāṃstasmāttamo dīrghaṃ pravekṣyasi // (41.2) Par.?
tato dīrghatamā nāma śāpādṛṣirajāyata / (42.1) Par.?
ato 'ṃśajo bṛhatkīrtir bṛhaspatirivaujasā // (42.2) Par.?
ūrdhvaretāstato'sau vai vasate bhrāturāśrame / (43.1) Par.?
sa dharmānsaurabheyāṃstu vṛṣabhācchrutavāṃstataḥ // (43.2) Par.?
tasya bhrātā pitṛvyo yaścakāra bharaṇaṃ tadā / (44.1) Par.?
tasminnivasatastasya yadṛcchātastu vai vṛṣaḥ // (44.2) Par.?
yajñārthamāhṛtāndarbhāṃścacāra surabhīsutaḥ / (45.1) Par.?
jagrāha taṃ dīrghatamāḥ śṛṅgayostu catuṣpadam // (45.2) Par.?
tenāsau nigṛhītaśca na cacāla padātpadam / (46.1) Par.?
tato'bravīdvṛṣastaṃ vai muñca māṃ balināṃ vara // (46.2) Par.?
na mayāsāditastāta balavāṃstvatsamaḥ kvacit / (47.1) Par.?
mama cānyaḥ samo vāpi na hi me balasaṃkhyayā / (47.2) Par.?
muñca tāteti ca punaḥ prītaste'haṃ varaṃ vṛṇu // (47.3) Par.?
evamukto'bravīdenaṃ jīvanme tvaṃ kva yāsyasi / (48.1) Par.?
eṣa tvāṃ na vimokṣyāmi parasvādaṃ catuṣpadam // (48.2) Par.?
vṛṣabha uvāca / (49.1) Par.?
nāsmākaṃ vidyate tāta pātakaṃ steyameva ca / (49.2) Par.?
bhakṣyābhakṣyaṃ tathā caiva peyāpeyaṃ tathaiva ca // (49.3) Par.?
dvipadāṃ bahavo hy ete dharma eṣa gavāṃ smṛtaḥ / (50.1) Par.?
kāryākārye na vāgamyāgamanaṃ ca tathaiva ca // (50.2) Par.?
sūta uvāca / (51.1) Par.?
gavāṃ dharmaṃ tu vai śrutvā saṃbhrāntastu visṛjya tam / (51.2) Par.?
śaktyānnapānadānāttu gopatiṃ saṃprasādayat // (51.3) Par.?
prasādite gate tasmingodharmaṃ bhaktitastu saḥ / (52.1) Par.?
manasaiva samādadhyau tanniṣṭhastatparo hi saḥ // (52.2) Par.?
tato yavīyasaḥ patnīṃ gautamasyābhyapadyata / (53.1) Par.?
kṛtāvalepāṃ tāṃ matvā so 'naḍvāniva na kṣamaḥ // (53.2) Par.?
godharmaṃ tu paraṃ matvā snuṣāṃ tāmabhyapadyata / (54.1) Par.?
nirbhartsya cainaṃ ruddhvā ca bāhubhyāṃ sampragṛhya ca // (54.2) Par.?
bhāvyamarthaṃ tu taṃ jñātvā māhātmyāttamuvāca sā / (55.1) Par.?
viparyayaṃ tu tvaṃ labdhvā anaḍvāniva vartase // (55.2) Par.?
gamyāgamyaṃ na jānīṣe godharmātprārthayansutām / (56.1) Par.?
durvṛttaṃ tvāṃ tyajāmyadya gaccha tvaṃ svena karmaṇā // (56.2) Par.?
kāṣṭhe samudge prakṣipya gaṅgāmbhasi samutsṛjat / (57.1) Par.?
yasmāttvamandho vṛddhaśca bhartavyo duradhiṣṭhitaḥ // (57.2) Par.?
tamuhyamānaṃ vegena srotaso'bhyāśamāgataḥ / (58.1) Par.?
jagrāha taṃ sa dharmātmā balir vairocanistadā // (58.2) Par.?
antaḥpure jugopainaṃ bhakṣyabhojyaiśca tarpayan / (59.1) Par.?
prītaścaiva vareṇaivacchandayāmāsa vai balim // (59.2) Par.?
tasmācca sa varaṃ vavre putrārthe dānavarṣabhaḥ / (60.1) Par.?
saṃtānārthaṃ mahābhāgabhāryāyāṃ mama mānada / (60.2) Par.?
putrāndharmārthatattvajñān utpādayitumarhasi // (60.3) Par.?
evamukto'tha devarṣistathāstvityuktavān prabhuḥ / (61.1) Par.?
sa tasya rājā svāṃ bhāryāṃ sudeṣṇāṃ nāma prāhiṇot / (61.2) Par.?
andhaṃ vṛddhaṃ ca taṃ jñātvā na sā devī jagāma ha // (61.3) Par.?
śūdrāṃ dhātreyikāṃ tasmāv andhāya prāhiṇottadā / (62.1) Par.?
tasyāṃ kakṣīvadādīṃśca śūdrayonāv ṛṣir vaśī // (62.2) Par.?
janayāmāsa dharmātmā śūdrān ityevamādikam / (63.1) Par.?
uvāca taṃ balī rājā dṛṣṭvā kakṣīvadādikān // (63.2) Par.?
rājovāca / (64.1) Par.?
pravīṇān ṛṣidharmasya ceśvarān brahmavādinaḥ / (64.2) Par.?
vidvān pratyakṣadharmāṇāṃ buddhimān vṛttimāñchucīn // (64.3) Par.?
mamaiva ceti hovāca taṃ dīrghatamasaṃ baliḥ / (65.1) Par.?
natyuvāca munistaṃ vai mamaivamiti cābravīt // (65.2) Par.?
utpannāḥ śūdrayonā tu bhavacchande surottama / (66.1) Par.?
andhaṃ vṛddhaṃ ca māṃ jñātvā sudeṣṇā mahiṣī tava / (66.2) Par.?
prāhiṇod avamānānme śūdrāṃ dhātreyikāṃ nṛpa // (66.3) Par.?
tataḥ prasādayāmāsa balis tamṛṣisattamam / (67.1) Par.?
baliḥ sudeṣṇāṃ tāṃ bhāryāṃ bhartsayāmāsa dānavaḥ // (67.2) Par.?
punaścainām alaṃkṛtya ṛṣaye pratyapādayat / (68.1) Par.?
tāṃ sa dīrghatamā devīṃ tathā kṛtavatīṃ tadā // (68.2) Par.?
dadhnā lavaṇamiśreṇa tv abhyaktaṃ madhukena tu / (69.1) Par.?
liha mām ajugupsantī āpādatalamastakam / (69.2) Par.?
tatastvaṃ prāpsyase devi putrānvai manasepsitān // (69.3) Par.?
tasya sā tadvaco devī sarvaṃ kṛtavatī tadā / (70.1) Par.?
tasya sāpānam āsādya devī pariharattadā // (70.2) Par.?
tāmuvāca tataḥ so 'tha yatte parihṛtaṃ śubhe / (71.1) Par.?
vināpānaṃ kumāraṃ tu janayiṣyasi pūrvajam // (71.2) Par.?
sudeṣṇovāca / (72.1) Par.?
nārhasi tvaṃ mahābhāga putraṃ me dātumīdṛśam / (72.2) Par.?
toṣitaśca yathāśakti prasādaṃ kuru me prabho // (72.3) Par.?
dīrghatamā uvāca / (73.1) Par.?
tavāpacārāddevyeṣa nānyathā bhavitā śubhe / (73.2) Par.?
naiva dāsyati putraste pautrau vai dāsyate phalam // (73.3) Par.?
tasyāpānaṃ vinā caiva yogyabhāvo bhaviṣyati / (74.1) Par.?
tasmād dīrghatamāṅgeṣu kukṣau spṛṣṭvedam abravīt // (74.2) Par.?
prāśitaṃ yadyadaṅgeṣu na sopasthaṃ śucismite / (75.1) Par.?
tena tiṣṭhanti te garbhe paurṇamāsyām ivoḍurāṭ // (75.2) Par.?
bhaviṣyanti kumārāstu pañca devasutopamāḥ / (76.1) Par.?
tejasvinaḥ suvṛttāśca yajvāno dhārmikāśca te // (76.2) Par.?
sūta uvāca / (77.1) Par.?
tadaṃśastu sudeṣṇāyā jyeṣṭhaḥ putro vyajāyata / (77.2) Par.?
aṅgastathā kaliṅgaśca puṇḍraḥ suhmastathaiva ca // (77.3) Par.?
vaṅgarājastu pañcaite baleḥ putrāśca kṣetrajāḥ / (78.1) Par.?
ityete dīrghatamasā balerdattāḥ sutāstathā // (78.2) Par.?
pratiṣṭhāmāgatānāṃ hi brāhmaṇyaṃ kārayaṃstataḥ / (79.1) Par.?
tato mānuṣayonyāṃ sa janayāmāsa vai prajāḥ // (79.2) Par.?
tatastaṃ dīrghatamasaṃ surabhirvākyamabravīt / (80.1) Par.?
vicārya yasmādgodharmaṃ pramāṇaṃ te kṛtaṃ vibho // (80.2) Par.?
śaktyā cānanyayāsmāsu tena prītāsmi te 'nagha / (81.1) Par.?
tasmāttubhyaṃ tamo dīrghamāghrāyāpanudāmi vai // (81.2) Par.?
bārhaspatyastathaivaiṣa pāpmā vai tiṣṭhati tvayi / (82.1) Par.?
jarāṃ mṛtyuṃ tamaścaiva āghrāyāpanudāmi te // (82.2) Par.?
sadyaḥ sa ghrātamātrastu asito munisattamaḥ / (83.1) Par.?
āyuṣmāṃśca vapuṣmāṃśca cakṣuṣmāṃśca tato'bhavat // (83.2) Par.?
go'bhyāhate tamasi vai gautamastu tato'bhavat / (84.1) Par.?
kākṣīvāṃstu tato gatvā saha pitrā girivrajam // (84.2) Par.?
dṛṣṭvā spṛṣṭvā piturvai sa hy upaviṣṭaściraṃ tapaḥ / (85.1) Par.?
tataḥ kālena mahatā tapasā bhāvitastu saḥ // (85.2) Par.?
vidhūya mātṛjaṃ kāyaṃ brāhmaṇyaṃ prāptavānvibhuḥ / (86.1) Par.?
tato'bravītpitā taṃ vai putravānasmyahaṃ tvayā // (86.2) Par.?
satputreṇa tu dharmajña kṛtārtho'haṃ yaśasvinā / (87.1) Par.?
muktvātmānaṃ tato'sau vai prāptavānbrahmaṇaḥ kṣayam // (87.2) Par.?
brāhmaṇyaṃ prāpya kākṣīvānsahasramasṛjatsutān / (88.1) Par.?
kauṣmāṇḍā gautamāścaiva smṛtāḥ kākṣīvataḥ sutāḥ // (88.2) Par.?
ityeṣa dīrghatamaso balervairocanasya ca / (89.1) Par.?
samāgamo vaḥ kathitaḥ saṃtatiścobhayostathā // (89.2) Par.?
balistānabhinandyāha pañca putrānakalmaṣān / (90.1) Par.?
kṛtārthaḥ so 'pi dharmātmā yogamāyāvṛtaḥ svayam // (90.2) Par.?
adṛśyaḥ sarvabhūtānāṃ kālāpekṣaḥ sa vai prabhuḥ / (91.1) Par.?
tatrāṅgasya tu dāyādo rājāsīddadhivāhanaḥ // (91.2) Par.?
dadhivāhanaputrastu rājā divirathaḥ smṛtaḥ / (92.1) Par.?
āsīd divirathāpatyaṃ vidvāndharmaratho nṛpaḥ // (92.2) Par.?
sa hi dharmarathaḥ śrīmāṃstena viṣṇupade girau / (93.1) Par.?
somaḥ śukreṇa vai rājñā saha pīto mahātmanā // (93.2) Par.?
atha dharmarathasyābhūtputraścitrarathaḥ kila / (94.1) Par.?
tasya satyarathaḥ putrastasmāddaśarathaḥ kila // (94.2) Par.?
lomapāda iti khyātastasya śāntā sutābhavat / (95.1) Par.?
atha dāśarathir vīraścaturaṅgo mahāyaśāḥ // (95.2) Par.?
ṛṣyaśṛṅgaprasādena jajñe svakulavardhanaḥ / (96.1) Par.?
caturaṅgasya putrastu pṛthulākṣa iti smṛtaḥ // (96.2) Par.?
pṛthulākṣasutaścāpi campanāmā babhūva ha / (97.1) Par.?
campasya tu purī campā pūrvaṃ yā mālinī bhavat // (97.2) Par.?
pūrṇabhadraprasādena haryaṅgo'sya suto 'bhavat / (98.1) Par.?
yajñe vibhāṇḍakāccāsya vāraṇaḥ śatruvāraṇaḥ // (98.2) Par.?
avatārayāmāsa mahīṃ mantrairvāhanamuttamam / (99.1) Par.?
haryaṅgasya tu dāyādo jāto bhadrarathaḥ kila // (99.2) Par.?
atha bhadrarathasyāsīd bṛhatkarmā janeśvaraḥ / (100.1) Par.?
bṛhadbhānuḥ sutastasya tasmājjajñe mahātmavān // (100.2) Par.?
bṛhadbhānustu rājendro janayāmāsa vai sutam / (101.1) Par.?
nāmnā jayadrathaṃ nāma tasmādbṛhadratho nṛpaḥ // (101.2) Par.?
āsīdbṛhadrathāccaiva viśvajijjanamejayaḥ / (102.1) Par.?
dāyādastasya cāṅgo vai tasmātkarṇo 'bhavannṛpaḥ // (102.2) Par.?
karṇasya vṛṣasenastu pṛthusenastathātmajaḥ / (103.1) Par.?
ete 'ṅgasyātmajāḥ sarve rājānaḥ kīrtitā mayā / (103.2) Par.?
vistareṇānupūrvyācca pūrostu śṛṇuta dvijāḥ // (103.3) Par.?
ṛṣaya ūcuḥ / (104.1) Par.?
kathaṃ sūtātmajaḥ karṇaḥ kathamaṅgasya cātmajaḥ / (104.2) Par.?
etad icchāmahe śrotumatyantakuśalo hy asi // (104.3) Par.?
sūta uvāca / (105.1) Par.?
bṛhadbhānusuto jajñe rājā nāmnā bṛhanmanāḥ / (105.2) Par.?
tasya patnīdvayaṃ hy āsīcchaibyasya tanaye hy ubhe / (105.3) Par.?
yaśodevī ca satyā ca tayorvaṃśaṃ ca me śṛṇu // (105.4) Par.?
jayadrathaṃ tu rājānaṃ yaśodevī hy ajījanat / (106.1) Par.?
sā bṛhanmanasaḥ satyā vijayaṃ nāma viśrutam // (106.2) Par.?
vijayasya bṛhatputras tasya putro bṛhadrathaḥ / (107.1) Par.?
bṛhadrathasya putrastu satyakarmā mahāmanāḥ // (107.2) Par.?
satyakarmaṇo 'dhirathaḥ sūtaścādhirathaḥ smṛtaḥ / (108.1) Par.?
yaḥ karṇaṃ pratijagrāha tena karṇastu sūtajaḥ / (108.2) Par.?
taccedaṃ sarvamākhyātaṃ karṇaṃ prati yathoditam // (108.3) Par.?
Duration=0.41249799728394 secs.