Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2341
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
pūroḥ putro mahātejā rājā sa janamejayaḥ / (1.2) Par.?
prācītvataḥ sutastasya yaḥ prācīmakaroddiśam // (1.3) Par.?
prācītvatasya tanayo manasyuśca tathābhavat / (2.1) Par.?
rājā pītāyudho nāma manasyorabhavatsutaḥ // (2.2) Par.?
dāyādastasya cāpyāsīddhundhurnāma mahīpatiḥ / (3.1) Par.?
dhundhorbahuvidhaḥ putraḥ sampātistasya cātmajaḥ // (3.2) Par.?
sampātestu raṃhavarcā bhadrāśvastasya cātmajaḥ / (4.1) Par.?
bhadrāśvasya dhṛtāyāṃ tu daśāpsarasi sūnavaḥ // (4.2) Par.?
auceyuśca hṛṣeyuśca kakṣeyuśca saneyukaḥ / (5.1) Par.?
dhṛteyuśca vineyuśca sthaleyuścaiva sattamaḥ // (5.2) Par.?
dharmeyuḥ saṃnateyuśca puṇyeyuśceti te daśa / (6.1) Par.?
auceyorjvalanā nāma bhāryā vai takṣakātmajā // (6.2) Par.?
tasyāṃ sa janayāmāsa antināraṃ mahīpatim / (7.1) Par.?
antināro manasvinyāṃ putrāñjajñe parāñchubhān // (7.2) Par.?
amūrtarayasaṃ vīraṃ trivanaṃ caiva dhārmikam / (8.1) Par.?
gaurī kanyā tṛtīyā ca māndhāturjananī śubhā // (8.2) Par.?
ilinā tu yamasyāsītkanyā yājanayatsutān / (9.1) Par.?
brahmavādaparākrāntāñchubhadā tv ilinā hy abhūt // (9.2) Par.?
upadānavī sutāṃllebhe caturastvilinātmajāt / (10.1) Par.?
ṛṣyantamatha duṣyantaṃ pravīram anadhaṃ tathā // (10.2) Par.?
cakravartī tato yajñe duṣyantātsamitiṃjayaḥ / (11.1) Par.?
śakuntalāyāṃ bharato yasya nāmnā ca bhāratāḥ // (11.2) Par.?
dauṣyantīṃ prati rājānaṃ vāgūce cāśarīriṇī / (12.1) Par.?
mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ // (12.2) Par.?
bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām / (13.1) Par.?
retodhāṃ nayate putraḥ paretaṃ yamasādanāt / (13.2) Par.?
tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā // (13.3) Par.?
bharatasya vinaṣṭeṣu tanayeṣu purā kila / (14.1) Par.?
putrāṇāṃ mātṛkāt kopāt sumahān saṃkṣayaḥ kṛtaḥ // (14.2) Par.?
tato marudbhirānīya putraḥ sa tu bṛhaspateḥ / (15.1) Par.?
saṃkrāmito bharadvājo marudbhirbharatasya tu // (15.2) Par.?
ṛṣaya ūcuḥ / (16.1) Par.?
bharatasya bharadvājaḥ putrārthaṃ mārutaiḥ katham / (16.2) Par.?
saṃkrāmito mahātejās tanno brūhi yathātatham // (16.3) Par.?
sūta uvāca / (17.1) Par.?
patnyāmāpannasattvāyāmuśijaḥ sa sthito bhuvi / (17.2) Par.?
bhrāturbhāryāṃ sa dṛṣṭvā tu bṛhaspatiruvāca ha // (17.3) Par.?
upatiṣṭha svalaṃkṛtya maithunāya ca māṃ śubhe / (18.1) Par.?
evamuktābravīdenaṃ svayameva bṛhaspatim // (18.2) Par.?
garbhaḥ pariṇataścāyaṃ brahma vyāharate girā / (19.1) Par.?
amogharetāstvaṃ cāpi dharmaṃ caivaṃ vigarhitam // (19.2) Par.?
evamukto'bravīdenāṃ svayameva bṛhaspatiḥ / (20.1) Par.?
nopadeṣṭavyo vinayastvayā me varavarṇini // (20.2) Par.?
dharṣamāṇaḥ prasahyaināṃ maithunāyopacakrame / (21.1) Par.?
tato bṛhaspatiṃ garbho dharṣamāṇam uvāca ha // (21.2) Par.?
saṃniviṣṭo hy ahaṃ pūrvamiha nāma bṛhaspate / (22.1) Par.?
amogharetāśca bhavānnāvakāśa iha dvayoḥ // (22.2) Par.?
evamuktaḥ sa garbheṇa kupitaḥ pratyuvāca ha / (23.1) Par.?
yasmāttvamīdṛśe kāle sarvabhūtepsite sati / (23.2) Par.?
abhiṣedhasi tasmāttvaṃ tamo dīrghaṃ pravekṣyasi // (23.3) Par.?
tataḥ kāmaṃ saṃnivartya tasyānandādbṛhaspateḥ / (24.1) Par.?
tadretastvapatadbhūmau nivṛttaṃ śiśuko'bhavat // (24.2) Par.?
sadyojātaṃ kumāraṃ tu dṛṣṭvā taṃ mamatābravīt / (25.1) Par.?
gamiṣyāmi gṛhaṃ svaṃ vai bharasvainaṃ bṛhaspate // (25.2) Par.?
evamuktvā gatā sā tu gatāyāṃ so 'pi taṃ tyajat / (26.1) Par.?
mātāpitṛbhyāṃ tyaktaṃ tu dṛṣṭvā taṃ marutaḥ śiśum / (26.2) Par.?
jagṛhustaṃ bharadvājaṃ marutaḥ kṛpayā sthitāḥ // (26.3) Par.?
tasminkāle tu bharato bahubhir ṛtubhirvibhuḥ / (27.1) Par.?
putranaimittikairyajñairayajatputralipsayā // (27.2) Par.?
yadā sa yajamānastu putraṃ nāsādayatprabhuḥ / (28.1) Par.?
tataḥ kratuṃ marutsomaṃ putrārthe samupāharat // (28.2) Par.?
tena te marutastasya marutsomena tuṣṭuvuḥ / (29.1) Par.?
upaninyurbharadvājaṃ putrārthaṃ bharatāya vai // (29.2) Par.?
dāyādo'ṅgirasaḥ sūnoraurasastu bṛhaspateḥ / (30.1) Par.?
saṃkrāmito bharadvājo marudbhirbharataṃ prati // (30.2) Par.?
bharatastu bharadvājaṃ putraṃ prāpya vibhur bravīt / (31.1) Par.?
ādāv ātmahitāya tvaṃ kṛtārtho 'haṃ tvayā vibho // (31.2) Par.?
pūrvaṃ tu vitathe tasminkṛte vai putrajanmani / (32.1) Par.?
tatastu vitatho nāma bharadvājo nṛpo'bhavat // (32.2) Par.?
tasmādapi bharadvājādbrāhmaṇāḥ kṣatriyā bhuvi / (33.1) Par.?
dvyāmuṣyāyaṇakaulīnāḥ smṛtāste dvividhena ca // (33.2) Par.?
tato jāte hi vitathe bharataśca divaṃ yayau / (34.1) Par.?
bharadvājo divaṃ yāto hy abhiṣicya sutamṛṣiḥ // (34.2) Par.?
dāyādo vitathasyāsīdbhuvamanyur mahāyaśāḥ / (35.1) Par.?
mahābhūtopamāḥ putrāś catvāro bhuvamanyavaḥ // (35.2) Par.?
bṛhatkṣatro mahāvīryo naro gargaśca vīryavān / (36.1) Par.?
narasya saṃkṛtiḥ putrastasya putro mahāyaśāḥ // (36.2) Par.?
gurudhī rantidevaśca satkṛtyāṃ tāv ubhau smṛtau / (37.1) Par.?
gargasya caiva dāyādaḥ śibirvidvānajāyata // (37.2) Par.?
smṛtāḥ śaibyāstato gargāḥ kṣatropetā dvijātayaḥ / (38.1) Par.?
āhāryatanayaścaiva dhīmānāsīd urukṣavaḥ // (38.2) Par.?
tasya bhāryā viśālā tu suṣuve putrakatrayam / (39.1) Par.?
tryuṣaṇaṃ puṣkariṃ caiva kaviṃ caiva mahāyaśāḥ // (39.2) Par.?
urukṣavāḥ smṛtā hy ete sarve brāhmaṇatāṃ gatāḥ / (40.1) Par.?
kāvyānāṃ tu varā hy ete trayaḥ proktā maharṣayaḥ // (40.2) Par.?
gargāḥ saṃkṛtayaḥ kāvyāḥ kṣatropetā dvijātayaḥ / (41.1) Par.?
saṃbhṛtāṅgiraso dakṣā bṛhatkṣatrasya ca kṣitiḥ // (41.2) Par.?
bṛhatkṣatrasya dāyādo hastināmā babhūva ha / (42.1) Par.?
tenedaṃ nirmitaṃ pūrvaṃ puraṃ tu gajasāhvayam // (42.2) Par.?
hastinaścaiva dāyādās trayaḥ paramakīrtayaḥ / (43.1) Par.?
ajamīḍho dvimīḍhaśca purumīḍhastathaiva ca // (43.2) Par.?
ajamīḍhasya patnyastu tisraḥ kurukulodvahāḥ / (44.1) Par.?
nīlinī dhūminī caiva keśinī caiva viśrutā // (44.2) Par.?
sa tāsu janayāmāsa putrānvai devavarcasaḥ / (45.1) Par.?
tapaso'nte mahātejā jātā vṛddhasya dhārmikāḥ // (45.2) Par.?
bhāradvājaprasādena vistaraṃ teṣu me śṛṇu / (46.1) Par.?
ājamīḍhasya keśinyāṃ kaṇvaḥ samabhavatkila // (46.2) Par.?
medhātithiḥ sutastasya tasmātkāṇvāyanā dvijāḥ / (47.1) Par.?
ajamīḍhasya bhūminyāṃ jajñe bṛhadanur nṛpaḥ // (47.2) Par.?
bṛhadanor bṛhanto'tha bṛhantasya bṛhanmanāḥ / (48.1) Par.?
bṛhanmanaḥsutaścāpi bṛhaddhanuriti śrutaḥ // (48.2) Par.?
bṛhaddhanor bṛhadiṣuḥ putrastasya jayadrathaḥ / (49.1) Par.?
aśvajittanayastasya senajit tasya cātmajaḥ // (49.2) Par.?
atha senajitaḥ putrāś catvāro lokaviśrutāḥ / (50.1) Par.?
rucirāśvaśca kāvyaśca rājā dṛḍharathastathā // (50.2) Par.?
vatsaścāvartako rājā yasyaite parivatsakāḥ / (51.1) Par.?
rucirāśvasya dāyādaḥ pṛthuseno mahāyaśāḥ // (51.2) Par.?
pṛthusenasya paurastu paurānnīpo 'tha jajñivān / (52.1) Par.?
nīpasyaikaśataṃ tv āsīt putrāṇām amitaujasām // (52.2) Par.?
nīpā iti samākhyātā rājānaḥ sarva eva te / (53.1) Par.?
teṣāṃ vaṃśakaraḥ śrīmānnīpānāṃ kīrtivardhanaḥ // (53.2) Par.?
kāvyācca samaro nāma sadeṣṭasamaro 'bhavat / (54.1) Par.?
samarasya pārasampārau sadaśva iti te trayaḥ // (54.2) Par.?
putrāḥ sarvaguṇopetā jātā vai viśrutā bhuvi / (55.1) Par.?
pāraputraḥ pṛthurjātaḥ pṛthostu sukṛto 'bhavat // (55.2) Par.?
jajñe sarvaguṇopeto vibhrājastasya cātmajaḥ / (56.1) Par.?
vibhrājasya tu dāyādastvaṇuho nāma vīryavān // (56.2) Par.?
babhūva śukajāmātā kṛtvībhartā mahāyaśāḥ / (57.1) Par.?
aṇuhasya tu dāyādo brahmadatto mahīpatiḥ // (57.2) Par.?
yugadattaḥ sutastasya viṣvakseno mahāyaśāḥ / (58.1) Par.?
vibhrājaḥ punar ājātaḥ sukṛteneha karmaṇā // (58.2) Par.?
viṣvaksenasya putrastu udakseno babhūva ha / (59.1) Par.?
bhallāṭastasya putrastu tasyāsījjanamejayaḥ / (59.2) Par.?
ugrāyudhena tasyārthe sarve nīpāḥ praṇāśitāḥ // (59.3) Par.?
ṛṣaya ūcuḥ / (60.1) Par.?
ugrāyudhaḥ kasya sutaḥ kasya vaṃśe sa kathyate / (60.2) Par.?
kimarthaṃ tena te nīpāḥ sarve caiva praṇāśitāḥ // (60.3) Par.?
sūta uvāca / (61.1) Par.?
ugrāyudhaḥ sūryavaṃśyastapastepe varāśrame / (61.2) Par.?
sthāṇubhūto'ṣṭasāhasraṃ taṃ bheje janamejayaḥ // (61.3) Par.?
tasya rājyaṃ pratiśrutya nīpān ājaghnivān prabhuḥ / (62.1) Par.?
uvāca sāntvaṃ vividhaṃ jaghnuste vai hy ubhāv api // (62.2) Par.?
hanyamānāgatān ūce yasmāddhetorna me vacaḥ / (63.1) Par.?
śaraṇāgatarakṣārthaṃ tasmādevaṃ śapāmi vaḥ // (63.2) Par.?
yadi me 'sti tapastaptaṃ sarvānnayatu vo yamaḥ / (64.1) Par.?
tatastān kṛpyamāṇāṃstu yamena purataḥ sa tu // (64.2) Par.?
kṛpayā parayāviṣṭo janamejayam ūcivān / (65.1) Par.?
gatānetānimānvīrāṃstvaṃ me rakṣitumarhasi // (65.2) Par.?
janamejaya uvāca / (66.1) Par.?
are pāpā durācārā bhavitāro'sya kiṃkarāḥ / (66.2) Par.?
tathetyuktastato rājā yamena yuyudhe ciram // (66.3) Par.?
vyādhibhirnārakairghorairyamena saha tānbalāt / (67.1) Par.?
vijitya munaye prādāttadadbhutamivābhavat // (67.2) Par.?
yamastuṣṭastatastasmai muktijñānaṃ dadau param / (68.1) Par.?
sarve yathocitaṃ kṛtvā jagmuste kṛṣṇamavyayam // (68.2) Par.?
yeṣāṃ tu caritaṃ gṛhya hanyate nāpamṛtyubhiḥ / (69.1) Par.?
iha loke pare caiva sukhamakṣayyamaśnute // (69.2) Par.?
ajamīḍhasya dhūminyāṃ vidvāñjajñe yavīnaraḥ / (70.1) Par.?
dhṛtimāṃstasya putrastu tasya satyadhṛtiḥ smṛtaḥ / (70.2) Par.?
atha satyadhṛteḥ putro dṛḍhanemiḥ pratāpavān // (70.3) Par.?
dṛḍhanemisutaścāpi sudharmā nāma pārthivaḥ / (71.1) Par.?
āsītsudharmatanayaḥ sārvabhaumaḥ pratāpavān // (71.2) Par.?
sārvabhaumeti vikhyātaḥ pṛthivyām ekarāḍ babhau / (72.1) Par.?
tasyānvavāye mahati mahāpauravanandanaḥ // (72.2) Par.?
mahāpauravaputrastu rājā rukmarathaḥ smṛtaḥ / (73.1) Par.?
atha rukmarathasyāsīt supārśvo nāma pārthivaḥ // (73.2) Par.?
supārśvatanayaścāpi sumatirnāma dhārmikaḥ / (74.1) Par.?
sumaterapi dharmātmā rājā saṃnatimānapi // (74.2) Par.?
tasyāsītsaṃnatimataḥ kṛto nāma suto mahān / (75.1) Par.?
hiraṇyanābhinaḥ śiṣyaḥ kauśalyasya mahātmanaḥ // (75.2) Par.?
caturviṃśatidhā yena proktā vai sāmasaṃhitāḥ / (76.1) Par.?
smṛtāste prācyasāmānaḥ kārtā nāmeha sāmagāḥ // (76.2) Par.?
kārtirugrāyudho'sau vai mahāpauravavardhanaḥ / (77.1) Par.?
babhūva yena vikramya pṛthukasya pitā hataḥ // (77.2) Par.?
nīlo nāma mahārājaḥ pāñcālādhipatirvaśī / (78.1) Par.?
ugrāyudhasya dāyādaḥ kṣemo nāma mahāyaśāḥ // (78.2) Par.?
kṣemātsunīthaḥ saṃjajñe sunīthasya nṛpaṃjayaḥ / (79.1) Par.?
nṛpaṃjayācca viratha ityete pauravāḥ stutāḥ // (79.2) Par.?
Duration=0.38963103294373 secs.