Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2343
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ajamīḍhasya nīlinyāṃ nīlaḥ samabhavannṛpaḥ / (1.2) Par.?
nīlasya tapasogreṇa suśāntirudapadyata // (1.3) Par.?
purujānuḥ suśāntestu pṛthustu purujānutaḥ / (2.1) Par.?
bhadrāśvaḥ pṛthudāyādo bhadrāśvatanayāñchṛṇu // (2.2) Par.?
mudgalaśca jayaścaiva rājā bṛhadiṣustathā / (3.1) Par.?
javīnaraśca vikrāntaḥ kapilaścaiva pañcamaḥ // (3.2) Par.?
pañcānāṃ caiva pañcālānetāñjanapadānviduḥ / (4.1) Par.?
pañcālarakṣiṇo hy ete deśānāmiti naḥ śrutam // (4.2) Par.?
mudgalasyāpi maudgalyāḥ kṣatropetā dvijātayaḥ / (5.1) Par.?
ete hy aṅgirasaḥ pakṣaṃ saṃśritāḥ kāṇvamudgalāḥ // (5.2) Par.?
mudgalasya suto jajñe brahmiṣṭhaḥ sumahāyaśāḥ / (6.1) Par.?
indrasenaḥ sutastasya vindhyāśvastasya cātmajaḥ // (6.2) Par.?
vindhyāśvānmithunaṃ jajñe menakāyāmiti śrutiḥ / (7.1) Par.?
divodāsaśca rājarṣirahalyā ca yaśasvinī // (7.2) Par.?
śaradvatastu dāyādamahalyā samprasūyata / (8.1) Par.?
śatānandamṛṣiśreṣṭhaṃ tasyāpi sumahātapāḥ // (8.2) Par.?
sutaḥ satyadhṛtirnāma dhanurvedasya pāragaḥ / (9.1) Par.?
āsītsatyadhṛteḥ śukramamoghaṃ dhārmikasya tu // (9.2) Par.?
skannaṃ retaḥ satyadhṛterdṛṣṭvā cāpsarasaṃ jale / (10.1) Par.?
mithunaṃ tatra saṃbhṛtaṃ tasminsarasi saṃbhṛtam // (10.2) Par.?
tataḥ sarasi tasmiṃstu kramamāṇaṃ mahīpatiḥ / (11.1) Par.?
dṛṣṭvā jagrāha kṛpayā śaṃtanurmṛgayāṃ gataḥ // (11.2) Par.?
ete śaradvataḥ putrā ākhyātā gautamā varāḥ / (12.1) Par.?
ata ūrdhvaṃ pravakṣyāmi divodāsasya vai prajāḥ // (12.2) Par.?
divodāsasya dāyādo dharmiṣṭho mitrayurnṛpaḥ / (13.1) Par.?
maitrāyaṇāvaraḥ so 'tha maitreyastu tataḥ smṛtaḥ // (13.2) Par.?
ete vaṃśyā yateḥ pakṣāḥ kṣatropetāstu bhārgavāḥ / (14.1) Par.?
rājā caidyavaro nāma maitreyasya sutaḥ smṛtaḥ // (14.2) Par.?
atha caidyavarādvidvānsudāsastasya cātmajaḥ / (15.1) Par.?
ajamīḍhaḥ punarjātaḥ kṣīṇe vaṃśe tu somakaḥ // (15.2) Par.?
somakasya suto janturhate tasmiñchataṃ babhau / (16.1) Par.?
putrāṇāmajamīḍhasya somakasya mahātmanaḥ // (16.2) Par.?
mahiṣī tv ajamīḍhasya dhūminī putravardhinī / (17.1) Par.?
putrābhāve tapastepe śataṃ varṣāṇi duścaram // (17.2) Par.?
hutvāgniṃ vidhivat samyakpavitrīkṛtabhojanā / (18.1) Par.?
agnihotrakrameṇaiva sā suṣvāpa mahāvratā // (18.2) Par.?
tasyāṃ vai dhūmavarṇāyāmajamīḍhaḥ samīyivān / (19.1) Par.?
ṛkṣaṃ sā janayāmāsa dhūmavarṇaṃ śatāgrajam // (19.2) Par.?
ṛkṣātsaṃvaraṇo jajñe kuruḥ saṃvaraṇataḥ / (20.1) Par.?
yaḥ prayāgamatikramya kurukṣetramakalpayat // (20.2) Par.?
kṛṣyatastu mahārājo varṣāṇi subahūnyatha / (21.1) Par.?
kṛṣyamāṇastataḥ śakro bhayāttasmai varaṃ dadau // (21.2) Par.?
puṇyaṃ ca ramaṇīyaṃ ca kurukṣetraṃ tu tatsmṛtam / (22.1) Par.?
tasyānvavāyaḥ sumahānyasya nāmnā tu kauravāḥ // (22.2) Par.?
kurostu dayitāḥ putrāḥ sudhanvā jahnureva ca / (23.1) Par.?
parīkṣicca mahātejāḥ prajanaścārimardanaḥ // (23.2) Par.?
sudhanvanastu dāyādaḥ putro matimatāṃ varaḥ / (24.1) Par.?
cyavanastasya putrastu rājā dharmārthatattvavit // (24.2) Par.?
cyavanasya kṛmiḥ putra ṛkṣājjajñe mahātapāḥ / (25.1) Par.?
kṛmeḥ putro mahāvīryaḥ khyātastvindrasamo vibhuḥ // (25.2) Par.?
caidyoparicaro vīro vasurnāmāntarikṣagaḥ / (26.1) Par.?
caidyoparicarājjajñe girikā sapta vai sutān // (26.2) Par.?
mahāratho magadharāḍviśruto yo bṛhadrathaḥ / (27.1) Par.?
pratyaśravāḥ kuśaścaiva caturtho harivāhanaḥ // (27.2) Par.?
pañcamaśca yajuścaiva matsyaḥ kālī ca saptamī / (28.1) Par.?
bṛhadrathasya dāyādaḥ kuśāgro nāma viśrutaḥ // (28.2) Par.?
kuśāgrasyātmajaścaiva vṛṣabho nāma vīryavān / (29.1) Par.?
vṛṣabhasya tu dāyādaḥ puṇyavānnāma pārthivaḥ // (29.2) Par.?
puṇyaḥ puṇyavataścaiva rājā satyadhṛtistataḥ / (30.1) Par.?
dāyādastasya dhanuṣastasmātsarvaśca jajñivān // (30.2) Par.?
sarvasya sambhavaḥ putrastasmādrājā bṛhadrathaḥ / (31.1) Par.?
dve tasya śakale jāte jarayā saṃdhitaś ca saḥ // (31.2) Par.?
jarayā saṃdhito yasmājjarāsaṃdhastataḥ smṛtaḥ / (32.1) Par.?
jetā sarvasya kṣatrasya jarāsaṃdho mahābalaḥ // (32.2) Par.?
jarāsaṃdhasya putrastu sahadevaḥ pratāpavān / (33.1) Par.?
sahadevātmajaḥ śrīmān somavit sa mahātapāḥ // (33.2) Par.?
śrutaśravāstu somādermāgadhāḥ parikīrtitāḥ / (34.1) Par.?
jahnustvajanayatputraṃ surathaṃ nāma bhūmipam // (34.2) Par.?
surathasya tu dāyādo vīro rājā vidūrathaḥ / (35.1) Par.?
vidūrathasutaścāpi sārvabhauma iti smṛtaḥ // (35.2) Par.?
sārvabhaumājjayatseno rucirastasya cātmajaḥ / (36.1) Par.?
rucirāttu tato bhaumas tvaritāyustato 'bhavat // (36.2) Par.?
akrodhanas tv āyusutas tasmāddevātithiḥ smṛtaḥ / (37.1) Par.?
devātithestu dāyādo dakṣa eva babhūva ha // (37.2) Par.?
bhīmasenastato dakṣāddilīpas tasya cātmajaḥ / (38.1) Par.?
dilīpasya pratīpastu tasya putrās trayaḥ smṛtāḥ // (38.2) Par.?
devāpiḥ śaṃtanuścaiva vāhlīkaścaiva te trayaḥ / (39.1) Par.?
vāhlīkasya tu dāyādāḥ sapta vāhlīśvarā nṛpāḥ / (39.2) Par.?
devāpistu hy apadhyātaḥ prajābhirabhavanmuniḥ // (39.3) Par.?
munaya ūcuḥ / (40.1) Par.?
prajābhistu kimarthaṃ vai hy apadhyāto janeśvaraḥ / (40.2) Par.?
ko doṣo rājaputrasya prajābhiḥ samudāhṛtaḥ // (40.3) Par.?
sūta uvāca / (41.1) Par.?
kilāsīdrājaputrastu kuṣṭhī taṃ nābhyapūjayan / (41.2) Par.?
kāryaṃ caiva tu devānāṃ kṣatraṃ prati dvijottamāḥ / (41.3) Par.?
bhaviṣyaṃ kīrtayiṣyāmi śaṃtanostu nibodhata // (41.4) Par.?
śaṃtanustvabhavadrājā vidvānsa vai mahābhiṣak / (42.1) Par.?
idaṃ codāharantyatra ślokaṃ prati mahābhiṣak // (42.2) Par.?
yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ rogiṇameva ca / (43.1) Par.?
punaryuvā ca bhavati tasmāttaṃ śaṃtanuṃ viduḥ // (43.2) Par.?
tattasya śaṃtanutvaṃ hi prajābhiriha kīrtyate / (44.1) Par.?
tato 'vṛṇuta bhāryārthaṃ śaṃtanurjāhnavīṃ nṛpa // (44.2) Par.?
tasyāṃ devavrataṃ nāma kumāraṃ janayadvibhuḥ / (45.1) Par.?
kālī vicitravīryaṃ tu dāśeyī janayatsutam // (45.2) Par.?
śaṃtanordayitaṃ putraṃ śāntātmānamakalmaṣam / (46.1) Par.?
kṛṣṇadvaipāyano nāma kṣetre vaicitraviryake // (46.2) Par.?
dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpyajījanat / (47.1) Par.?
dhṛtarāṣṭrastu gāndhāryāṃ putrānajanayacchatam // (47.2) Par.?
teṣāṃ duryodhanaḥ śreṣṭhaḥ sarvakṣatrasya vai prabhuḥ / (48.1) Par.?
mādrī kuntī tathā caiva pāṇḍorbhārye babhūvatuḥ // (48.2) Par.?
devadattāḥ sutāḥ pañca pāṇḍorarthe 'bhijajñire / (49.1) Par.?
dharmādyudhiṣṭhiro jajñe mārutācca vṛkodaraḥ // (49.2) Par.?
indrāddhanaṃjayaścaiva indratulyaparākramaḥ / (50.1) Par.?
nakulaṃ sahadevaṃ ca mādryaśvibhyāmajījanat // (50.2) Par.?
pañcaite pāṇḍavebhyastu draupadyāṃ jajñire sutāḥ / (51.1) Par.?
draupadyajanayacchreṣṭhaṃ prativindhyaṃ yudhiṣṭhirāt // (51.2) Par.?
śrutasenaṃ bhīmasenācchrutakīrtiṃ dhanaṃjayāt / (52.1) Par.?
caturthaṃ śrutakarmāṇaṃ sahadevād ajāyata // (52.2) Par.?
nakulācca śatānīkaṃ draupadeyāḥ prakīrtitāḥ / (53.1) Par.?
tebhyo'pare pāṇḍaveyāḥ ṣaḍevānye mahārathāḥ // (53.2) Par.?
haiḍambo bhīmasenāttu putro jajñe ghaṭotkacaḥ / (54.1) Par.?
kāśī baladharādbhīmājjajñe vai sarvagaṃ sutam // (54.2) Par.?
suhotraṃ tanayaṃ mādrī sahadevādasūyata / (55.1) Par.?
kareṇumatyāṃ caidyāyāṃ niramitrastu nākuliḥ // (55.2) Par.?
subhadrāyāṃ rathī pārthādabhimanyurajāyata / (56.1) Par.?
yaudheyaṃ devakī caiva putraṃ jajñe yudhiṣṭhirāt // (56.2) Par.?
abhimanyoḥ parīkṣittu putraḥ parapurajayaḥ / (57.1) Par.?
janamejayaḥ parīkṣitaḥ putraḥ paramadhārmikaḥ // (57.2) Par.?
brahmāṇaṃ kalpayāmāsa sa vai vājasaneyakam / (58.1) Par.?
sa vaiśampāyanenaiva śaptaḥ kila maharṣiṇā // (58.2) Par.?
na sthāsyatīha durbuddhe tavaitadvacanaṃ bhuvi / (59.1) Par.?
yāvatsthāsyasi tvaṃ loke tāvadeva prapatsyati // (59.2) Par.?
kṣatrasya vijayaṃ jñātvā tataḥprabhṛti sarvaśaḥ / (60.1) Par.?
abhigamya sthitāścaiva nṛpaṃ ca janamejayam // (60.2) Par.?
tataḥprabhṛti śāpena kṣatriyasya tu yājinaḥ / (61.1) Par.?
utsannā yājino yajñe tataḥprabhṛti sarvaśaḥ // (61.2) Par.?
kṣatrasya yājinaḥ kecicchāpāttasya mahātmanaḥ / (62.1) Par.?
paurṇamāsena haviṣā iṣṭvā tasminprajāpatim / (62.2) Par.?
sa vaiśampāyanenaiva praviśanvāritastataḥ // (62.3) Par.?
parīkṣitaḥ suto'sau vai pauravo janamejayaḥ / (63.1) Par.?
dvir aśvamedhamāhṛtya mahāvājasaneyakaḥ // (63.2) Par.?
pravartayitvā taṃ sarvamṛṣiṃ vājasaneyakam / (64.1) Par.?
vivāde brāhmaṇaiḥ sārdhamabhiśapto vanaṃ yayau // (64.2) Par.?
janamejayācchatānīkastasmājjajñe sa vīryavān / (65.1) Par.?
janamejayaḥ śatānīkaṃ putraṃ rājye'bhiṣiktavān // (65.2) Par.?
athāśvamedhena tataḥ śatānīkasya vīryavān / (66.1) Par.?
jajñe 'dhisomakṛṣṇākhyaḥ sāmprataṃ yo mahāyaśāḥ // (66.2) Par.?
tasmiñchāsati rāṣṭraṃ tu yuṣmābhiridamāhṛtam / (67.1) Par.?
durāpaṃ dīrghasattraṃ vai trīṇi varṣāṇi puṣkare / (67.2) Par.?
varṣadvayaṃ kurukṣetre dṛṣadvatyāṃ dvijottamāḥ // (67.3) Par.?
munaya ūcuḥ / (68.1) Par.?
bhaviṣyaṃ śrotumicchāmaḥ prajānāṃ lomaharṣaṇe / (68.2) Par.?
purā kila yadetadvai vyatītaṃ kīrtitaṃ tvayā // (68.3) Par.?
yeṣu vai sthāsyate kṣatramutpatsyante nṛpāśca ye / (69.1) Par.?
teṣām āyuṣpramāṇaṃ ca nāmataścaiva tānnṛpān // (69.2) Par.?
kṛtayugapramāṇaṃ ca tretādvāparayostathā / (70.1) Par.?
kaliyugapramāṇaṃ ca yugadoṣaṃ yugakṣayam // (70.2) Par.?
sukhaduḥkhapramāṇaṃ ca prajādoṣaṃ yugasya tu / (71.1) Par.?
etatsarvaṃ prasaṃkhyāya pṛcchatāṃ brūhi naḥ prabho // (71.2) Par.?
sūta uvāca / (72.1) Par.?
yathā me kīrtitaṃ pūrvaṃ vyāsenākliṣṭakarmaṇā / (72.2) Par.?
bhāvyaṃ kaliyugaṃ caiva tathā manvantarāṇi ca // (72.3) Par.?
anāgatāni sarvāṇi bruvato me nibodhata / (73.1) Par.?
ata ūrdhvaṃ pravakṣyāmi bhaviṣyā ye nṛpāstathā // (73.2) Par.?
aiḍekṣvākvanvaye caiva paurave cānvaye tathā / (74.1) Par.?
yeṣu saṃsthāsyate tacca aiḍekṣvākukulaṃ śubham / (74.2) Par.?
tānsarvānkīrtayiṣyāmi bhaviṣye kathitānnṛpān // (74.3) Par.?
tebhyo'pare'pi ye tv anye hy utpatsyante nṛpāḥ punaḥ / (75.1) Par.?
kṣatrāḥ pāraśavāḥ śūdrāstathānye ye bahiścarāḥ // (75.2) Par.?
andhāḥ śakāḥ pulindāśca cūlikā yavanāstathā / (76.1) Par.?
kaivartābhīraśabarā ye cānye mlecchasambhavāḥ / (76.2) Par.?
paryāyataḥ pravakṣyāmi nāmataścaiva tānnṛpān // (76.3) Par.?
adhisomakṛṣṇaś caiteṣāṃ prathamaṃ vartate nṛpaḥ / (77.1) Par.?
tasyānvavāye vakṣyāmi bhaviṣye kathitānnṛpān // (77.2) Par.?
adhisomakṛṣṇaputrastu vivakṣurbhavitā nṛpaḥ / (78.1) Par.?
gaṅgayā tu hṛte tasminnagare nāgasāhvaye // (78.2) Par.?
tyaktvā vivakṣurnagaraṃ kauśāmbyāṃ tu nivatsyati / (79.1) Par.?
bhaviṣyāṣṭau sutāstasya mahābalaparākramāḥ // (79.2) Par.?
bhūrirjyeṣṭhaḥ sutastasya tasya citrarathaḥ smṛtaḥ / (80.1) Par.?
śucidravaścitrarathādvṛṣṇimāṃśca śucidravāt // (80.2) Par.?
vṛṣṇimataḥ suṣeṇaśca bhaviṣyati śucirnṛpaḥ / (81.1) Par.?
tasmātsuṣeṇādbhavitā sunītho nāma pārthivaḥ // (81.2) Par.?
nṛpātsunīthādbhavitā nṛcakṣuḥ sumahāyaśāḥ / (82.1) Par.?
nṛcakṣuṣastu dāyādo bhavitā vai sukhīvalaḥ // (82.2) Par.?
sukhīvalasutaścāpi bhāvī rājā pariṣṇavaḥ / (83.1) Par.?
pariṣṇavasutaścāpi bhavitā sutapā nṛpaḥ // (83.2) Par.?
medhāvī tasya dāyādo bhaviṣyati na saṃśayaḥ / (84.1) Par.?
medhāvinaḥ sutaścāpi bhaviṣyati puraṃjayaḥ // (84.2) Par.?
urvo bhāvyaḥ sutastasya tigmātmā tasya cātmajaḥ / (85.1) Par.?
tigmādbṛhadratho bhāvyo vasudāmā bṛhadrathāt // (85.2) Par.?
vasudāmnaḥ śatānīko bhaviṣyodayanastataḥ / (86.1) Par.?
bhaviṣyate codayanād vīge rājā vahīnaraḥ // (86.2) Par.?
vahīnarātmajaścaiva daṇḍapāṇirbhaviṣyati / (87.1) Par.?
daṇḍapāṇerniramitro niramitrāttu kṣemakaḥ // (87.2) Par.?
atrānuvaṃśaśloko'yaṃ gīto vipraiḥ purātanaiḥ / (88.1) Par.?
brahmakṣatrasya yo yonirvaṃśo devarṣisatkṛtaḥ / (88.2) Par.?
kṣemakaṃ prāpya rājānaṃ saṃsthāsyati kalau yuge // (88.3) Par.?
ityeṣa pauravo vaṃśo yathāvadiha kīrtitaḥ / (89.1) Par.?
dhīmataḥ pāṇḍuputrasya cārjunasya mahātmanaḥ // (89.2) Par.?
Duration=0.60122895240784 secs.