UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4232
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaśchardihṛdrogatṛṣṇācikitsitaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
āmāśayotkleśabhavāḥ prāyaśchardyo hitaṃ tataḥ / (1.3)
Par.?
laṅghanaṃ prāg ṛte vāyor vamanaṃ tatra yojayet // (1.4)
Par.?
balino bahudoṣasya vamataḥ pratataṃ bahu / (2.1)
Par.?
tato virekaṃ kramaśo hṛdyaṃ madyaiḥ phalāmbubhiḥ // (2.2)
Par.?
kṣīrair vā saha sa hyūrdhvaṃ gataṃ doṣaṃ nayatyadhaḥ / (3.1)
Par.?
śamanaṃ cauṣadhaṃ rūkṣadurbalasya tad eva tu // (3.2)
Par.?
pariśuṣkaṃ priyaṃ sātmyam annaṃ laghu ca śasyate / (4.1)
Par.?
upavāsas tathā yūṣā rasāḥ kāmbalikāḥ khalāḥ // (4.2)
Par.?
śākāni lehā bhojyāni rāgaṣāḍavapānakāḥ / (5.1)
Par.?
bhakṣyāḥ śuṣkā vicitrāśca phalāni snānagharṣaṇam // (5.2)
Par.?
gandhāḥ sugandhayo gandhaphalapuṣpānnapānajāḥ / (6.1)
Par.?
bhuktamātrasya sahasā mukhe śītāmbusecanam // (6.2)
Par.?
hanti mārutajāṃ chardiṃ sarpiḥ pītaṃ sasaindhavam / (7.1)
Par.?
kiṃciduṣṇaṃ viśeṣeṇa sakāsahṛdayadravām // (7.2)
Par.?
vyoṣatrilavaṇāḍhyaṃ vā siddhaṃ vā dāḍimāmbunā / (8.1)
Par.?
saśuṇṭhīdadhidhānyena śṛtaṃ tulyāmbu vā payaḥ // (8.2)
Par.?
vyaktasaindhavasarpir vā phalāmlo vaiṣkiro rasaḥ / (9.1)
Par.?
snigdhaṃ ca bhojanaṃ śuṇṭhīdadhidāḍimasādhitam // (9.2)
Par.?
koṣṇaṃ salavaṇaṃ cātra hitaṃ snehavirecanam / (10.1)
Par.?
pittajāyāṃ virekārthaṃ drākṣekṣusvarasais trivṛt // (10.2)
Par.?
sarpir vā tailvakaṃ yojyaṃ vṛddhaṃ ca śleṣmadhāmagam / (11.1)
Par.?
ūrdhvam eva haret pittaṃ svādutiktair viśuddhimān // (11.2)
Par.?
piben manthaṃ yavāgūṃ vā lājaiḥ samadhuśarkarām / (12.1)
Par.?
mudgajāṅgalajairadyād vyañjanaiḥ śāliṣaṣṭikam // (12.2)
Par.?
mṛdbhṛṣṭaloṣṭaprabhavaṃ suśītaṃ salilaṃ pibet / (13.1)
Par.?
mudgośīrakaṇādhānyaiḥ saha vā saṃsthitaṃ niśām // (13.2)
Par.?
drākṣārasaṃ rasaṃ vekṣor guḍūcyambu payo 'pi vā / (14.1)
Par.?
jambvāmrapallavośīravaṭaśuṅgāvarohajaḥ // (14.2)
Par.?
kvāthaḥ kṣaudrayutaḥ pītaḥ śīto vā viniyacchati / (15.1)
Par.?
chardiṃ jvaram atīsāraṃ mūrchāṃ tṛṣṇāṃ ca durjayām // (15.2)
Par.?
dhātrīrasena vā śītaṃ piben mudgadalāmbu vā / (16.1)
Par.?
kolamajjasitālājāmakṣikāviṭkaṇāñjanam // (16.2)
Par.?
lihyāt kṣaudreṇa pathyāṃ vā drākṣāṃ vā badarāṇi vā / (17.1)
Par.?
kaphajāyāṃ vamen nimbakṛṣṇāpiṇḍītasarṣapaiḥ // (17.2)
Par.?
yuktena koṣṇatoyena durbalaṃ copavāsayet / (18.1)
Par.?
āragvadhādiniryūhaṃ śītaṃ kṣaudrayutaṃ pibet // (18.2)
Par.?
manthān yavair vā bahuśaśchardighnauṣadhabhāvitaiḥ / (19.1)
Par.?
kaphaghnam annaṃ hṛdyaṃ ca rāgāḥ sārjakabhūstṛṇāḥ // (19.2)
Par.?
līḍhaṃ manaḥśilākṛṣṇāmaricaṃ bījapūrakāt / (20.1)
Par.?
svarasena kapitthasya sakṣaudreṇa vamiṃ jayet // (20.2)
Par.?
khādet kapitthaṃ savyoṣaṃ madhunā vā durālabhām / (21.1)
Par.?
lihyān maricacocailāgośakṛdrasamākṣikam // (21.2)
Par.?
anukūlopacāreṇa yāti dviṣṭārthajā śamam / (22.1)
Par.?
kṛmijā kṛmihṛdrogagaditaiśca bhiṣagjitaiḥ // (22.2)
Par.?
yathāsvaṃ pariśeṣāśca tatkṛtāśca tathāmayāḥ / (23.1)
Par.?
chardiprasaṅgena hi mātariśvā dhātukṣayāt kopam upaityavaśyam / (23.2)
Par.?
kuryād ato 'smin vamanātiyogaproktaṃ vidhiṃ stambhanabṛṃhaṇīyam // (23.3)
Par.?
sarpirguḍā māṃsarasā ghṛtāni kalyāṇakatryūṣaṇajīvanāni / (24.1)
Par.?
payāṃsi pathyopahitāni lehāśchardiṃ prasaktāṃ praśamaṃ nayanti // (24.2)
Par.?
hṛdroge vātaje tailaṃ mastusauvīratakravat // (25.1)
Par.?
pibet sukhoṣṇaṃ saviḍaṃ gulmānāhārtijicca tat / (26.1)
Par.?
tailaṃ ca lavaṇaiḥ siddhaṃ samūtrāmlaṃ tathāguṇam // (26.2)
Par.?
bilvaṃ rāsnāṃ yavān kolaṃ devadāruṃ punarnavām / (27.1)
Par.?
kulatthān pañcamūlaṃ ca paktvā tasmin pacejjale // (27.2)
Par.?
tailaṃ tan nāvane pāne vastau ca viniyojayet / (28.1)
Par.?
śuṇṭhīvayaḥsthālavaṇakāyasthāhiṅgupauṣkaraiḥ // (28.2)
Par.?
pathyayā ca śṛtaṃ pārśvahṛdrujāgulmajid ghṛtam / (29.1)
Par.?
sauvarcalasya dvipale pathyāpañcāśadanvite // (29.2)
Par.?
ghṛtasya sādhitaḥ prastho hṛdrogaśvāsagulmajit / (30.1)
Par.?
dāḍimaṃ kṛṣṇalavaṇaṃ śuṇṭhīhiṅgvamlavetasam // (30.2)
Par.?
apatantrakahṛdrogaśvāsaghnaṃ cūrṇam uttamam / (31.1)
Par.?
puṣkarāhvaśaṭhīśuṇṭhībījapūrajaṭābhayāḥ // (31.2)
Par.?
pītāḥ kalkīkṛtāḥ kṣāraghṛtāmlalavaṇair yutāḥ / (32.1)
Par.?
vikartikāśūlaharāḥ kvāthaḥ koṣṇaśca tadguṇaḥ // (32.2)
Par.?
yavānīlavaṇakṣāravacājājyauṣadhaiḥ kṛtaḥ / (33.1)
Par.?
sapūtidārubījāhvapalāśaśaṭhipauṣkaraiḥ // (33.2)
Par.?
pañcakolaśaṭhīpathyāguḍabījāhvapauṣkaram / (34.1)
Par.?
vāruṇīkalkitaṃ bhṛṣṭaṃ yamake lavaṇānvitam // (34.2)
Par.?
hṛtpārśvayoniśūleṣu khāded gulmodareṣu ca / (35.1)
Par.?
snigdhāśceha hitāḥ svedāḥ saṃskṛtāni ghṛtāni ca // (35.2)
Par.?
laghunā pañcamūlena śuṇṭhyā vā sādhitaṃ jalam / (36.1)
Par.?
vāruṇīdadhimaṇḍaṃ vā dhānyāmlaṃ vā pibet tṛṣi // (36.2)
Par.?
sāyāmastambhaśūlāme hṛdi mārutadūṣite / (37.1)
Par.?
kriyaiṣā sadravāyāmapramohe tu hitā rasāḥ // (37.2)
Par.?
snehāḍhyās tittirikrauñcaśikhivartakadakṣajāḥ / (38.1)
Par.?
balātailaṃ sahṛdrogaḥ pibed vā sukumārakam // (38.2)
Par.?
yaṣṭyāhvaśatapākaṃ vā mahāsnehaṃ tathottamam / (39.1)
Par.?
rāsnājīvakajīvantībalāvyāghrīpunarnavaiḥ // (39.2)
Par.?
bhārgīsthirāvacāvyoṣair mahāsnehaṃ vipācayet / (40.1)
Par.?
dadhipādaṃ tathāmlaiśca lābhataḥ sa niṣevitaḥ // (40.2)
Par.?
tarpaṇo bṛṃhaṇo balyo vātahṛdroganāśanaḥ / (41.1)
Par.?
dīpte 'gnau sadravāyāme hṛdroge vātike hitam // (41.2)
Par.?
kṣīraṃ dadhi guḍaḥ sarpiraudakānūpam āmiṣam / (42.1)
Par.?
etānyeva ca varjyāni hṛdrogeṣu caturṣvapi // (42.2)
Par.?
śeṣeṣu stambhajāḍyāmasaṃyukte 'pi ca vātike / (43.1)
Par.?
kaphānubandhe tasmiṃstu rūkṣoṣṇām ācaret kriyām // (43.2)
Par.?
paitte drākṣekṣuniryāsasitākṣaudraparūṣakaiḥ / (44.1)
Par.?
yukto vireko hṛdyaḥ syāt kramaḥ śuddhe ca pittahā // (44.2)
Par.?
kṣatapittajvaroktaṃ ca bāhyāntaḥ parimārjanam / (45.1)
Par.?
kaṭvīmadhukakalkaṃ ca pibet sasitam ambhasā // (45.2)
Par.?
śreyasīśarkarādrākṣājīvakarṣabhakotpalaiḥ / (46.1)
Par.?
balākharjūrakākolīmedāyugmaiśca sādhitam // (46.2)
Par.?
sakṣīraṃ māhiṣaṃ sarpiḥ pittahṛdroganāśanam / (47.1)
Par.?
prapauṇḍarīkamadhukabisagranthikaserukāḥ // (47.2)
Par.?
saśuṇṭhīśaivalās tābhiḥ sakṣīraṃ vipaced ghṛtam / (48.1)
Par.?
śītaṃ samadhu tacceṣṭaṃ svāduvargakṛtaṃ ca yat // (48.2)
Par.?
vastiṃ ca dadyāt sakṣaudraṃ tailaṃ madhukasādhitam / (49.1)
Par.?
kaphodbhave vamet svinnaḥ picumandavacāmbhasā // (49.2)
Par.?
kulatthadhanvottharasatīkṣṇamadyayavāśanaḥ / (50.1)
Par.?
pibeccūrṇaṃ vacāhiṅgulavaṇadvayanāgarāt // (50.2)
Par.?
sailāyavānakakaṇāyavakṣārāt sukhāmbunā / (51.1)
Par.?
phaladhānyāmlakaulatthayūṣamūtrāsavais tathā // (51.2)
Par.?
puṣkarāhvābhayāśuṇṭhīśaṭhīrāsnāvacākaṇāt / (52.1)
Par.?
kvāthaṃ tathābhayāśuṇṭhīmādrīpītadrukaṭphalāt // (52.2)
Par.?
kvāthe rohītakāśvatthakhadirodumbarārjune / (53.1)
Par.?
sapalāśavaṭe vyoṣatrivṛccūrṇānvite kṛtaḥ // (53.2) Par.?
sukhodakānupānaśca lehaḥ kaphavikārahā / (54.1)
Par.?
śleṣmagulmoditājyāni kṣārāṃśca vividhān pibet // (54.2)
Par.?
prayojayecchilāhvaṃ vā brāhmaṃ vātra rasāyanam / (55.1)
Par.?
tathāmalakalehaṃ vā prāśaṃ vāgastyanirmitam // (55.2)
Par.?
syācchūlaṃ yasya bhukte 'ti jīryatyalpaṃ jarāṃ gate / (56.1)
Par.?
śāmyet sa kuṣṭhakṛmijillavaṇadvayatilvakaiḥ // (56.2)
Par.?
sadevadārvativiṣaiścūrṇam uṣṇāmbunā pibet / (57.1)
Par.?
yasya jīrṇe 'dhikaṃ snehaiḥ sa virecyaḥ phalaiḥ punaḥ // (57.2)
Par.?
jīryatyanne tathā mūlais tīkṣṇaiḥ śūle sadādhike / (58.1)
Par.?
prāyo 'nilo ruddhagatiḥ kupyatyāmāśaye gataḥ // (58.2)
Par.?
tasyānulomanaṃ kāryaṃ śuddhilaṅghanapācanaiḥ / (59.1)
Par.?
kṛmighnam auṣadhaṃ sarvaṃ kṛmije hṛdayāmaye // (59.2)
Par.?
tṛṣṇāsu vātapittaghno vidhiḥ prāyeṇa śasyate / (60.1)
Par.?
sarvāsu śīto bāhyāntas tathā śamanaśodhanaḥ // (60.2)
Par.?
divyāmbu śītaṃ sakṣaudraṃ tadvad bhaumaṃ ca tadguṇam / (61.1)
Par.?
nirvāpitaṃ taptaloṣṭakapālasikatādibhiḥ // (61.2)
Par.?
saśarkaraṃ vā kvathitaṃ pañcamūlena vā jalam / (62.1)
Par.?
darbhapūrveṇa manthaśca praśasto lājasaktubhiḥ // (62.2)
Par.?
vāṭyaścāmayavaiḥ śītaḥ śarkarāmākṣikānvitaḥ / (63.1)
Par.?
yavāgūḥ śālibhis tadvat kodravaiśca cirantanaiḥ // (63.2)
Par.?
śītena śītavīryaiśca dravyaiḥ siddhena bhojanam / (64.1)
Par.?
himāmbupariṣiktasya payasā sasitāmadhu // (64.2)
Par.?
rasaiścānamlalavaṇair jāṅgalair ghṛtabharjitaiḥ / (65.1)
Par.?
mudgādīnāṃ tathā yūṣair jīvanīyarasānvitaiḥ // (65.2)
Par.?
nasyaṃ kṣīraghṛtaṃ siddhaṃ śītairikṣos tathā rasaḥ / (66.1)
Par.?
nirvāpaṇāśca gaṇḍūṣāḥ sūtrasthānoditā hitāḥ // (66.2)
Par.?
dāhajvaroktā lepādyā nirīhatvaṃ manoratiḥ / (67.1)
Par.?
mahāsariddhradādīnāṃ darśanasmaraṇāni ca // (67.2)
Par.?
tṛṣṇāyāṃ pavanotthāyāṃ saguḍaṃ dadhi śasyate / (68.1)
Par.?
rasāśca bṛṃhaṇāḥ śītā vidāryādigaṇāmbu ca // (68.2)
Par.?
pittajāyāṃ sitāyuktaḥ pakvodumbarajo rasaḥ / (69.1)
Par.?
tatkvātho vā himas tadvacchārivādigaṇāmbu vā // (69.2)
Par.?
tadvidhaiśca gaṇaiḥ śītakaṣāyān sasitāmadhūn / (70.1)
Par.?
madhurairauṣadhais tadvat kṣīrivṛkṣaiśca kalpitān // (70.2)
Par.?
bījapūrakamṛdvīkāvaṭavetasapallavān / (71.1)
Par.?
mūlāni kuśakāśānāṃ yaṣṭyāhvaṃ ca jale śṛtam // (71.2)
Par.?
jvaroditaṃ vā drākṣādi pañcasārāmbu vā pibet / (72.1)
Par.?
kaphodbhavāyāṃ vamanaṃ nimbaprasavavāriṇā // (72.2)
Par.?
bilvāḍhakīpañcakoladarbhapañcakasādhitam / (73.1)
Par.?
jalaṃ pibed rajanyā vā siddhaṃ sakṣaudraśarkaram // (73.2)
Par.?
mudgayūṣaṃ ca savyoṣapaṭolīnimbapallavam / (74.1)
Par.?
yavānnaṃ tīkṣṇakavaḍanasyalehāṃśca śīlayet // (74.2)
Par.?
sarvairāmācca taddhantrī kriyeṣṭā vamanaṃ tathā / (75.1)
Par.?
tryūṣaṇāruṣkaravacāphalāmloṣṇāmbumastubhiḥ // (75.2)
Par.?
annātyayān maṇḍam uṣṇaṃ himaṃ manthaṃ ca kālavit / (76.1)
Par.?
tṛṣi śramān māṃsarasaṃ manthaṃ vā sasitaṃ pibet // (76.2)
Par.?
ātapāt sasitaṃ manthaṃ yavakolajasaktubhiḥ / (77.1)
Par.?
sarvāṇyaṅgāni limpecca tilapiṇyākakāñjikaiḥ // (77.2)
Par.?
śītasnānācca madyāmbu pibet tṛṇmān guḍāmbu vā / (78.1)
Par.?
madyād ardhajalaṃ madyaṃ snāto 'mlalavaṇair yutam // (78.2)
Par.?
snehatīkṣṇatarāgnis tu svabhāvaśiśiraṃ jalam / (79.1)
Par.?
snehād uṣṇāmbvajīrṇāt tu jīrṇān maṇḍaṃ pipāsitaḥ // (79.2)
Par.?
pibet snigdhānnatṛṣito himaspardhi guḍodakam / (80.1)
Par.?
gurvādyannena tṛṣitaḥ pītvoṣṇāmbu tad ullikhet // (80.2)
Par.?
kṣayajāyāṃ kṣayahitaṃ sarvaṃ bṛṃhaṇam auṣadham / (81.1)
Par.?
kṛśadurbalarūkṣāṇāṃ kṣīraṃ chāgo raso 'thavā // (81.2)
Par.?
kṣīraṃ ca sordhvavātāyāṃ kṣayakāsaharaiḥ śṛtam / (82.1)
Par.?
rogopasargājjātāyāṃ dhānyāmbu sasitāmadhu // (82.2)
Par.?
pāne praśastaṃ sarvā ca kriyā rogādyapekṣayā / (83.1)
Par.?
tṛṣyan pūrvāmayakṣīṇo na labheta jalaṃ yadi // (83.2)
Par.?
maraṇaṃ dīrgharogaṃ vā prāpnuyāt tvaritaṃ tataḥ / (84.1)
Par.?
sātmyānnapānabhaiṣajyais tṛṣṇāṃ tasya jayet purā / (84.2)
Par.?
tasyāṃ jitāyām anyo 'pi vyādhiḥ śakyaścikitsitum // (84.3)
Par.?
Duration=0.2851550579071 secs.