Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2344
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
ye pūjyāḥ syur dvijātīnāmagnayaḥ sūta sarvadā / (1.2) Par.?
tānidānīṃ samācakṣva tadvaṃśaṃ cānupūrvaśaḥ // (1.3) Par.?
sūta uvāca / (2.1) Par.?
yo 'sāv agnirabhīmānī smṛtaḥ svāyambhuve'ntare / (2.2) Par.?
brahmaṇo mānasaḥ putrastasmātsvāhā vyajījanat // (2.3) Par.?
pāvakaṃ pavamānaṃ ca śuciragniśca yaḥ smṛtaḥ / (3.1) Par.?
nirmathyaḥ pavamāno 'gnirvaidyutaḥ pāvakātmajaḥ // (3.2) Par.?
śuciragniḥ smṛtaḥ sauraḥ sthāvarāścaiva te smṛtāḥ / (4.1) Par.?
pavamānātmajo hy agnirhavyavāhaḥ sa ucyate // (4.2) Par.?
pāvakaḥ saharakṣastu havyavāhamukhaḥ śuciḥ / (5.1) Par.?
devānāṃ havyavāho'gniḥ prathamo brahmaṇaḥ sutaḥ // (5.2) Par.?
saharakṣaḥ surāṇāṃ tu trayāṇāṃ te trayo 'gnayaḥ / (6.1) Par.?
eteṣāṃ putrapautrāśca catvāriṃśattathaiva ca // (6.2) Par.?
pravakṣye nāmatastānvai pravibhāgena tānpṛthak / (7.1) Par.?
pāvano laukiko hy agniḥ prathamo brahmaṇaśca yaḥ // (7.2) Par.?
brahmaudanāgnis tatputro bharato nāma viśrutaḥ / (8.1) Par.?
vaiśvānaro havyavāho vahanhavyaṃ mamāra saḥ // (8.2) Par.?
sa mṛto'tharvaṇaḥ putro mathitaḥ puṣkarodadhiḥ / (9.1) Par.?
yo 'tharvā laukiko hy agnir dakṣiṇāgniḥ sa ucyate // (9.2) Par.?
bhṛgoḥ prajāyatātharvā hy aṅgirātharvaṇaḥ smṛtaḥ / (10.1) Par.?
tasya hy alaukiko hy agnirdakṣiṇāgniḥ sa vai smṛtaḥ // (10.2) Par.?
atha yaḥ pavamānastu nirmathyo'gniḥ sa ucyate / (11.1) Par.?
sa ca vai gārhapatyo'gniḥ prathamo brahmaṇaḥ smṛtaḥ // (11.2) Par.?
tataḥ sabhyāvasathyau ca saṃśatyās tau sutāvubhau / (12.1) Par.?
tataḥ ṣoḍaśa nadyastu cakame havyavāhanaḥ / (12.2) Par.?
yaḥ khalvāhavanīyo 'gnirabhimānī dvijaiḥ smṛtaḥ // (12.3) Par.?
kāverīṃ kṛṣṇaveṇīṃ ca narmadāṃ yamunāṃ tathā / (13.1) Par.?
godāvarīṃ vitastāṃ ca candrabhāgāmirāvatīm // (13.2) Par.?
vipāśāṃ kauśikīṃ caiva śatadruṃ sarayūṃ tathā / (14.1) Par.?
sītāṃ manasvinīṃ caiva hrādinīṃ pāvanāṃ tathā // (14.2) Par.?
tāsu ṣoḍaśadhātmānaṃ pravibhajya pṛthakpṛthak / (15.1) Par.?
tadā tu viharaṃstāsu dhiṣṇyecchaḥ sa babhūva ha // (15.2) Par.?
svābhidhānasthitā dhiṣṇyāstāsūtpannāśca dhiṣṇavaḥ / (16.1) Par.?
dhiṣṇyeṣu jajñire yasmāttataste dhiṣṇavaḥ smṛtāḥ // (16.2) Par.?
ityete vai nadīputrā dhiṣṇyeṣu pratipedire / (17.1) Par.?
teṣāṃ viharaṇīyā ye upastheyāśca tāñśṛṇu / (17.2) Par.?
vibhuḥ pravāhaṇo'gnīdhras tatrasthā dhiṣṇavo'pare // (17.3) Par.?
viharati yathāsthānaṃ puṇyāhe samupakrame / (18.1) Par.?
anirdeśyānivāryāṇāmagnīnāṃ śṛṇuta kramam // (18.2) Par.?
vāsavo'gniḥ kṛśānuryo dvitīyottaravedikaḥ / (19.1) Par.?
samrāḍagnisuto hyaṣṭāvupatiṣṭhanti tāndvijāḥ // (19.2) Par.?
parjanyaḥ pavamānastu dvitīyaḥ so 'nudṛśyate / (20.1) Par.?
pāvakoṣṇaḥ samūhyastu vottare so'gnirucyate // (20.2) Par.?
havyasūdo hy asaṃmṛjyaḥ śāmitraḥ sa vibhāvyate / (21.1) Par.?
śatadhāmā sudhājyotī raudraiśvaryaḥ sa ucyate // (21.2) Par.?
brahmajyotir vasudhāmā brahmasthānīya ucyate / (22.1) Par.?
ajaikapādupastheyaḥ sa vai śālāmukho yataḥ // (22.2) Par.?
nirdeśyo hyahirbudhnyo bahirante tu dakṣiṇau / (23.1) Par.?
putrā hyete tu sarvasya upastheyā dvijaiḥ smṛtāḥ // (23.2) Par.?
tato viharaṇīyāṃstu vakṣyāmyaṣṭau tu tānsutān / (24.1) Par.?
hautriyasya suto hyagnirbarhiṣo havyavāhanaḥ // (24.2) Par.?
praśaṃsyo'gniḥ pracetāstu dvitīyaḥ saṃsahāyakaḥ / (25.1) Par.?
suto hyagner viśvavedā brāhmaṇācchaṃsirucyate // (25.2) Par.?
apāṃ yoniḥ smṛtaḥ svāmbhaḥ seturnāma vibhāvyate / (26.1) Par.?
dhiṣṇya āharaṇā hyete somenejyanta vai dvijaiḥ // (26.2) Par.?
tato yaḥ pāvako nāmnā yaḥ sadbhiryoga ucyate / (27.1) Par.?
agniḥ so 'vabhṛtho jñeyo varuṇena sahejyate // (27.2) Par.?
hṛdayasya suto hyagnerjaṭhare'sau nṛṇāṃ pacan / (28.1) Par.?
manyumāñjaṭharaścāgnirviddhāgniḥ satataṃ smṛtaḥ // (28.2) Par.?
parasparotthito hyagnirbhūtānīha vibhurdahan / (29.1) Par.?
agnermanyumataḥ putro ghoraḥ saṃvartakaḥ smṛtaḥ // (29.2) Par.?
pibannapaḥ sa vasati samudre vaḍavāmukhe / (30.1) Par.?
samudravāsinaḥ putraḥ saharakṣo vibhāvyate // (30.2) Par.?
saharakṣastu vai kāmāngṛhe sa vasate nṛṇām / (31.1) Par.?
kravyādagniḥ sutastasya puruṣānyo'tti vai mṛtān // (31.2) Par.?
ityete pāvakasyāgnerdvijaiḥ putrāḥ prakīrtitāḥ / (32.1) Par.?
tataḥ sutāstu sauvīryādgandharvairasurair hṛtāḥ // (32.2) Par.?
mathito yastvaraṇyāṃ tu so'gnirāpa samindhanam / (33.1) Par.?
āyur nāmnā tu bhagavānpaśau yastu praṇīyate // (33.2) Par.?
āyuṣo mahimānputro dahanastu tataḥ sutaḥ / (34.1) Par.?
pākayajñeṣvabhīmānī hutaṃ havyaṃ bhunakti // (34.2) Par.?
sarvasmāddevalokācca havyaṃ kavyaṃ bhunakti yaḥ / (35.1) Par.?
putro'sya sahito hyagniradbhutaḥ sa mahāyaśāḥ // (35.2) Par.?
prāyaścitteṣvabhīmānī hṛtaṃ havyaṃ bhunakti yaḥ / (36.1) Par.?
adbhutasya suto vīro devāṃśastu mahānsmṛtaḥ // (36.2) Par.?
vividhāgnistatastasya tasya putro mahākaviḥ / (37.1) Par.?
vividhāgnisutādarkādagnayo'ṣṭau sutāḥ smṛtāḥ // (37.2) Par.?
kāmyāsviṣṭiṣvabhīmānī rakṣohāyatikṛcca yaḥ / (38.1) Par.?
surabhirvasumānnādo haryaśvaścaiva rukmavān // (38.2) Par.?
pravargyaḥ kṣemavāṃścaiva ityaṣṭau ca prakīrtitāḥ / (39.1) Par.?
śucyagnestu prajā hyeṣā agnayaśca caturdaśa // (39.2) Par.?
ityete hyagnayaḥ proktāḥ praṇītā ye hi cādhvare / (40.1) Par.?
samatīte tu sarge ye yāmaiḥ saha surottamaiḥ // (40.2) Par.?
svāyambhuve'ntare pūrvam agnayaste 'bhimāninaḥ / (41.1) Par.?
ete viharaṇīyeṣu cetanācetaneṣviha // (41.2) Par.?
sthānābhimānino'gnīdhrāḥ prāgāsanhavyavāhanāḥ / (42.1) Par.?
kāmyanaimittikādyāste ye te karmasvavasthitāḥ // (42.2) Par.?
pūrve manvantare'tīte śukrairyāmaiśca taiḥ saha / (43.1) Par.?
ete devagaṇaiḥ sārdhaṃ prathamasyāntare manoḥ // (43.2) Par.?
ityetā yonayo hyaktāḥ sthānākhyā jātavedasām / (44.1) Par.?
svārociṣādiṣu jñeyāḥ savarṇānteṣu saptasu // (44.2) Par.?
tairevaṃ tu prasaṃkhyātaṃ sāmpratānāgateṣviha / (45.1) Par.?
manvantareṣu sarveṣu lakṣaṇaṃ jātavedasām // (45.2) Par.?
manvantareṣu sarveṣu nānārūpaprayojanaiḥ / (46.1) Par.?
vartante vartamānaiśca yāmairdevaiḥ sahāgnayaḥ // (46.2) Par.?
anāgataiḥ suraiḥ sārdhaṃ vatsyanto'nāgatāstvatha / (47.1) Par.?
ityeṣa pracayo'gnīnāṃ mayā prokto yathākramam / (47.2) Par.?
vistareṇānupūrvyā ca kimanyacchrotumicchatha // (47.3) Par.?
Duration=0.18231892585754 secs.