Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2346
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
munaya ūcuḥ / (1.1) Par.?
purāṇasaṃkhyāmācakṣva sūta vistaraśaḥ kramāt / (1.2) Par.?
dānadharmamaśeṣaṃ tu yathāvadanupūrvaśaḥ // (1.3) Par.?
sūta uvāca / (2.1) Par.?
idameva purāṇeṣu purāṇapuruṣastadā / (2.2) Par.?
yaduktavānsa viśvātmā manave tannibodhata // (2.3) Par.?
matsya uvāca / (3.1) Par.?
purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam / (3.2) Par.?
anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ // (3.3) Par.?
purāṇamekamevāsīttadā kalpāntare'nagha / (4.1) Par.?
trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram // (4.2) Par.?
nirdagdheṣu ca lokeṣu vājirūpeṇa vai mayā / (5.1) Par.?
aṅgāni caturo vedānpurāṇaṃ nyāyavistaram // (5.2) Par.?
mīmāṃsāṃ dharmaśāstraṃ ca parigṛhya mayā kṛtam / (6.1) Par.?
matsyarūpeṇa ca punaḥ kalpādāvudakārṇave // (6.2) Par.?
aśeṣam etatkathitamudakāntargatena ca / (7.1) Par.?
śrutvā jagāda ca munīnprati devāṃścaturmukhaḥ // (7.2) Par.?
pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ / (8.1) Par.?
kālenāgrahaṇaṃ dṛṣṭvā purāṇasya tato nṛpa // (8.2) Par.?
vyāsarūpamahaṃ kṛtvā saṃharāmi yuge yuge / (9.1) Par.?
caturlakṣapramāṇena dvāpare dvāpare sadā // (9.2) Par.?
tathāṣṭādaśadhā kṛtvā bhūrloke 'sminprakāśyate / (10.1) Par.?
adyāpi devaloke'smiñchatakoṭipravistaram // (10.2) Par.?
tadartho'tra caturlakṣaṃ saṃkṣepeṇa nivaśitaḥ / (11.1) Par.?
purāṇāni daśāṣṭau ca sāmprataṃ tadihocyate // (11.2) Par.?
nāmatastāni vakṣyāmi śṛṇudhvaṃ munisattamāḥ / (12.1) Par.?
brahmaṇābhihitaṃ pūrvaṃ yāvanmātraṃ marīcaye // (12.2) Par.?
brāhmaṃ tridaśasāhasraṃ purāṇaṃ parikīrtyate / (13.1) Par.?
likhitvā tacca yo dadyājjaladhenusamanvitam / (13.2) Par.?
vaiśākhapūrṇimāyāṃ ca brahmaloke mahīyate // (13.3) Par.?
etadeva yadā padmam abhūddhairaṇmayaṃ jagat / (14.1) Par.?
tadvṛttāntāśrayaṃ tadvatpādmamityucyate budhaiḥ / (14.2) Par.?
pādmaṃ tatpañcapañcāśatsahasrāṇīha kathyate // (14.3) Par.?
tatpurāṇaṃ ca yo dadyātsuvarṇakamalānvitam / (15.1) Par.?
jyeṣṭhe māsi tilairyuktamaśvamedhaphalaṃ labhet // (15.2) Par.?
vārāhakalpavṛttāntamadhikṛtya parāśaraḥ / (16.1) Par.?
yatprāha dharmānakhilāṃstadyuktaṃ vaiṣṇavaṃ viduḥ // (16.2) Par.?
tadāṣāḍhe ca yo dadyādghṛtadhenusamanvitam / (17.1) Par.?
paurṇamāsyāṃ vipūtātmā sa padaṃ yāti vāruṇam / (17.2) Par.?
trayoviṃśatisāhasraṃ tatpramāṇaṃ vidurbudhāḥ // (17.3) Par.?
śvetakalpaprasaṅgena dharmānvāyurihābravīt / (18.1) Par.?
yatra tadvāyavīyaṃ syādrudramāhātmyasaṃyutam / (18.2) Par.?
caturviṃśasahasrāṇi purāṇaṃ tadihocyate // (18.3) Par.?
śrāvaṇyāṃ śrāvaṇe māsi guḍadhenusamanvitam / (19.1) Par.?
yo dadyādvṛṣasaṃyuktaṃ brāhmaṇāya kuṭumbine / (19.2) Par.?
śivaloke sa pūtātmā kalpamekaṃ vasennaraḥ // (19.3) Par.?
yatrādhikṛtya gāyatrīṃ varṇyate dharmavistaraḥ / (20.1) Par.?
vṛtrāsuravadhopetaṃ tadbhāgavatamucyate // (20.2) Par.?
sārasvatasya kalpasya madhye ye syurnarottamāḥ / (21.1) Par.?
tadvṛttāntodbhavaṃ loke tadbhāgavatamucyate // (21.2) Par.?
likhitvā tacca yo dadyāddhemasiṃhasamanvitam / (22.1) Par.?
paurṇamāsyāṃ prauṣṭhapadyāṃ sa yāti paramāṃ gatim / (22.2) Par.?
aṣṭādaśa sahasrāṇi purāṇaṃ tatpracakṣate // (22.3) Par.?
yatrāha nārado dharmānbṛhatkalpāśrayāṇi ca / (23.1) Par.?
pañcaviṃśatsahasrāṇi nāradīyaṃ taducyate // (23.2) Par.?
āśvine pañcadaśyāṃ tu dadyāddhenusamanvitam / (24.1) Par.?
paramāṃ siddhimāpnoti punarāvṛttidurlabhām // (24.2) Par.?
yatrādhikṛtya śakunīndharmādharmavicāraṇā / (25.1) Par.?
vyākhyātā vai munipraśne munibhirdharmacāribhiḥ // (25.2) Par.?
mārkaṇḍeyena kathitaṃ tatsarvaṃ vistareṇa tu / (26.1) Par.?
purāṇaṃ navasāhasraṃ mārkaṇḍeyam ihocyate // (26.2) Par.?
pratilikhya ca yo dadyātsauvarṇakarisaṃyutam / (27.1) Par.?
kārttikyāṃ puṇḍarīkasya yajñasya phalabhāgbhavet // (27.2) Par.?
yat tad īśānakaṃ kalpaṃ vṛttāntamadhikṛtya ca / (28.1) Par.?
vasiṣṭhāyāgninā proktamāgneyaṃ tatpracakṣate // (28.2) Par.?
likhitvā tacca yo dadyāddhemapadmasamanvitam / (29.1) Par.?
mārgaśīrṣyāṃ vidhānena tiladhenusamanvitam // (29.2) Par.?
tacca ṣoḍaśasāhasraṃ sarvakratuphalapradam / (30.1) Par.?
yaḥ pradadhannaraḥ so'tha svargaloke mahīyate // (30.2) Par.?
yatrādhikṛtya māhātmyamādityasya caturmukhaḥ / (31.1) Par.?
aghorakalpavṛttāntaprasaṅgena jagatsthitim / (31.2) Par.?
manave kathayāmāsa bhūtagrāmasya lakṣaṇam // (31.3) Par.?
caturdaśa sahasrāṇi tathā pañca śatāni ca / (32.1) Par.?
bhaviṣyacaritaprāyaṃ bhaviṣyaṃ tadihocyate // (32.2) Par.?
tatpauṣe māsi yo dadyātpaurṇamāsyāṃ vimatsaraḥ / (33.1) Par.?
guḍakumbhasamāyuktamagniṣṭomaphalaṃ bhavet // (33.2) Par.?
rathaṃtarasya kalpasya vṛttāntamadhikṛtya ca / (34.1) Par.?
sāvarṇinā nāradāya kṛṣṇamāhātmyamuttamam // (34.2) Par.?
yatra brahmavarāhasya codantaṃ varṇitaṃ muhuḥ / (35.1) Par.?
tadaṣṭādaśasāhasraṃ brahmavaivartamucyate // (35.2) Par.?
purāṇaṃ brahmavaivartaṃ yo dadyānmāghamāsi ca / (36.1) Par.?
paurṇamāsyāṃ śubhadine brahmaloke mahīyate // (36.2) Par.?
yatrāgniliṅgamadhyasthaḥ prāha devo maheśvaraḥ / (37.1) Par.?
dharmārthakāmamokṣārtham āgneyamadhikṛtya ca // (37.2) Par.?
kalpānte laiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam / (38.1) Par.?
tadekādaśasāhasraṃ phālgunyāṃ yaḥ prayacchati / (38.2) Par.?
tiladhenusamāyuktaṃ sa yāti śivasāmyatām // (38.3) Par.?
mahāvarāhasya punarmāhātmyamadhikṛtya ca / (39.1) Par.?
viṣṇunābhihitaṃ kṣoṇyai tadvārāham ihocyate // (39.2) Par.?
mānavasya prasaṅgena kalpasya munisattamāḥ / (40.1) Par.?
caturviṃśatsahasrāṇi tatpurāṇamihocyate // (40.2) Par.?
kāñcanaṃ garuḍaṃ kṛtvā tiladhenusamanvitam / (41.1) Par.?
paurṇamāsyāṃ madhau dadyādbrāhmaṇāya kuṭumbine / (41.2) Par.?
varāhasya prasādena padamāpnoti vaiṣṇavam // (41.3) Par.?
yatra māheśvarāndharmānadhikṛtya ca ṣaṇmukhaḥ / (42.1) Par.?
kalpe tatpuruṣaṃ vṛttaṃ caritairupabṛṃhitam // (42.2) Par.?
skāndaṃ nāma purāṇaṃ ca hyekāśītirnigadyate / (43.1) Par.?
sahasrāṇi śataṃ caikamiti martyeṣu gadyate // (43.2) Par.?
parilikhya ca yo dadyāddhemaśūlasamanvitam / (44.1) Par.?
śaivaṃ padamavāpnoti mīne copāgate ravau // (44.2) Par.?
trivikramasya māhātmyamadhikṛtya caturmukhaḥ / (45.1) Par.?
trivargamabhyadhāttacca vāmanaṃ parikīrtitam // (45.2) Par.?
purāṇaṃ daśasāhasraṃ kūrmakalpānugaṃ śivam / (46.1) Par.?
yaḥ śaradviṣuve dadyādvaiṣṇavaṃ yātyasau padam // (46.2) Par.?
yatra dharmārthakāmānāṃ mokṣasya ca rasātale / (47.1) Par.?
māhātmyaṃ kathayāmāsa kūrmarūpī janārdanaḥ // (47.2) Par.?
indradyumnaprasaṅgena ṛṣibhyaḥ śakrasaṃnidhau / (48.1) Par.?
aṣṭādaśa sahasrāṇi lakṣmīkalpānuṣaṅgikam // (48.2) Par.?
yo dadyādayane kūrmaṃ hemakūrmasamanvitam / (49.1) Par.?
gosahasrapradānasya phalaṃ samprāpnuyānnaraḥ // (49.2) Par.?
śrutīnāṃ yatra kalpādau pravṛttyarthaṃ janārdanaḥ / (50.1) Par.?
matsyarūpeṇa manave narasiṃhopavarṇanam // (50.2) Par.?
adhikṛtyābravītsaptakalpavṛttaṃ munīśvarāḥ / (51.1) Par.?
tanmātsyamiti jānīdhvaṃ sahasrāṇi caturdaśa // (51.2) Par.?
viṣuve hemamatsyena dhenvā caiva samanvitam / (52.1) Par.?
yo dadyātpṛthivī tena dattā bhavati cākhilā // (52.2) Par.?
yadā ca gāruḍe kalpe viśvāṇḍādgaruḍodbhavam / (53.1) Par.?
adhikṛtyābravītkṛṣṇo gāruḍaṃ tadihocyate // (53.2) Par.?
tad aṣṭādaśakaṃ caikaṃ sahasrāṇīha paṭhyate / (54.1) Par.?
sauvarṇahaṃsasaṃyuktaṃ yo dadāti pumāniha / (54.2) Par.?
sa siddhiṃ labhate mukhyāṃ śivaloke ca saṃsthitim // (54.3) Par.?
brahmā brahmāṇḍamāhātmyamadhikṛtyābravītpunaḥ / (55.1) Par.?
tacca dvādaśasāhasraṃ brahmāṇḍaṃ dviśatādhikam // (55.2) Par.?
bhaviṣyāṇāṃ ca kalpānāṃ śrūyate yatra vistaraḥ / (56.1) Par.?
tadbrahmāṇḍapurāṇaṃ ca brahmaṇā samudāhṛtam // (56.2) Par.?
yo dadyāttadvyatīpāte pītorṇāyugasaṃyutam / (57.1) Par.?
rājasūyasahasrasya phalamāpnoti mānavaḥ / (57.2) Par.?
hemadhenvā yutaṃ tacca brahmalokaphalapradam // (57.3) Par.?
caturlakṣamidaṃ proktaṃ vyāsenādbhutakarmaṇā / (58.1) Par.?
matpiturmama pitrā ca mayā tubhyaṃ niveditam // (58.2) Par.?
iha lokahitārthāya saṃkṣiptaṃ paramarṣiṇā / (59.1) Par.?
idamadyāpi deveṣu śatakoṭipravistaram // (59.2) Par.?
upabhedānpravakṣyāmi loke ye sampratiṣṭhitāḥ / (60.1) Par.?
pādme purāṇe yatroktaṃ narasiṃhopavarṇanam / (60.2) Par.?
taccāṣṭādaśasāhasraṃ nārasiṃhamihocyate // (60.3) Par.?
nandāyā yatra māhātmyaṃ kārttikeyena varṇyate / (61.1) Par.?
nandīpurāṇaṃ tallokairākhyātamiti kīrtyate // (61.2) Par.?
yatra sāmbaṃ puraskṛtya bhaviṣyati kathānakam / (62.1) Par.?
procyate tatpunarloke sāmbametanmunivratāḥ // (62.2) Par.?
purātanasya kalpasya purāṇāni vidurbudhāḥ / (63.1) Par.?
dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam / (63.2) Par.?
evamādityasaṃjñā ca tatraiva parigadyate // (63.3) Par.?
aṣṭādaśabhyastu pṛthakpurāṇaṃ yatpradiśyate / (64.1) Par.?
vijānīdhvaṃ dvijaśreṣṭhāstadetebhyo vinirgatam // (64.2) Par.?
pañcāṅgāni purāṇeṣu ākhyānakamiti smṛtam / (65.1) Par.?
sargaśca pratisargaśca vaṃśo manvantarāṇi ca / (65.2) Par.?
vaṃśyānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // (65.3) Par.?
brahmaviṣṇvarkarudrāṇāṃ māhātmyaṃ bhuvanasya ca / (66.1) Par.?
sasaṃhārapradānāṃ ca purāṇe pañcavarṇake // (66.2) Par.?
dharmaścārthaśca kāmaśca mokṣaścaivātra kīrtyate / (67.1) Par.?
sarveṣvapi purāṇeṣu tadviruddhaṃ ca yatphalam // (67.2) Par.?
sāttvikeṣu purāṇeṣu māhātmyamadhikaṃ hareḥ / (68.1) Par.?
rājaseṣu ca māhātmyamadhikaṃ brahmaṇo viduḥ // (68.2) Par.?
tadvadagneśca māhātmyaṃ tāmaseṣu śivasya ca / (69.1) Par.?
saṃkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate // (69.2) Par.?
aṣṭādaśa purāṇāni kṛtvā satyavatīsutaḥ / (70.1) Par.?
bhāratākhyānamakhilaṃ cakre tadupabṛṃhitam / (70.2) Par.?
lakṣeṇaikena yatproktaṃ vedārthaparibṛṃhitam // (70.3) Par.?
vālmīkinā tu yatproktaṃ rāmopākhyānamuttamam / (71.1) Par.?
brahmaṇābhihitaṃ yacca śatakoṭipravistaram // (71.2) Par.?
āhṛtya nāradāyaivaṃ tena vālmīkaye punaḥ / (72.1) Par.?
vālmīkinā ca lokeṣu dharmakāmārthasādhanam / (72.2) Par.?
evaṃ sapādāḥ pañcaite lakṣā martye prakīrtitāḥ // (72.3) Par.?
purātanasya kalpasya purāṇāni vidurbudhāḥ / (73.1) Par.?
dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam / (73.2) Par.?
yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim // (73.3) Par.?
idaṃ pavitraṃ yaśaso nidhānamidaṃ pitṝṇāmativallabhaṃ ca / (74.1) Par.?
idaṃ ca deveṣv amṛtāyitaṃ ca nityaṃ tvidaṃ pāpaharaṃ ca puṃsām // (74.2) Par.?
Duration=0.33851790428162 secs.