Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2354
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi dānadharmānaśeṣataḥ / (1.2) Par.?
vratopavāsasaṃyuktānyathāmatsyoditāniha // (1.3) Par.?
mahādevasya saṃvāde nāradasya ca dhīmataḥ / (2.1) Par.?
yathāvṛttaṃ pravakṣyāmi dharmakāmārthasādhakam // (2.2) Par.?
kailāsaśikharāsīnamapṛcchannāradaḥ purā / (3.1) Par.?
vinayanamanaṅgārim anaṅgāṅgaharaṃ haram // (3.2) Par.?
nārada uvāca / (4.1) Par.?
bhagavandevadeveśa brahmaviṣṇvindranāyaka / (4.2) Par.?
śrīmadārogyarūpāyurbhāgyasaubhāgyasampadā / (4.3) Par.?
saṃyuktastava viṣṇorvā pumānbhaktaḥ kathaṃ bhavet // (4.4) Par.?
nārī vā vidhavā sarvaguṇasaubhāgyasaṃyutā / (5.1) Par.?
kramānmuktipradaṃ deva kiṃcidvratamihocyatām // (5.2) Par.?
īśvara uvāca / (6.1) Par.?
samyakpṛṣṭaṃ tvayā brahmansarvalokahitāvaham / (6.2) Par.?
śrutamapyatra yacchāntyai tadvrataṃ śṛṇu nārada // (6.3) Par.?
nakṣatrapuruṣaṃ nāma vrataṃ nārāyaṇātmakam / (7.1) Par.?
pādādi kuryādvidhivadviṣṇunāmānukīrtanam // (7.2) Par.?
pratimāṃ vāsudevasya mūlarkṣādiṣu cārcayet / (8.1) Par.?
caitramāsaṃ samāsādya kṛtvā brāhmaṇavācanam // (8.2) Par.?
mūle namo viśvadharāya pādau gulphāvanantāya ca rohiṇīṣu / (9.1) Par.?
jaṅghe'bhipūjye varadāya caiva dve jānunī vāśvikumāraṛkṣe // (9.2) Par.?
pūrvottarāṣāḍhayuge tathorū namaḥ śivāyetyabhipūjanīyau / (10.1) Par.?
pūrvottarāphalguniyugmake ca meḍhraṃ namaḥ pañcaśarāya pūjyam // (10.2) Par.?
kaṭiṃ namaḥ śārṅgadharāya viṣṇoḥ sampūjayennārada kṛttikāsu / (11.1) Par.?
tathārcayedbhādrapadādvaye ca pārśve namaḥ keśiniṣūdanāya // (11.2) Par.?
kukṣidvayaṃ nārada revatīṣu dāmodarāyetyabhipūjanīyam / (12.1) Par.?
ṛkṣe'nurādhāsu ca mādhavāya namastathoraḥsthalameva pūjyam // (12.2) Par.?
pṛṣṭhaṃ dhaniṣṭhāsu ca pūjanīyamaghaughavidhvaṃsakarāya tacca / (13.1) Par.?
śrīśaṅkhacakrāsigadādharāya namo viśākhāsu bhujāśca pūjyāḥ // (13.2) Par.?
haste tu hastā madhusūdanāya namo'bhipūjyā iti kaiṭabhāreḥ / (14.1) Par.?
punarvasāvaṅgulipūrvabhāgāḥ sāmnāmadhīśāya namo'bhipūjyāḥ // (14.2) Par.?
bhujaṃganakṣatradine nakhāni sampūjayenmatsyaśarīrabhājaḥ / (15.1) Par.?
kūrmasya pādau śaraṇaṃ vrajāmi jyeṣṭhāsu kaṇṭhe harirarcanīyaḥ // (15.2) Par.?
śrotre varāhāya namo'bhipūjyā janārdanasya śravaṇena samyak / (16.1) Par.?
puṣye mukhaṃ dānavasūdanāya namo nṛsiṃhāya ca pūjanīyam // (16.2) Par.?
namo namaḥ kāraṇavāmanāya [... au4 Zeichenjh] dantāpramathārcanīyam / (17.1) Par.?
āsyaṃ harerbhārgavanandanāya saṃpūjanīyaṃ dvija vāruṇe tu // (17.2) Par.?
namo'stu rāmāya maghāsu nāsā saṃpūjanīyā raghunandanasya / (18.1) Par.?
mṛgottamāṅge nayane'bhipūjye namo'stu te rāma vighūrṇitākṣa // (18.2) Par.?
buddhāya śāntāya namo lalāṭaṃ citrāsu saṃpūjyatamaṃ murāreḥ / (19.1) Par.?
śiro'bhipūjya bharaṇīṣu viṣṇornamo'stu viśveśvara kalkirūpiṇe // (19.2) Par.?
ārdrāsu keśāḥ puruṣottamasya saṃpūjanīyā haraye namaste / (20.1) Par.?
upoṣitenarkṣadineṣu bhaktyā saṃpūjanīyā dvijapuṃgavāḥ syuḥ // (20.2) Par.?
pūrṇe vrate sarvaguṇānvitāya vāgrūpaśīlāya ca sāmagāya / (21.1) Par.?
haimīṃ viśālāyatabāhudaṇḍāṃ muktāphalendūpalavajrayuktām // (21.2) Par.?
jalasya pūrṇe kalaśe niviṣṭāmarcāṃ harervastragavā sahaiva / (22.1) Par.?
śayyāṃ tathopaskarabhājanādiyuktāṃ pradadyāddvijapuṃgavāya // (22.2) Par.?
yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam / (23.1) Par.?
manorathānnaḥ saphalīkuruṣva hiraṇyagarbhācyutarudrarūpin // (23.2) Par.?
salakṣmīkaṃ sabhāryāya kāñcanaṃ puruṣottamam / (24.1) Par.?
śayyāṃ ca dadyānmantreṇa granthibhedavivarjitām // (24.2) Par.?
yathā na viṣṇubhaktānāṃ vṛjinaṃ jāyate kvacit / (25.1) Par.?
tathā surūpatārogyaṃ keśave bhaktimuttamām // (25.2) Par.?
yathā na lakṣmyā śayanaṃ tava śūnyaṃ janārdana / (26.1) Par.?
śayyā mamāpy aśūnyāstu kṛṣṇa janmani janmani // (26.2) Par.?
evaṃ nivedya tatsarvaṃ vastramālyānulepanam / (27.1) Par.?
nakṣatrapuruṣajñāya viprāyātha visarjayet // (27.2) Par.?
bhuñjītātailalavaṇaṃ sarvarkṣeṣvapyupoṣitaḥ / (28.1) Par.?
bhojanaṃ ca yathāśakti vittaśāṭhyavivarjitaḥ // (28.2) Par.?
iti nakṣatrapuruṣamupāsya vidhivatsvayam / (29.1) Par.?
sarvānkāmānavāpnoti viṣṇuloke mahīyate // (29.2) Par.?
brahmahatyādikaṃ kiṃcidiha vāmutra vā kṛtam / (30.1) Par.?
ātmanā vātha pitṛbhistatsarvaṃ kṣayamāpnuyāt // (30.2) Par.?
iti paṭhati śṛṇoti vātibhaktyā puruṣavaro vratamaṅganātha kuryāt / (31.1) Par.?
kalikaluṣavidāraṇaṃ murāreḥ sakalavibhūtiphalapradaṃ ca puṃsām // (31.2) Par.?
Duration=0.11014199256897 secs.