Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2356
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
upavāseṣvaśaktasya tadeva phalamicchataḥ / (1.2) Par.?
anabhyāsena rogādvā kimiṣṭaṃ vratamuttamam // (1.3) Par.?
īśvara uvāca / (2.1) Par.?
upavāse 'pyaśaktānāṃ naktaṃ bhojanamiṣyate / (2.2) Par.?
yasminvrate tadapyatra śrūyatāmakṣayaṃ mahat // (2.3) Par.?
ādityaśayanaṃ nāma yathāvacchaṃkarārcanam / (3.1) Par.?
yeṣu nakṣatrayogeṣu purāṇajñāḥ pracakṣate // (3.2) Par.?
yadā hastena saptamyāmādityasya dinaṃ bhavet / (4.1) Par.?
sūryasya cātha saṃkrāntistithiḥ sā sārvakāmikī // (4.2) Par.?
umāmaheśvarasyārcāmarcayetsūryanāmabhiḥ / (5.1) Par.?
sūryārcāṃ śivaliṅge ca prakurvan pūjayedyataḥ // (5.2) Par.?
umāpate ravervāpi na bhedo dṛśyate kvacit / (6.1) Par.?
yasmāttasmānmuniśreṣṭha gṛhe śambhuṃ samarcayet // (6.2) Par.?
haste ca sūryāya namo'stu pādāvarkāya citrāsu ca gulphadeśam / (7.1) Par.?
svātīṣu jaṅghe puruṣottamāya dhātre viśākhāsu ca jānudeśam // (7.2) Par.?
tathānurādhāsu namo'bhipūjyamūrudvayaṃ caiva sahasrabhānoḥ / (8.1) Par.?
jyeṣṭhāsvanaṅgāya namo'stu guhyamindrāya somāya kaṭī ca mūle // (8.2) Par.?
pūrvottarāṣāḍhayuge ca nābhiṃ tvaṣṭre namaḥ saptataraṃgamāya / (9.1) Par.?
tīkṣṇāṃśave ca śravaṇe ca kukṣau pṛṣṭhaṃ dhaniṣṭhāsu vikartanāya // (9.2) Par.?
cakṣuḥsthalaṃ dhvāntavināśanāya jalādhiparkṣe paripūjanīyam / (10.1) Par.?
pūrvottarābhādrapadādvaye ca bāhū namaścaṇḍakarāya pūjyau // (10.2) Par.?
sāmnāmadhīśāya karadvayaṃ ca saṃpūjanīyaṃ dvija revatīṣu / (11.1) Par.?
nakhāni pūjyāni tathāśvinīṣu namo'stu saptāśvadhuraṃdharāya // (11.2) Par.?
kaṭhoradhāmne bharaṇīṣu kaṇṭhaṃ divākarāyetyabhipūjanīyā / (12.1) Par.?
grīvāgniṛkṣe 'dharamambujeśe sampūjayennārada rohiṇīṣu // (12.2) Par.?
mṛgottamāṅge daśanā murāreḥ saṃpūjanīyā haraye namaste / (13.1) Par.?
namaḥ savitre rasanāṃ śaṃkare ca nāsābhipūjyā ca punarvasau ca // (13.2) Par.?
lalāṭamambhoruhavallabhāya puṣye'lakā vedaśarīradhāriṇe / (14.1) Par.?
sārpe'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe // (14.2) Par.?
pūrvāsu gobrāhmaṇavandanāya netrāṇi saṃpūjyatamāni śambhoḥ / (15.1) Par.?
athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye // (15.2) Par.?
namo'stu pāśāṅkuśaśūlapadmakapālasarpendudhanurdharāya / (16.1) Par.?
gajāsurānaṅgapurāndhakādivināśamūlāya namaḥ śivāya // (16.2) Par.?
ityādi cāstrāṇi ca pūjya nityaṃ viśveśvarāyeti śivo'bhipūjyaḥ / (17.1) Par.?
bhoktavyamatraivamatailaśākamamāṃsamakṣāramabhuktaśeṣam // (17.2) Par.?
ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau / (18.1) Par.?
śāleyataṇḍulaprasthamaudumbaramaye ghṛtam // (18.2) Par.?
saṃsthāpya pātre viprāya sahiraṇyaṃ nivedayet / (19.1) Par.?
saptame vastrayugmaṃ ca pāraṇe tvadhikaṃ bhavet // (19.2) Par.?
caturdaśe tu samprāpte pāraṇe nāradābdike / (20.1) Par.?
brāhmaṇānbhojayedbhaktyā guḍakṣīraghṛtādibhiḥ // (20.2) Par.?
kṛtvā tu kāñcanaṃ padmamaṣṭapattraṃ sakarṇikam / (21.1) Par.?
śuddhamaṣṭāṅgulaṃ tacca padmarāgadalānvitam // (21.2) Par.?
śayyāṃ vilakṣaṇāṃ kṛtvā viruddhagranthivarjitām / (22.1) Par.?
sopadhānakaviśrāmasvāstaravyajanāni ca // (22.2) Par.?
bhājanopānahachattracāmarāsanadarpaṇaiḥ / (23.1) Par.?
bhūṣaṇairapi saṃyuktāṃ phalavastrānulepanaiḥ // (23.2) Par.?
tasyāṃ vidhāya tatpadmamalaṃkṛtya guṇānvitam / (24.1) Par.?
kapilāṃ vastrasaṃyuktāṃ suśīlāṃ ca payasvinīm // (24.2) Par.?
raupyakhurīṃ hemaśṛṅgīṃ savatsāṃ kāṃsyadohanām / (25.1) Par.?
dadyānmantreṇa pūrvāhṇe na caināmabhilaṅghayet // (25.2) Par.?
yathaivādityaśayanam aśūnyaṃ tava sarvadā / (26.1) Par.?
kāntyā dhṛtyā śriyā ratyā tathā me santu siddhayaḥ // (26.2) Par.?
yathā na devāḥ śreyāṃsaṃ tvadanyamanaghaṃ viduḥ / (27.1) Par.?
tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt // (27.2) Par.?
tataḥ pradakṣiṇīkṛtya praṇipatya visarjayet / (28.1) Par.?
śayyāgavādi tatsarvaṃ dvijasya bhavanaṃ nayet // (28.2) Par.?
naitadviśīlāya na dāmbhikāya kutarkaduṣṭāya vinindakāya / (29.1) Par.?
prakāśanīyaṃ vratamindumauleryaścāpi nindāmadhikāṃ vidhatte // (29.2) Par.?
bhaktāya dāntāya ca guhyametadākhyeyam ānandakaraṃ śivasya / (30.1) Par.?
idaṃ mahāpātakabhin narāṇām apyakṣaraṃ vedavido vadanti // (30.2) Par.?
na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām / (31.1) Par.?
nābhyeti rogaṃ na ca śokaduḥkhaṃ yā vātha nārī kurute'tibhaktyā // (31.2) Par.?
idaṃ vasiṣṭhena purārjunena kṛtaṃ kubereṇa puraṃdareṇa / (32.1) Par.?
yatkīrtanenāpyakhilāni nāśamāyānti pāpāni na saṃśayo'sti // (32.2) Par.?
iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt / (33.1) Par.?
api narakagatānpitṝn aśeṣānapi divamānayatīha yaḥ karoti // (33.2) Par.?
Duration=0.1914279460907 secs.