Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2370
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
dīrghāyurārogyakulābhivṛddhiyuktaḥ pumānbhūpakulāyutaḥ syāt / (1.2) Par.?
muhurmuhurjanmani yena samyagvrataṃ samācakṣva tadindumaule // (1.3) Par.?
śrībhagavānuvāca / (2.1) Par.?
tvayā pṛṣṭamidaṃ samyaguktaṃ cākṣayyakārakam / (2.2) Par.?
rahasyaṃ tava vakṣyāmi yatpurāṇavido viduḥ // (2.3) Par.?
rohiṇīcandraśayanaṃ nāma vratamihottamam / (3.1) Par.?
tasminnārāyaṇasyārcāmarcayad indunāmabhiḥ // (3.2) Par.?
yadā somadine śuklā bhavetpañcadaśī kvacit / (4.1) Par.?
athavā brahmanakṣatraṃ paurṇamāsyāṃ prajāyate // (4.2) Par.?
tadā snānaṃ naraḥ kuryātpañcagavyena sarṣapaiḥ / (5.1) Par.?
āpyāyasveti tu japedvidvānaṣṭaśataṃ punaḥ // (5.2) Par.?
śūdro'pi parayā bhaktyā pāṣaṇḍālāpavarjitaḥ / (6.1) Par.?
somāya varadāyātha viṣṇave ca namo namaḥ // (6.2) Par.?
kṛtajapyaḥ svabhavanamāgatya madhusūdanam / (7.1) Par.?
pūjayetphalapuṣpaiśca somanāmāni kīrtayan // (7.2) Par.?
somāya śāntāya namo'stu pādāvanantadhāmneti ca jānujaṅghe / (8.1) Par.?
ūrudvayaṃ cāpi jalodarāya sampūjayenmeḍhramanantabāhave // (8.2) Par.?
namo namaḥ kāmasukhapradāya kaṭiḥ śaśāṅkasya sadārcanīyā / (9.1) Par.?
tathodaraṃ cāpyamṛtodarāya nābhiḥ śaśāṅkāya namo'bhipūjyā // (9.2) Par.?
namo'stu candrāya mukhaṃ ca pūjyaṃ dantā dvijānāmadhipāya pūjyāḥ / (10.1) Par.?
hāsyaṃ namaścandramase'bhipūjyamoṣṭhau kumudvantavanapriyāya // (10.2) Par.?
nāsā ca nāthāya vanauṣadhīnāmānandabhūtāya punarbhruvau ca / (11.1) Par.?
netradvayaṃ padmanibhaṃ tathendorindīvaraśyāmakarāya śaureḥ // (11.2) Par.?
namaḥ samastādhvaravanditāya karṇadvayaṃ daityaniṣūdanāya / (12.1) Par.?
lalāṭamindorudadhipriyāya keśāḥ suṣumnādhipateḥ prapūjyāḥ // (12.2) Par.?
śiraḥ śaśāṅkāya namo murārerviśveśvarāyeti namaḥ kirīṭine / (13.1) Par.?
padmapriye rohiṇi nāma lakṣmīḥ saubhāgyasaukhyāmṛtacārukāye // (13.2) Par.?
devīṃ ca saṃpūjya sugandhapuṣpairnaivedyadhūpādibhirindupatnīm / (14.1) Par.?
suptvātha bhūmau punarutthitena snātvā ca viprāya haviṣyayuktaḥ // (14.2) Par.?
deyaḥ prabhāte sahiraṇyavārikumbho namaḥ pāpavināśanāya / (15.1) Par.?
saṃprāśya gomūtram amāṃsam annam akṣāram aṣṭāvatha viṃśatiṃ ca / (15.2) Par.?
grāsānpayaḥsarpiryutānupoṣya bhuktvetihāsaṃ śṛṇuyānmuhūrtam // (15.3) Par.?
kadambanīlotpalaketakāni jātī sarojaṃ śatapattrikā ca / (16.1) Par.?
amlānakubjānyatha sinduvāraṃ puṣpaṃ punarnārada mallikāyāḥ / (16.2) Par.?
śubhraṃ ca viṣṇoḥ karavīrapuṣpaṃ śrīcampakaṃ candramasaḥ pradeyam // (16.3) Par.?
śrāvaṇādiṣu māseṣu kramādetāni sarvadā / (17.1) Par.?
yasminmāse vratādiḥ syāttatpuṣpairarcayeddharim // (17.2) Par.?
evaṃ saṃvatsaraṃ yāvadupāsya vidhivannaraḥ / (18.1) Par.?
vratānte śayanaṃ dadyāddarpaṇopaskarānvitam // (18.2) Par.?
rohiṇīcandramithunaṃ kārayitvātha kāñcanam / (19.1) Par.?
candraḥ ṣaḍaṅgulaḥ kāryo rohiṇī caturaṅgulā // (19.2) Par.?
muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtam / (20.1) Par.?
kṣīrakumbhopari punaḥ kāṃsyapātrākṣatānvitam / (20.2) Par.?
dadyānmantreṇa pūrvāhṇe śālīkṣuphalasaṃyutam // (20.3) Par.?
śvetāmatha suvarṇāsyāṃ khurai raupyaiḥ samanvitām / (21.1) Par.?
savastrabhājanāṃ dhenuṃ tathā śaṅkhaṃ ca śobhanam // (21.2) Par.?
bhūṣaṇairdvijadāmpatyamalaṃkṛtya guṇānvitam / (22.1) Par.?
candro'yaṃ dvijarūpeṇa sabhārya iti kalpayet // (22.2) Par.?
yathā na rohiṇī kṛṣṇa śayyāṃ saṃtyajya gacchati / (23.1) Par.?
somarūpasya te tadvanmamābhedo'stu bhūtibhiḥ // (23.2) Par.?
yathā tvameva sarveṣāṃ paramānandamuktidaḥ / (24.1) Par.?
bhuktirmuktistathā bhaktistvayi candrāstu me sadā // (24.2) Par.?
iti saṃsārabhītasya muktikāmasya cānagha / (25.1) Par.?
rūpārogyāyuṣāmetadvidhāyakamanuttamam // (25.2) Par.?
idameva pitṝṇāṃ ca sarvadā vallabhaṃ mune / (26.1) Par.?
trailokyādhipatirbhūtvā saptakalpaśatatrayam / (26.2) Par.?
candralokamavāpnoti vidyudbhūtvā tu mucyate // (26.3) Par.?
nārī vā rohiṇī candraśayanaṃ yā samācaret / (27.1) Par.?
sāpi tatphalamāpnoti punarāvṛttidurlabham // (27.2) Par.?
iti paṭhati śṛṇoti vā ya itthaṃ madhumathanārcanam indukīrtanena / (28.1) Par.?
matimapi ca dadāti so'pi śaurerbhavanagataḥ paripūjyate'maraughaiḥ // (28.2) Par.?
Duration=0.19691705703735 secs.