Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2381
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1) Par.?
tathaivānyatpravakṣyāmi sarvakāmaphalapradam / (1.2) Par.?
saubhāgyaśayanaṃ nāma yatpurāṇavido viduḥ // (1.3) Par.?
purā dagdheṣu lokeṣu bhūrbhuvaḥsvarmahādiṣu / (2.1) Par.?
saubhāgyaṃ sarvabhūtānāmekasthamabhavattadā / (2.2) Par.?
vaikuṇṭhaṃ svargamāsādya viṣṇor vakṣaḥsthalasthitam // (2.3) Par.?
tataḥ kālena mahatā punaḥ sargavidhau nṛpa / (3.1) Par.?
ahaṃkārāvṛte loke pradhānapuruṣānvite // (3.2) Par.?
spardhāyāṃ ca pravṛttāyāṃ kamalāsanakṛṣṇayoḥ / (4.1) Par.?
liṅgākārā samudbhūtā vahnerjvālātibhīṣaṇā / (4.2) Par.?
tayābhitaptasya harervakṣasastadviniḥsṛtam // (4.3) Par.?
vakṣaḥsthalaṃ samāśritya viṣṇoḥ saubhāgyamāsthitam / (5.1) Par.?
rasarūpaṃ tato yāvatprāpnoti vasudhātalam // (5.2) Par.?
utkṣiptamantarikṣe tadbrahmaputreṇa dhīmatā / (6.1) Par.?
dakṣeṇa pītamātraṃ tadrūpalāvaṇyakārakam // (6.2) Par.?
balaṃ tejo mahajjātaṃ dakṣasya parameṣṭhinaḥ / (7.1) Par.?
śeṣaṃ yadapatadbhūmāvaṣṭadhā samajāyata // (7.2) Par.?
tato janānāṃ saṃjātāḥ sapta saubhāgyadāyikāḥ / (8.1) Par.?
ikṣavo rasarājāśca niṣpāvājājidhānyakam // (8.2) Par.?
vikāravacca gokṣīraṃ kusumbhaṃ kuṅkumaṃ tathā / (9.1) Par.?
lavaṇaṃ cāṣṭamaṃ tadvatsaubhāgyāṣṭakamucyate // (9.2) Par.?
pītaṃ yadbrahmaputreṇa yogajñānavidā punaḥ / (10.1) Par.?
duhitā sābhavattasya yā satītyabhidhīyate // (10.2) Par.?
lokānatītya lālityāllalitā tena cocyate / (11.1) Par.?
trailokyasundarīm enām upayeme pinākadhṛk // (11.2) Par.?
yā devī saubhāgyamayī bhuktimuktiphalapradā / (12.1) Par.?
tāmārādhya pumānbhaktyā nārī vā kiṃ na vindati // (12.2) Par.?
manuruvāca / (13.1) Par.?
kathamārādhanaṃ tasyā jagaddhātryā janārdana / (13.2) Par.?
tadvidhānaṃ jagannātha tatsarvaṃ ca vadasva me // (13.3) Par.?
matsya uvāca / (14.1) Par.?
vasantamāsamāsādya tṛtīyāyāṃ janapriya / (14.2) Par.?
śuklapakṣasya pūrvāhṇe tilaiḥ snānaṃ samācaret // (14.3) Par.?
tasminnahani sā devī kila viśvātmanā satī / (15.1) Par.?
pāṇigrahaṇakair mantrairudūḍhā varavarṇinī // (15.2) Par.?
tayā sahaiva deveśaṃ tṛtīyāyām athārcayet / (16.1) Par.?
phalairnānāvidhairdhūpair dīpanaivedyasaṃyutaiḥ // (16.2) Par.?
pratimāṃ pañcagavyena tathā gandhodakena tu / (17.1) Par.?
snāpayitvārcayed gaurīm induśekharasaṃyutām // (17.2) Par.?
namo'stu pāṭalāyai tu pādau devyāḥ śivasya tu / (18.1) Par.?
śivāyeti ca saṃkīrya jayāyai gulphayor dvayoḥ // (18.2) Par.?
triguṇāyeti rudrāya bhavānyai jaṅghayoryugam / (19.1) Par.?
śivāṃ rudreśvarāyai ca vijayāyeti jānunī / (19.2) Par.?
saṃkīrtya harikeśāya tathorū varade namaḥ // (19.3) Par.?
īśāyai ca kīṭaṃ devyāḥ śaṃkarāyeti śaṃkaram / (20.1) Par.?
kukṣidvayaṃ ca koṭavyai śūline śūlapāṇaye // (20.2) Par.?
maṅgalāyai namastubhyamudaraṃ cābhipūjayet / (21.1) Par.?
sarvātmane namo rudramīśānyai ca kucadvayam // (21.2) Par.?
śivaṃ vedātmane tadvadrudrāṇyai kaṇṭhamarcayet / (22.1) Par.?
tripuraghnāya viśveśamanantāyai karadvayam // (22.2) Par.?
trilocanāya ca haraṃ bāhū kālānalapriye / (23.1) Par.?
saubhāgyabhavanāyeti bhūṣaṇāni sadārcayet / (23.2) Par.?
svāhāsvadhāyai ca mukhamīśvarāyeti śūlinam // (23.3) Par.?
aśokamadhuvāsinyai pūjyāvoṣṭhau ca bhūtidau / (24.1) Par.?
sthāṇave tu haraṃ tadvaddhāsyaṃ candramukhapriye // (24.2) Par.?
namo'rdhanārīśaharamasitāṅgīti nāsikām / (25.1) Par.?
nama ugrāya lokeśaṃ laliteti punarbhruvau // (25.2) Par.?
śarvāya purahantāraṃ vāsavyai tu tathālakān / (26.1) Par.?
namaḥ śrīkaṇṭhanāthāyai śivakeśāṃstato'rcayet / (26.2) Par.?
bhīmograsamarūpiṇyai śiraḥ sarvātmane namaḥ // (26.3) Par.?
śivamabhyarcya vidhivatsaubhāgyāṣṭakamagrataḥ / (27.1) Par.?
sthāpayeddhṛtaniṣpāvakusumbhakṣīrajīrakam // (27.2) Par.?
rasarājaṃ ca lavaṇaṃ kustumburu tathāṣṭakam / (28.1) Par.?
dattaṃ saubhāgyamityasmātsaubhāgyāṣṭakamityataḥ // (28.2) Par.?
evaṃ nivedya tatsarvamagrataḥ śivayoḥ punaḥ / (29.1) Par.?
rātrau śṛṅgodakaṃ prāśya tadvadbhūmāvariṃdama // (29.2) Par.?
punaḥ prabhāte tu tathā kṛtasnānajapaḥ śuciḥ / (30.1) Par.?
saṃpūjya dvijadāmpatyaṃ vastramālyavibhūṣaṇaiḥ // (30.2) Par.?
saubhāgyāṣṭakasaṃyuktaṃ suvarṇacaraṇadvayam / (31.1) Par.?
prīyatāmatra lalitā brāhmaṇāya nivedayet // (31.2) Par.?
evaṃ saṃvatsaraṃ yāvattṛtīyāyāṃ sadā mano / (32.1) Par.?
kartavyaṃ vidhivadbhaktyā sarvasaubhāgyamīpsubhiḥ // (32.2) Par.?
prāśane dānamantre ca viśeṣo'yaṃ nibodha me / (33.1) Par.?
śṛṅgodakaṃ caitramāse vaiśākhe gomayaṃ punaḥ // (33.2) Par.?
jyeṣṭhe mandārakusumaṃ bilvapattraṃ śucau smṛtam / (34.1) Par.?
śrāvaṇe dadhi saṃprāśyaṃ nabhasye ca kuśodakam // (34.2) Par.?
kṣīramāśvayuje māsi kārttike pṛṣadājyakam / (35.1) Par.?
mārge māse tu gomūtraṃ pauṣe saṃprāśayedghṛtam // (35.2) Par.?
māghe kṛṣṇatilāṃstadvatpañcagavyaṃ ca phālgune / (36.1) Par.?
lalitā vijayā bhadrā bhavānī kumudā śivā // (36.2) Par.?
vāsudevī tathā gaurī maṅgalā kamalā satī / (37.1) Par.?
umā ca dānakāle tu prīyatāmiti kīrtayet // (37.2) Par.?
mallikāśokakamalaṃ kadambotpalamālatīḥ / (38.1) Par.?
kubjakaṃ karavīraṃ ca bāṇamamlānakuṅkumam // (38.2) Par.?
sindhuvāraṃ ca sarveṣu māseṣu kramaśaḥ smṛtam / (39.1) Par.?
japākusumbhakusumaṃ mālatī śatapattrikā // (39.2) Par.?
yathālābhaṃ praśastāni karavīraṃ ca sarvadā / (40.1) Par.?
evaṃ saṃvatsaraṃ yāvadupoṣya vidhivannaraḥ // (40.2) Par.?
strī bhaktā vā kumārī vā śivamabhyarcya bhaktitaḥ / (41.1) Par.?
vratānte śayanaṃ dadyātsarvopaskarasaṃyutam // (41.2) Par.?
umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha / (42.1) Par.?
sthāpayitvātha śayane brāhmaṇāya nivedayet // (42.2) Par.?
anyānyapi yathāśakti mithunānyambarādibhiḥ / (43.1) Par.?
dhānyālaṃkāragodānair abhyarceddhanasaṃcayaiḥ / (43.2) Par.?
vittaśāṭhyena rahitaḥ pūjayedgatavismayaḥ // (43.3) Par.?
evaṃ karoti yaḥ samyaksaubhāgyaśayanavratam / (44.1) Par.?
sarvānkāmānavāpnoti padamatyantamaśnute / (44.2) Par.?
phalasyaikasya tyāgena vratametatsamācaret // (44.3) Par.?
ya icchankīrtimāpnoti pratimāsaṃ narādhipa / (45.1) Par.?
saubhāgyārogyarūpāyurvastrālaṃkārabhūṣaṇaiḥ / (45.2) Par.?
na viyukto bhavedrājannavārbudaśatatrayam // (45.3) Par.?
yastu dvādaśa varṣāṇi saubhāgyaśayanavratam / (46.1) Par.?
karoti sapta cāṣṭau vā śrīkaṇṭhabhavane'maraiḥ / (46.2) Par.?
pūjyamāno vasetsamyagyāvatkalpāyutatrayam // (46.3) Par.?
nārī vā kurute vāpi kumārī vā nareśvara / (47.1) Par.?
sāpi tatphalamāpnoti devyanugrahalālitā // (47.2) Par.?
śṛṇuyādapi yaścaiva pradadyādatha matim / (48.1) Par.?
so'pi vidyādharo bhūtvā svargaloke ciraṃ vaset // (48.2) Par.?
idamiha madanena pūrvamiṣṭaṃ śatadhanuṣā kṛtavīryasūnunā ca / (49.1) Par.?
kṛtamatha varuṇena nandinā vā kim u jananātha tato yadudbhavaḥ syāt // (49.2) Par.?
Duration=0.15701603889465 secs.