Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2385
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
bhūrloko'tha bhuvarlokaḥ svarloko'tha maharjanaḥ / (1.2) Par.?
tapaḥ satyaṃ ca saptaite devalokāḥ prakīrtitāḥ // (1.3) Par.?
paryāyeṇa tu sarveṣāmādhipatyaṃ kathaṃ bhavet / (2.1) Par.?
iha loke śubhaṃ rūpamāyuḥ saubhāgyameva ca / (2.2) Par.?
lakṣmīśca vipulā nātha kathaṃ syātpurasūdana // (2.3) Par.?
maheśvara uvāca / (3.1) Par.?
purā hutāśanaḥ sārdhaṃ mārutena mahītale / (3.2) Par.?
ādiṣṭaḥ puruhūtena vināśāya suradviṣām // (3.3) Par.?
nirdagdheṣu tatastena dānaveṣu sahasraśaḥ / (4.1) Par.?
tārakaḥ kamalākṣaśca kāladaṃṣṭraḥ parāvasuḥ / (4.2) Par.?
virocanaśca saṃgrāmād apalāyaṃstapodhana // (4.3) Par.?
ambhaḥ sāmudramāviśya saṃniveśamakurvata / (5.1) Par.?
aśakyā iti te'pyagnimārutābhyāmupekṣitāḥ // (5.2) Par.?
tataḥ prabhṛti te devānmanuṣyānsaha jaṅgamān / (6.1) Par.?
saṃpīḍya ca munīnsarvānpraviśanti punarjalam // (6.2) Par.?
evaṃ varṣasahasrāṇi vīrāḥ pañca ca sapta ca / (7.1) Par.?
jaladurgabalādbrahmanpīḍayanti jagattrayam // (7.2) Par.?
tataḥ paramatho vahnimārutāvamarādhipaḥ / (8.1) Par.?
ādideśa cirād ambunidhireṣa viśoṣyatām // (8.2) Par.?
yasmādasmaddviṣāmeṣa śaraṇaṃ varuṇālayaḥ / (9.1) Par.?
tasmād bhavadbhyām adyaiva kṣayameṣa praṇīyatām // (9.2) Par.?
tāvūcatustataḥ śakramubhau śambarasūdanam / (10.1) Par.?
adharma eṣa devendra sāgarasya vināśanam // (10.2) Par.?
yasmājjīvanikāyasya mahataḥ saṃkṣayo bhavet / (11.1) Par.?
tasmānna pāpamadyāvāṃ karavāva puraṃdara // (11.2) Par.?
asya yojanamātre'pi jīvakoṭiśatāni ca / (12.1) Par.?
nivasanti suraśreṣṭha sa kathaṃ nāśamarhati // (12.2) Par.?
evamuktaḥ surendrastu kopāt saṃraktalocanaḥ / (13.1) Par.?
uvācedaṃ vaco roṣānnirdahanniva pāvakam // (13.2) Par.?
na dharmādharmasaṃyogaṃ prāpnuvantyamarāḥ kvacit / (14.1) Par.?
bhavatostu viśeṣeṇa māhātmyaṃ cādhitiṣṭhatoḥ // (14.2) Par.?
madājñālaṅghanaṃ yasmānmārutena samaṃ tvayā / (15.1) Par.?
munivratahiṃsādi parigṛhya tvayā kṛtam / (15.2) Par.?
dharmārthaśāstrahitaṃ śatruṃ prati vibhāvaso // (15.3) Par.?
tasmādekena vapuṣā munirūpeṇa mānuṣe / (16.1) Par.?
mārutena samaṃ loke tava janma bhaviṣyati // (16.2) Par.?
yadā ca mānuṣatve'pi tvayāgastyena śoṣitaḥ / (17.1) Par.?
bhaviṣyatyudadhirvahne tadā devatvamāpsyasi // (17.2) Par.?
itīndraśāpātpatitau tatkṣaṇāttau mahītale / (18.1) Par.?
avāptāvekadehena kumbhājjanma tapodhana // (18.2) Par.?
mitrāvaruṇayorvīryādvasiṣṭhasyānujo'bhavat / (19.1) Par.?
agastya ityugratapāḥ saṃbabhūva punarmuniḥ // (19.2) Par.?
nārada uvāca / (20.1) Par.?
sambhūtaḥ sa kathaṃ bhrātā vasiṣṭhasyābhavanmuniḥ / (20.2) Par.?
kathaṃ ca mitrāvaruṇau pitarāvasya tau smṛtau / (20.3) Par.?
janma kumbhādagastyasya kathaṃ syātpurasūdana // (20.4) Par.?
īśvara uvāca / (21.1) Par.?
purā purāṇapuruṣaḥ kadācidgandhamādane / (21.2) Par.?
bhūtvā dharmasuto viṣṇuścacāra vipulaṃ tapaḥ // (21.3) Par.?
tapasā tasya bhītena vighnārthaṃ preṣitāvubhau / (22.1) Par.?
śakreṇa mādhavānaṅgāvapsarogaṇasaṃyutau // (22.2) Par.?
yadā na gītavādyena nāṅgarāgādinā hariḥ / (23.1) Par.?
na kāmamādhavābhyāṃ ca viṣayānprati cukṣubhe // (23.2) Par.?
tadā kāmamadhustrīṇāṃ viṣādam agamadgaṇaḥ / (24.1) Par.?
saṃkṣobhāya tatasteṣāṃ svorudeśānnarāgrajaḥ / (24.2) Par.?
nārīmutpādayāmāsa trailokyajanamohinīm // (24.3) Par.?
saṃkṣubdhāstu tayā devāstau tu devavarāvubhau / (25.1) Par.?
apsarobhiḥ samakṣaṃ hi devānāmabravīddhariḥ // (25.2) Par.?
apsarā iti sāmānyā devānāmabravīddhariḥ / (26.1) Par.?
urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati // (26.2) Par.?
tataḥ kāmayamānena mitreṇāhūya sorvaśī / (27.1) Par.?
uktā māṃ ramayasveti bāḍham ityabravīttu sā // (27.2) Par.?
gacchantī cāmbaraṃ tadvatstokamindīvarekṣaṇā / (28.1) Par.?
varuṇena dhṛtā paścādvaruṇaṃ nābhyanandata // (28.2) Par.?
mitreṇāhaṃ vṛtā pūrvamadya bhāryā na te vibho / (29.1) Par.?
uvāca varuṇaścittaṃ mayi saṃnyasya gamyatām // (29.2) Par.?
gatāyāṃ bāḍhamityuktvā mitraḥ śāpamadāttadā / (30.1) Par.?
tasyai mānuṣaloke tvaṃ gaccha somasutātmajam // (30.2) Par.?
bhajasveti yato veśyādharma eṣa tvayā kṛtaḥ / (31.1) Par.?
jalakumbhe tato vīryaṃ mitreṇa varuṇena ca / (31.2) Par.?
prakṣiptamatha saṃjātau dvāveva munisattamau // (31.3) Par.?
nimirnāma saha strībhiḥ purā dyūtamadīvyata / (32.1) Par.?
tatrāntare'bhyājagāma vasiṣṭho brahmasambhavaḥ // (32.2) Par.?
tasya pūjāmakurvantaṃ śaśāpa sa munirnṛpam / (33.1) Par.?
videhastvaṃ bhavasveti tatastenāpyasau muniḥ // (33.2) Par.?
anyonyaśāpācca tayorvigate iva cetasī / (34.1) Par.?
jagmatuḥ śāpanāśāya brahmāṇaṃ jagataḥ patim // (34.2) Par.?
atha brahmaṇa ādeśāllocaneṣvavasannimiḥ / (35.1) Par.?
nimeṣāḥ syuśca lokānāṃ tadviśrāmāya nārada // (35.2) Par.?
vasiṣṭho'pyabhavattasmiñjalakumbhe ca pūrvavat / (36.1) Par.?
tataḥ śvetaścaturbāhuḥ sākṣasūtrakamaṇḍaluḥ / (36.2) Par.?
agastya iti śāntātmā babhūva ṛṣisattamaḥ // (36.3) Par.?
malayasyaikadeśe tu vaikhānasavidhānataḥ / (37.1) Par.?
sabhāryaḥ saṃvṛto vipraistapaścakre suduścaram // (37.2) Par.?
tataḥ kālena mahatā tārakād atipīḍitam / (38.1) Par.?
jagadvīkṣya sa kopena pītavānvaruṇālayam // (38.2) Par.?
tato'sya varadāḥ sarve babhūvuḥ śaṃkarādayaḥ / (39.1) Par.?
brahmā viṣṇuśca bhagavānvaradānāya jagmatuḥ / (39.2) Par.?
varaṃ vṛṇīṣva bhadraṃ te yadabhīṣṭaṃ ca vai mune // (39.3) Par.?
agastya uvāca / (40.1) Par.?
yāvadbrahmasahasrāṇāṃ pañcaviṃśatikoṭayaḥ / (40.2) Par.?
vaimāniko bhaviṣyāmi dakṣiṇācalavartmani // (40.3) Par.?
madvimānodaye kuryādyaḥ kaścitpūjanaṃ mama / (41.1) Par.?
sa saptalokādhipatiḥ paryāyeṇa bhaviṣyati // (41.2) Par.?
īśvara uvāca / (42.1) Par.?
evamastviti te'pyuktvā jagmurdevā yathāgatam / (42.2) Par.?
tasmādarghaḥ pradātavyo hyagastyasya sadā budhaiḥ // (42.3) Par.?
nārada uvāca / (43.1) Par.?
kathamarghapradānaṃ tu kartavyaṃ tasya vai vibho / (43.2) Par.?
vidhānaṃ yadagastyasya pūjane tadvadasva me // (43.3) Par.?
īśvara uvāca / (44.1) Par.?
pratyūṣasamaye vidvānkuryādasyodaye niśi / (44.2) Par.?
snānaṃ śuklatilaistadvacchuklamālyāmbaro gṛhī // (44.3) Par.?
sthāpayedavraṇaṃ kumbhaṃ mālyavastravibhūṣitam / (45.1) Par.?
pañcaratnasamāyuktaṃ ghṛtapātrasamanvitam / (45.2) Par.?
nānābhakṣyaphalairyuktaṃ tāmrapātrasamanvitam // (45.3) Par.?
aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇam atyāyatabāhudaṇḍam / (46.1) Par.?
caturmukhaṃ kumbhamukhe nidhāya dhānyāni saptāmbarasaṃyutāni // (46.2) Par.?
sakāṃsyapātrākṣataśuktiyuktaṃ mantreṇa dadyāddvijapuṃgavāya / (47.1) Par.?
utkṣipya lambodaradīrghabāhum ananyacetā yamadiṅmukhaḥ san // (47.2) Par.?
śvetāṃ ca dadyādyadi śaktirasti raupyaiḥ khurair hemamukhīṃ savatsām / (48.1) Par.?
dhenuṃ naraḥ kṣīravatīṃ praṇamya savatsaghaṇṭābharaṇāṃ dvijāya // (48.2) Par.?
ā saptarātrodayam etadasya dātavyametatsakalaṃ nareṇa / (49.1) Par.?
yāvatsamāḥ sapta daśāthavā syurathordhvamapyatra vadanti kecit // (49.2) Par.?
kāśapuṣpapratīkāśa vahnimārutasambhava / (50.1) Par.?
mitrāvaruṇayoḥ putra kumbhayone namo'stu te // (50.2) Par.?
vindhyavṛddhikṣayakara meghatoyaviṣāpaha / (51.1) Par.?
ratnavallabha deveśa laṅkāvāsinnamo'stu te // (51.2) Par.?
vātāpī bhakṣito yena samudraḥ śoṣitaḥ purā / (52.1) Par.?
lopāmudrāpatiḥ śrīmānyo'sau tasmai namo namaḥ // (52.2) Par.?
rājaputri mahābhāge ṛṣipatni varānane / (53.1) Par.?
lopāmudre namastubhyamargho me pratigṛhyatām / (53.2) Par.?
pratyabdaṃ tu phalatyāgamevaṃ kurvanna sīdati // (53.3) Par.?
homaṃ kṛtvā tataḥ paścādvarjayenmānavaḥ phalam / (54.1) Par.?
anena vidhinā yastu pumānarghyaṃ nivedayet // (54.2) Par.?
imaṃ lokaṃ sa cāpnoti rūpārogyasamanvitaḥ / (55.1) Par.?
dvitīyena bhuvarlokaṃ svargalokaṃ tataḥ param // (55.2) Par.?
lokānāpnoti saptārghānyaḥ prayacchati / (56.1) Par.?
yāvadāyuśca yaḥ kuryātparaṃ brahmādhigacchati // (56.2) Par.?
iha paṭhati śṛṇoti vā ya etad yugalamuniprabhavārghyasampradānam / (57.1) Par.?
matimapi ca dadāti so'pi viṣṇorbhavanagataḥ paripūjyate'maraughaiḥ // (57.2) Par.?
Duration=0.19708395004272 secs.