Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4236
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto madātyayādicikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
yaṃ doṣam adhikaṃ paśyet tasyādau pratikārayet / (1.3) Par.?
kaphasthānānupūrvyā ca tulyadoṣe madātyaye // (1.4) Par.?
pittamārutaparyantaḥ prāyeṇa hi madātyayaḥ / (2.1) Par.?
hīnamithyātipītena yo vyādhirupajāyate // (2.2) Par.?
samapītena tenaiva sa madyenopaśāmyati / (3.1) Par.?
madyasya viṣasādṛśyād viṣaṃ tūtkarṣavṛttibhiḥ // (3.2) Par.?
tīkṣṇādibhir guṇair yogād viṣāntaram apekṣate / (4.1) Par.?
tīkṣṇoṣṇenātimātreṇa pītenāmlavidāhinā // (4.2) Par.?
madyenānnarasakledo vidagdhaḥ kṣāratāṃ gataḥ / (5.1) Par.?
yān kuryān madatṛṇmohajvarāntardāhavibhramān // (5.2) Par.?
madyotkliṣṭena doṣeṇa ruddhaḥ srotaḥsu mārutaḥ / (6.1) Par.?
sutīvrā vedanā yāśca śirasyasthiṣu saṃdhiṣu // (6.2) Par.?
jīrṇāmamadyadoṣasya prakāṅkṣālāghave sati / (7.1) Par.?
yaugikaṃ vidhivad yuktaṃ madyam eva nihanti tān // (7.2) Par.?
kṣāro hi yāti mādhuryaṃ śīghram amlopasaṃhitaḥ / (8.1) Par.?
madyam amleṣu ca śreṣṭhaṃ doṣaviṣyandanād alam // (8.2) Par.?
tīkṣṇoṣṇādyaiḥ purā proktair dīpanādyais tathā guṇaiḥ / (9.1) Par.?
sātmyatvācca tad evāsya dhātusāmyakaraṃ param // (9.2) Par.?
saptāham aṣṭarātraṃ vā kuryāt pānātyayauṣadham / (10.1) Par.?
jīryatyetāvatā pānaṃ kālena vipathāśritam // (10.2) Par.?
paraṃ tato 'nubadhnāti yo rogas tasya bheṣajam / (11.1) Par.?
yathāyathaṃ prayuñjīta kṛtapānātyayauṣadhaḥ // (11.2) Par.?
tatra vātolbaṇe madyaṃ dadyāt piṣṭakṛtaṃ yutam / (12.1) Par.?
bījapūrakavṛkṣāmlakoladāḍimadīpyakaiḥ // (12.2) Par.?
yavānīhapuṣājājīvyoṣatrilavaṇārdrakaiḥ / (13.1) Par.?
śūlyamāṃsair harītakaiḥ snehavadbhiśca saktubhiḥ // (13.2) Par.?
uṣṇasnigdhāmlalavaṇā medyamāṃsarasā hitāḥ / (14.1) Par.?
āmrāmrātakapeśībhiḥ saṃskṛtā rāgaṣāḍavāḥ // (14.2) Par.?
godhūmamāṣavikṛtir mṛduścitrā mukhapriyā / (15.1) Par.?
ārdrikārdrakakulmāṣaśuktamāṃsādigarbhiṇī // (15.2) Par.?
surabhir lavaṇā śītā nirgadā vācchavāruṇī / (16.1) Par.?
svaraso dāḍimāt kvāthaḥ pañcamūlāt kanīyasaḥ // (16.2) Par.?
śuṇṭhīdhānyāt tathā mastu śuktāmbho'cchāmlakāñjikam / (17.1) Par.?
abhyaṅgodvartanasnānam uṣṇaṃ prāvaraṇaṃ ghanam // (17.2) Par.?
ghanaścāgurujo dhūpaḥ paṅkaścāgurukuṅkumaḥ / (18.1) Par.?
kucoruśroṇiśālinyo yauvanoṣṇāṅgayaṣṭayaḥ // (18.2) Par.?
harṣeṇāliṅgane yuktāḥ priyāḥ saṃvāhaneṣu ca / (19.1) Par.?
pittolbaṇe bahujalaṃ śārkaraṃ madhu vā yutam // (19.2) Par.?
rasair dāḍimakharjūrabhavyadrākṣāparūṣajaiḥ / (20.1) Par.?
suśītaṃ sasitāsaktu yojyaṃ tādṛk ca pānakam // (20.2) Par.?
svāduvargakaṣāyair vā yuktaṃ madyaṃ samākṣikam / (21.1) Par.?
śāliṣaṣṭikam aśnīyācchaśājaiṇakapiñjalaiḥ // (21.2) Par.?
satīnamudgāmalakapaṭolīdāḍimai rasaiḥ / (22.1) Par.?
kaphapittaṃ samutkliṣṭam ullikhet tṛḍvidāhavān // (22.2) Par.?
pītvāmbu śītaṃ madyaṃ vā bhūrīkṣurasasaṃyutam / (23.1) Par.?
drākṣārasaṃ vā saṃsargī tarpaṇādiḥ paraṃ hitaḥ // (23.2) Par.?
tathāgnir dīpyate tasya doṣaśeṣānnapācanaḥ / (24.1) Par.?
kāse saraktaniṣṭhīve pārśvastanarujāsu ca // (24.2) Par.?
tṛṣṇāyāṃ savidāhāyāṃ sotkleśe hṛdayorasi / (25.1) Par.?
guḍūcībhadramustānāṃ paṭolasyāthavā rasam // (25.2) Par.?
saśṛṅgaveraṃ yuñjīta tittiripratibhojanam / (26.1) Par.?
tṛṣyate cāti balavad vātapitte samuddhate // (26.2) Par.?
dadyād drākṣārasaṃ pānaṃ śītaṃ doṣānulomanam / (27.1) Par.?
jīrṇe 'dyānmadhurāmlena chāgamāṃsarasena ca // (27.2) Par.?
tṛṣyalpaśaḥ piben madyaṃ madaṃ rakṣan bahūdakam / (28.1) Par.?
mustadāḍimalājāmbu jalaṃ vā parṇinīśṛtam // (28.2) Par.?
pāṭalyutpalakandair vā svabhāvād eva vā himam / (29.1) Par.?
madyātipānād abdhātau kṣīṇe tejasi coddhate // (29.2) Par.?
yaḥ śuṣkagalatālvoṣṭho jihvāṃ niṣkṛṣya ceṣṭate / (30.1) Par.?
pāyayet kāmato 'mbhas taṃ niśīthapavanāhatam // (30.2) Par.?
koladāḍimavṛkṣāmlacukrīkācukrikārasaḥ / (31.1) Par.?
pañcāmlako mukhālepaḥ sadyas tṛṣṇāṃ niyacchati // (31.2) Par.?
tvacaṃ prāptaśca pānoṣmā pittaraktābhimūrchitaḥ / (32.1) Par.?
dāhaṃ prakurute ghoraṃ tatrātiśiśiro vidhiḥ // (32.2) Par.?
aśāmyati rasais tṛpte rohiṇīṃ vyadhayet sirām / (33.1) Par.?
ullekhanopavāsābhyāṃ jayecchleṣmolbaṇaṃ pibet // (33.2) Par.?
śītaṃ śuṇṭhīsthirodīcyaduḥsparśānyatamodakam / (34.1) Par.?
nirāmaṃ kṣudhitaṃ kāle pāyayed bahumākṣikam // (34.2) Par.?
śārkaraṃ madhu vā jīrṇam ariṣṭaṃ sīdhum eva vā / (35.1) Par.?
rūkṣatarpaṇasaṃyuktaṃ yavānīnāgarānvitam // (35.2) Par.?
yūṣeṇa yavagodhūmaṃ tanunālpena bhojayet / (36.1) Par.?
uṣṇāmlakaṭutiktena kaulatthenālpasarpiṣā // (36.2) Par.?
śuṣkamūlakajaiśchāgai rasair vā dhanvacāriṇām / (37.1) Par.?
sāmlavetasavṛkṣāmlapaṭolīvyoṣadāḍimaiḥ // (37.2) Par.?
prabhūtaśuṇṭhīmaricaharitārdrakapeśikam / (38.1) Par.?
bījapūrarasādyamlabhṛṣṭanīrasavartitam // (38.2) Par.?
karīrakaramardādi rociṣṇu bahuśālanam / (39.1) Par.?
pravyaktāṣṭāṅgalavaṇaṃ vikalpitanimardakam // (39.2) Par.?
yathāgni bhakṣayan māṃsaṃ mādhavaṃ nigadaṃ pibet / (40.1) Par.?
sitāsauvarcalājājītintiḍīkāmlavetasam // (40.2) Par.?
tvagelāmaricārdhāṃśam aṣṭāṅgalavaṇaṃ hitam / (41.1) Par.?
srotoviśuddhyagnikaraṃ kaphaprāye madātyaye // (41.2) Par.?
rūkṣoṣṇodvartanodgharṣasnānabhojanalaṅghanaiḥ / (42.1) Par.?
sakāmābhiḥ saha strībhir yuktyā jāgaraṇena ca // (42.2) Par.?
madātyayaḥ kaphaprāyaḥ śīghraṃ samupaśāmyati / (43.1) Par.?
yad idaṃ karma nirdiṣṭaṃ pṛthag doṣabalaṃ prati // (43.2) Par.?
saṃnipāte daśavidhe taccheṣe 'pi vikalpayet / (44.1) Par.?
tvaṅnāgapuṣpamagadhāmaricājājidhānyakaiḥ // (44.2) Par.?
parūṣakamadhūkailāsurāhvaiśca sitānvitaiḥ / (45.1) Par.?
sakapittharasaṃ hṛdyaṃ pānakaṃ śaśibodhitam // (45.2) Par.?
madātyayeṣu sarveṣu peyaṃ rucyagnidīpanam / (46.1) Par.?
nāvikṣobhya mano madyaṃ śarīram avihanya vā // (46.2) Par.?
kuryān madātyayaṃ tasmād iṣyate harṣaṇī kriyā / (47.1) Par.?
saṃśuddhiśamanādyeṣu madadoṣaḥ kṛteṣvapi // (47.2) Par.?
na cecchāmyet kaphe kṣīṇe jāte daurbalyalāghave / (48.1) Par.?
tasya madyavidagdhasya vātapittādhikasya ca // (48.2) Par.?
grīṣmopataptasya taror yathā varṣaṃ tathā payaḥ / (49.1) Par.?
madyakṣīṇasya hi kṣīṇaṃ kṣīram āśveva puṣyati // (49.2) Par.?
ojas tulyaṃ guṇaiḥ sarvair viparītaṃ ca madyataḥ / (50.1) Par.?
payasā vihate roge bale jāte nivartayet // (50.2) Par.?
kṣīraprayogaṃ madyaṃ ca krameṇālpālpam ācaret / (51.1) Par.?
na vikṣayadhvaṃsakotthaiḥ spṛśetopadravair yathā // (51.2) Par.?
tayos tu syād ghṛtaṃ kṣīraṃ vastayo bṛṃhaṇāḥ śivāḥ / (52.1) Par.?
abhyaṅgodvartanasnānānyannapānaṃ ca vātajit // (52.2) Par.?
yuktamadyasya madyottho na vyādhirupajāyate / (53.1) Par.?
ato 'sya vakṣyate yogo yaḥ sukhāyaiva kevalam // (53.2) Par.?
āśvinaṃ yā mahat tejo balaṃ sārasvataṃ ca yā / (54.1) Par.?
dadhātyaindraṃ ca yā vīryaṃ prabhāvaṃ vaiṣṇavaṃ ca yā // (54.2) Par.?
astraṃ makaraketor yā puruṣārtho balasya yā / (55.1) Par.?
sautrāmaṇyāṃ dvijamukhe yā hutāśe ca hvayate // (55.2) Par.?
yā sarvauṣadhisampūrṇān mathyamānāt surāsuraiḥ / (56.1) Par.?
mahodadheḥ samudbhūtā śrīśaśāṅkāmṛtaiḥ saha // (56.2) Par.?
madhumādhavamaireyasīdhugauḍāsavādibhiḥ / (57.1) Par.?
madaśaktim anujjhantī yā rūpair bahubhiḥ sthitā // (57.2) Par.?
yām āsvādya vilāsinyo yathārthaṃ nāma bibhrati / (58.1) Par.?
kulāṅganāpi yāṃ pītvā nayatyuddhatamānasā // (58.2) Par.?
anaṅgāliṅgitairaṅgaiḥ kvāpi ceto munerapi / (59.1) Par.?
taraṅgabhaṅgabhrūkuṭītarjanair māninīmanaḥ // (59.2) Par.?
ekaṃ prasādya kurute yā dvayorapi nirvṛtim / (60.1) Par.?
yathākāmaṃ bhaṭāvāptiparihṛṣṭāpsarogaṇe // (60.2) Par.?
tṛṇavat puruṣā yuddhe yām āsvādya tyajantyasūn / (61.1) Par.?
yāṃ śīlayitvāpi ciraṃ bahudhā bahuvigrahām // (61.2) Par.?
nityaṃ harṣātivegena tatpūrvam iva sevate / (62.1) Par.?
śokodvegāratibhayair yāṃ dṛṣṭvā nābhibhūyate // (62.2) Par.?
goṣṭhīmahotsavodyānaṃ na yasyāḥ śobhate vinā / (63.1) Par.?
smṛtvā smṛtvā ca bahuśo viyuktaḥ śocate yayā // (63.2) Par.?
aprasannāpi yā prītyai prasannā svarga eva yā / (64.1) Par.?
apīndraṃ manyate duḥsthaṃ hṛdayasthitayā yayā // (64.2) Par.?
anirdeśyasukhāsvādā svayaṃvedyaiva yā param / (65.1) Par.?
iti citrāsvavasthāsu priyām anukaroti yā // (65.2) Par.?
priyātipriyatāṃ yāti yat priyasya viśeṣataḥ / (66.1) Par.?
yā prītir yā ratir vā vāg yā puṣṭiriti ca stutā // (66.2) Par.?
devadānavagandharvayakṣarākṣasamānuṣaiḥ / (67.1) Par.?
pānapravṛttau satyāṃ tu tāṃ surāṃ vidhinā pibet // (67.2) Par.?
sambhavanti na te rogā medo'nilakaphodbhavāḥ / (68.1) Par.?
vidhiyuktād ṛte madyād ye na sidhyanti dāruṇāḥ // (68.2) Par.?
asti dehasya sāvasthā yasyāṃ pānaṃ nivāryate / (69.1) Par.?
anyatra madyān nigadād vividhauṣadhasaṃskṛtāt // (69.2) Par.?
ānūpaṃ jāṅgalaṃ māṃsaṃ vidhināpyupakalpitam / (70.1) Par.?
madyaṃ sahāyam aprāpya samyak pariṇamet katham // (70.2) Par.?
sutīvramārutavyādhighātino laśunasya ca / (71.1) Par.?
madyamāṃsaviyuktasya prayoge syāt kiyān guṇaḥ // (71.2) Par.?
nigūḍhaśalyāharaṇe śastrakṣārāgnikarmaṇi / (72.1) Par.?
pītamadyo viṣahate sukhaṃ vaidyavikatthanām // (72.2) Par.?
analottejanaṃ rucyaṃ śokaśramavinodakam / (73.1) Par.?
na cātaḥ param astyanyad ārogyabalapuṣṭikṛt // (73.2) Par.?
rakṣatā jīvitaṃ tasmāt peyam ātmavatā sadā / (74.1) Par.?
āśritopāśritahitaṃ paramaṃ dharmasādhanam // (74.2) Par.?
snātaḥ praṇamya suravipragurūn yathāsvaṃ vṛttiṃ vidhāya ca samastaparigrahasya / (75.1) Par.?
āpānabhūmim atha gandhajalābhiṣiktām āhāramaṇḍapasamīpagatāṃ śrayet // (75.2) Par.?
svāstṛte 'tha śayane kamanīye mitrabhṛtyaramaṇīsamavetaḥ / (76.1) Par.?
svaṃ yaśaḥ kathakacāraṇasaṃghairuddhataṃ niśamayann atilokam // (76.2) Par.?
vilāsinīnāṃ ca vilāsaśobhi gītaṃ sanṛtyaṃ kalatūryaghoṣaiḥ / (77.1) Par.?
kāñcīkalāpaiścalakiṅkiṇīkaiḥ krīḍāvihaṅgaiśca kṛtānunādam // (77.2) Par.?
maṇikanakasamutthairāvaneyair vicitraiḥ sajalavividhalekhakṣaumavastrāvṛtāṅgaiḥ / (78.1) Par.?
api munijanacittakṣobhasaṃpādinībhiś cakitahariṇalolaprekṣaṇībhiḥ priyābhiḥ // (78.2) Par.?
stananitambakṛtād atigauravād alasam ākulam īśvarasaṃbhramāt / (79.1) Par.?
iti gataṃ dadhatībhirasaṃsthitaṃ taruṇacittavilobhanakārmaṇam // (79.2) Par.?
yauvanāsavamattābhir vilāsādhiṣṭhitātmabhiḥ / (80.1) Par.?
saṃcāryamāṇaṃ yugapat tanvaṅgībhiritastataḥ // (80.2) Par.?
tālavṛntanalinīdalānilaiḥ śītalīkṛtam atīva śītalaiḥ / (81.1) Par.?
darśane 'pi vidadhad vaśānugam svāditaṃ kim uta cittajanmanaḥ // (81.2) Par.?
cūtarasendumṛgaiḥ kṛtavāsaṃ mallikayojjvalayā ca sanātham / (82.1) Par.?
sphāṭikaśuktigataṃ sataraṅgaṃ kāntam anaṅgam ivodvahad aṅgam // (82.2) Par.?
tālīśādyaṃ cūrṇam elādikaṃ vā hṛdyaṃ prāśya prāg vayaḥsthāpanaṃ vā / (83.1) Par.?
tatprārthibhyo bhūmibhāge sumṛṣṭe toyonmiśraṃ dāpayitvā tataśca // (83.2) Par.?
dhṛtimān smṛtimān nityam anūnādhikam ācaran / (84.1) Par.?
ucitenopacāreṇa sarvam evopapādayan // (84.2) Par.?
jitavikasitāsitasarojanayanasaṃkrāntivardhitaśrīkam / (85.1) Par.?
kāntāmukham iva saurabhahṛtamadhupagaṇaṃ piben madyam // (85.2) Par.?
pītvaivaṃ caṣakadvayaṃ parijanaṃ saṃmānya sarvaṃ tato gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca / (86.1) Par.?
māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet // (86.2) Par.?
rahasi dayitām aṅke kṛtvā bhujāntarapīḍanāt pulakitatanuṃ jātasvedāṃ sakampapayodharām / (87.1) Par.?
yadi sarabhasaṃ sīdhor vāraṃ na pāyayate kṛtī kim anubhavati kleśaprāyaṃ tato gṛhatantratām // (87.2) Par.?
varatanuvaktrasaṃgatisugandhitaraṃ sarakam / (88.1) Par.?
drutam iva padmarāgamaṇim āsavarūpadharam / (88.2) Par.?
bhavati ratiśrameṇa ca madaḥ pibato 'lpam api / (88.3) Par.?
kṣayam ata ojasaḥ pariharan sa śayīta param // (88.4) Par.?
itthaṃ yuktyā piban madyaṃ na trivargād vihīyate / (89.1) Par.?
asārasaṃsārasukhaṃ paramaṃ cādhigacchati // (89.2) Par.?
aiśvaryasyopabhogo 'yaṃ spṛhaṇīyaḥ surairapi / (90.1) Par.?
anyathā hi vipatsu syāt paścāt tāpendhanaṃ dhanam // (90.2) Par.?
upabhogena rahito bhogavān iti nindyate / (91.1) Par.?
nirmito 'tikadaryo 'yaṃ vidhinā nidhipālakaḥ // (91.2) Par.?
tasmād vyavasthayā pānaṃ pānasya satataṃ hitam / (92.1) Par.?
jitvā viṣayalubdhānām indriyāṇāṃ svatantratām // (92.2) Par.?
vidhir vasumatām eṣa bhaviṣyadvasavas tu ye / (93.1) Par.?
yathopapatti tair madyaṃ pātavyaṃ mātrayā hitam // (93.2) Par.?
yāvad dṛṣṭer na saṃbhrāntir yāvan na kṣobhate manaḥ / (94.1) Par.?
tāvad eva virantavyaṃ madyād ātmavatā sadā // (94.2) Par.?
abhyaṅgodvartanasnānavāsadhūpānulepanaiḥ / (95.1) Par.?
snigdhoṣṇair bhāvitaścānnaiḥ pānaṃ vātottaraḥ pibet // (95.2) Par.?
śītopacārair vividhair madhurasnigdhaśītalaiḥ / (96.1) Par.?
paittiko bhāvitaścānnaiḥ piban madyaṃ na sīdati // (96.2) Par.?
upacārairaśiśirair yavagodhūmabhuk pibet / (97.1) Par.?
ślaiṣmiko dhanvajair māṃsair madyaṃ māricikaiḥ saha // (97.2) Par.?
tatra vāte hitaṃ madyaṃ prāyaḥ paiṣṭikagauḍikam / (98.1) Par.?
pitte sāmbho madhu kaphe mārdvīkāriṣṭamādhavam // (98.2) Par.?
prāk pibecchlaiṣmiko madyaṃ bhuktasyopari paittikaḥ / (99.1) Par.?
vātikas tu piben madhye samadoṣo yathecchayā // (99.2) Par.?
madeṣu vātapittaghnaṃ prāyo mūrchāsu ceṣyate / (100.1) Par.?
sarvatrāpi viśeṣeṇa pittam evopalakṣayet // (100.2) Par.?
śītāḥ pradehā maṇayaḥ sekā vyajanamārutāḥ / (101.1) Par.?
sitā drākṣekṣukharjūrakāśmaryasvarasāḥ payaḥ // (101.2) Par.?
siddhaṃ madhuravargeṇa rasā yūṣāḥ sadāḍimāḥ / (102.1) Par.?
ṣaṣṭikāḥ śālayo raktā yavāḥ sarpiśca jīvanam // (102.2) Par.?
kalyāṇakaṃ mahātiktaṃ ṣaṭpalaṃ payasāgnikaḥ / (103.1) Par.?
pippalyo vā śilāhvaṃ vā rasāyanavidhānataḥ // (103.2) Par.?
triphalā vā prayoktavyā saghṛtakṣaudraśarkarā / (104.1) Par.?
prasaktavegeṣu hitaṃ mukhanāsāvarodhanam // (104.2) Par.?
pibed vā mānuṣīkṣīraṃ tena dadyācca nāvanam / (105.1) Par.?
mṛṇālabisakṛṣṇā vā lihyāt kṣaudreṇa sābhayāḥ // (105.2) Par.?
durālabhāṃ vā mustaṃ vā śītena salilena vā / (106.1) Par.?
piben maricakolāsthimajjośīrāhikesaram // (106.2) Par.?
dhātrīphalarase siddhaṃ pathyākvāthena vā ghṛtam / (107.1) Par.?
kuryāt kriyāṃ yathoktāṃ ca yathādoṣabalodayam // (107.2) Par.?
pañca karmāṇi ceṣṭāni secanaṃ śoṇitasya ca / (108.1) Par.?
sattvasyālambanaṃ jñānam agṛddhir viṣayeṣu ca // (108.2) Par.?
madeṣvatipravṛddheṣu mūrchāyeṣu ca yojayet / (109.1) Par.?
tīkṣṇaṃ saṃnyāsavihitaṃ viṣaghnaṃ viṣajeṣu ca // (109.2) Par.?
āśu prayojyaṃ saṃnyāse sutīkṣṇaṃ nasyam añjanam / (110.1) Par.?
dhūmaḥ pradhamanaṃ todaḥ sūcībhiśca nakhāntare // (110.2) Par.?
keśānāṃ luñcanaṃ dāho daṃśo daśanavṛścikaiḥ / (111.1) Par.?
kaṭvamlagālanaṃ vaktre kapikacchvavagharṣaṇam // (111.2) Par.?
utthito labdhasaṃjñaśca laśunasvarasaṃ pibet / (112.1) Par.?
khādet savyoṣalavaṇaṃ bījapūrakakesaram // (112.2) Par.?
laghvannaprati tīkṣṇoṣṇam adyāt srotoviśuddhaye / (113.1) Par.?
vismāpanaiḥ saṃsmaraṇaiḥ priyaśravaṇadarśanaiḥ // (113.2) Par.?
paṭubhir gītavāditraśabdair vyāyāmaśīlanaiḥ / (114.1) Par.?
sraṃsanollekhanair dhūmaiḥ śoṇitasyāvasecanaiḥ // (114.2) Par.?
upācaret taṃ pratatam anubandhabhayāt punaḥ / (115.1) Par.?
tasya saṃrakṣitavyaṃ ca manaḥ pralayahetutaḥ // (115.2) Par.?
Duration=0.43320298194885 secs.