Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2393
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
tathaivānyāṃ pravakṣyāmi tṛtīyāṃ pāpanāśinīm / (1.2) Par.?
nāmnā ca loke vikhyātām ārdrānandakarīmimām // (1.3) Par.?
yadā śuklatṛtīyāyāmāṣāḍharkṣaṃ bhavetkvacit / (2.1) Par.?
brahmarkṣaṃ vā mṛgarkṣaṃ vā hasto mūlamathāpi vā / (2.2) Par.?
darbhagandhodakaiḥ snānaṃ tadā samyaksamācaret // (2.3) Par.?
śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ / (3.1) Par.?
bhavānīmarcayedbhaktyā śuklapuṣpaiḥ sugandhibhiḥ / (3.2) Par.?
mahādevena sahitāmupaviṣṭāṃ mahāsane // (3.3) Par.?
vāsudevyai namaḥ pādau śaṃkarāya namo haram / (4.1) Par.?
jaṅghe śokavināśinyai ānandāya namaḥ prabho // (4.2) Par.?
rambhāyai pūjayedūrū śivāya ca pinākinaḥ / (5.1) Par.?
adityai ca kaṭiṃ devyāḥ śūlinaḥ śūlapāṇaye // (5.2) Par.?
mādhavyai ca tathā nābhimatha śambhorbhavāya ca / (6.1) Par.?
stanāvānandakāriṇyai śaṃkarasyendudhāriṇe // (6.2) Par.?
utkaṇṭhinyai namaḥ kaṇṭhaṃ nīlakaṇṭhāya vai haram / (7.1) Par.?
karāvutpaladhāriṇyai rudrāya ca jagatpate / (7.2) Par.?
bāhū ca parirambhiṇyai triśūlāya harasya ca // (7.3) Par.?
devyā mukhaṃ vilāsinyai vṛṣeśāya punarvibhoḥ / (8.1) Par.?
smitaṃ sasmeralīlāyai viśvavaktrāya vai vibho // (8.2) Par.?
netre madanavāsinyai viśvadhāmne triśūlinaḥ / (9.1) Par.?
bhruvau nṛtyapriyāyai tu tāṇḍaveśāya śūlinaḥ // (9.2) Par.?
devyā lalāṭamindrāṇyai havyavāhāya vai vibhoḥ / (10.1) Par.?
svāhāyai mukuṭaṃ devyā vibhorgaṅgādharāya vai // (10.2) Par.?
viśvakāyau viśvamukhau viśvapādakarau śivau / (11.1) Par.?
prasannavadanau vande pārvatīparameśvarau // (11.2) Par.?
evaṃ sampūjya vidhivadagrataḥ śivayoḥ punaḥ / (12.1) Par.?
padmotpalāni rajasā nānāvarṇena kārayet // (12.2) Par.?
śaṅkhacakre sakaṭake svastikāṅkuśacāmarān / (13.1) Par.?
yāvantaḥ pāṃsavastatra rajasaḥ patitā bhuvi / (13.2) Par.?
tāvadvarṣasahasrāṇi śivaloke mahīyate // (13.3) Par.?
catvāri ghṛtapātrāṇi sahiraṇyāni śaktitaḥ / (14.1) Par.?
dattvā dvijāya karakamudakānnasamanvitam / (14.2) Par.?
pratipakṣaṃ caturmāsaṃ yāvadetannivedayet // (14.3) Par.?
tatastu caturo māsānpūrvavatkarakopari / (15.1) Par.?
catvāri saktupātrāṇi tilapātrāṇyataḥ param // (15.2) Par.?
gandhodakaṃ puṣpavāri candanaṃ kuṅkumodakam / (16.1) Par.?
apakvaṃ dadhi dugdhaṃ ca gośṛṅgodakameva ca // (16.2) Par.?
piṣṭodakaṃ tathā vāri kuṣṭhacūrṇānvitaṃ punaḥ / (17.1) Par.?
uśīrasalilaṃ tadvad yavacūrṇodakaṃ punaḥ // (17.2) Par.?
tilodakaṃ ca saṃprāśya svapenmārgaśirādiṣu / (18.1) Par.?
māseṣu pakṣadvitayaṃ prāśanaṃ samudāhṛtam // (18.2) Par.?
sarvatra śuklapuṣpāṇi praśastāni sadārcane / (19.1) Par.?
dānakāle ca sarvatra mantrametamudīrayet // (19.2) Par.?
gaurī me prīyatāṃ nityamaghanāśāya maṅgalā / (20.1) Par.?
saubhāgyāyāstu lalitā bhavānī sarvasiddhaye // (20.2) Par.?
saṃvatsarānte lavaṇaṃ guḍakumbhaṃ ca sarjikām / (21.1) Par.?
candanaṃ netrapaṭṭaṃ ca sahiraṇyāmbujena tu // (21.2) Par.?
umāmaheśvaraṃ haimaṃ tadvadikṣuphalairyutam / (22.1) Par.?
satūlāvaraṇāṃ śayyāṃ saviśrāmāṃ nivedayet / (22.2) Par.?
sapatnīkāya viprāya gaurī me prīyatāmiti // (22.3) Par.?
ārdrānandakarī nāmnā tṛtīyaiṣā sanātanī / (23.1) Par.?
yāmupoṣya naro yāti śambhoryatparamaṃ padam // (23.2) Par.?
iha loke sadānandamāpnoti dhanasampadaḥ / (24.1) Par.?
āyurārogyasampattyā na kaścicchokamāpnuyāt // (24.2) Par.?
nārī vā kurute yā tu kumārī vidhavā ca yā / (25.1) Par.?
sāpi tatphalamāpnoti devyanugrahalālitā // (25.2) Par.?
pratipakṣamupoṣyaivaṃ mantrārcanavidhānavit / (26.1) Par.?
rudrāṇīlokamabhyeti punarāvṛttidurlabham // (26.2) Par.?
ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ / (27.1) Par.?
śakraloke sa gandharvaiḥ pūjyate'pi yugatrayam // (27.2) Par.?
ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ yā strī karotyavidhavā vidhavātha vāpi / (28.1) Par.?
sā sve gṛhe sukhaśatānyanubhūya bhūyo gaurīpadaṃ sadayitā dayitā prayāti // (28.2) Par.?
Duration=0.21302199363708 secs.