UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2428
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1)
Par.?
athātaḥ sampravakṣyāmi śarkarāśailamuttamam / (1.2)
Par.?
yasya pradānādviṣṇvarkarudrāstuṣyanti sarvadā // (1.3)
Par.?
aṣṭābhiḥ śarkarābhārairuttamaḥ syānmahācalaḥ / (2.1)
Par.?
caturbhirmadhyamaḥ prokto bhārābhyāmadhamaḥ smṛtaḥ // (2.2)
Par.?
bhāreṇa vārdhabhāreṇa kuryādyaḥ svalpavittavān / (3.1)
Par.?
viṣkambhaparvatānkuryātturīyāṃśena mānavaḥ // (3.2)
Par.?
dhānyaparvatavatsarvamāsādyāmarasaṃyutam / (4.1)
Par.?
merorupari tadvacca sthāpyaṃ hematarutrayam // (4.2)
Par.?
mandāraḥ pārijātaśca tṛtīyaḥ kalpapādapaḥ / (5.1)
Par.?
etadvṛkṣatrayaṃ mūrdhni sarveṣvapi niyojayet // (5.2)
Par.?
haricandanasaṃtānau pūrvapaścimabhāgayoḥ / (6.1)
Par.?
niveśyau sarvaśaileṣu viśeṣāccharkarācale // (6.2)
Par.?
mandare kāmadevastu pratyagvaktraḥ sadā bhavet / (7.1)
Par.?
gandhamādanaśṛṅge tu dhanadaḥ syādudaṅmukhaḥ // (7.2)
Par.?
prāṅmukho vedamūrtistu haṃsaḥ syādvipulācale / (8.1)
Par.?
haimī supārśve surabhirdakṣiṇābhimukhī bhavet // (8.2)
Par.?
dhānyaparvatavatsarvamāvāhanavidhānakam / (9.1)
Par.?
kṛtvā tu gurave dadyānmadhyamaṃ parvatottamam / (9.2)
Par.?
ṛtvigbhyaś caturaḥ śailānimānmantrānudīrayan // (9.3)
Par.?
saubhāgyāmṛtasāro'yaṃ parvataḥ śarkarāyutaḥ / (10.1)
Par.?
tasmādānandakārī tvaṃ bhava śailendra sarvadā // (10.2)
Par.?
amṛtaṃ pibatāṃ ye tu nipeturbhuvi śīkarāḥ / (11.1)
Par.?
devānāṃ tatsamutthastvaṃ pāhi naḥ śarkarācala // (11.2)
Par.?
manobhavadhanurmadhyādudbhūtā śarkarā yataḥ / (12.1)
Par.?
tanmayo'si mahāśaila pāhi saṃsārasāgarāt // (12.2)
Par.?
yo dadyāccharkarāśailamanena vidhinā naraḥ / (13.1)
Par.?
sarvapāpair vinirmuktaḥ sa yāti paramaṃ padam // (13.2)
Par.?
candratārārkasaṃkāśamadhiruhyānujīvibhiḥ / (14.1)
Par.?
sahaiva yānamātiṣṭhettatra viṣṇupracoditaḥ // (14.2)
Par.?
tataḥ kalpaśatānte tu saptadvīpādhipo bhavet / (15.1)
Par.?
āyurārogyasampanno yāvajjanmārbudatrayam // (15.2)
Par.?
bhojanaṃ śaktitaḥ kuryātsarvaśaileṣvamatsaraḥ / (16.1)
Par.?
sarvatrākṣāralavaṇam aśnīyāttadanujñayā / (16.2)
Par.?
parvatopaskarānsarvānprāpayedbrāhmaṇālayam // (16.3)
Par.?
īśvara uvāca / (17.1)
Par.?
āsītpurā bṛhatkalpe dharmamūrtirjanādhipaḥ / (17.2)
Par.?
suhṛcchakrasya nihatā yena daityāḥ sahasraśaḥ // (17.3)
Par.?
somasūryādayo yasya tejasā vigataprabhāḥ / (18.1)
Par.?
bhavanti śataśo yena śatravaścāparājitāḥ / (18.2)
Par.?
yathecchārūpadhārī ca manuṣyo'pyaparājitaḥ // (18.3)
Par.?
tasya bhānumatī nāma bhāryā trailokyasundarī / (19.1)
Par.?
lakṣmīvad divyarūpeṇa nirjitāmarasundarī // (19.2)
Par.?
rājñastasyāgryamahiṣī prāṇebhyo'pi garīyasī / (20.1)
Par.?
daśanārīsahasrāṇāṃ madhye śrīriva rājate // (20.2)
Par.?
nṛpakoṭisahasreṇa na kadācitsa mucyate / (21.1)
Par.?
kadācidāsthānagataḥ papraccha sa purodhasam / (21.2)
Par.?
vismayenāvṛto rājā vasiṣṭhamṛṣisattamam // (21.3)
Par.?
bhagavankena dharmeṇa mama lakṣmīranuttamā / (22.2)
Par.?
kasmācca vipulaṃ tejo maccharīre sadottamam // (22.3)
Par.?
vasiṣṭha uvāca / (23.1)
Par.?
purā līlāvatī nāma veśyā śivaparāyaṇā / (23.2)
Par.?
tayā dattaścaturdaśyāṃ gurave lavaṇācalaḥ / (23.3)
Par.?
hemavṛkṣādibhiḥ sārdhaṃ yathāvadvidhipūrvakam // (23.4)
Par.?
śūdraḥ suvarṇakāraśca nāmnā śauṇḍo'bhavattadā / (24.1)
Par.?
bhṛtyo līlāvatīgehe tena hemnā vinirmitāḥ // (24.2)
Par.?
taravaḥ suramukhyāśca śraddhāyuktena pārthiva / (25.1)
Par.?
atirūpeṇa sampannā ghaṭayitvā vinā bhṛtim / (25.2)
Par.?
dharmakāryamiti jñātvā na gṛhṇāti kathaṃcana // (25.3)
Par.?
ujjvālitāśca tatpatnyā sauvarṇāmarapādapāḥ / (26.1)
Par.?
līlāvatī gireḥ pārśve paricaryāṃ ca pārthiva // (26.2)
Par.?
kṛtvā tābhyām aśāṭhyena guruśuśrūṣaṇādikam / (27.1)
Par.?
sā ca līlāvatī veśyākālena mahatāpi ca // (27.2)
Par.?
kāladharmamanuprāptā karmayogeṇa nārada / (28.1) Par.?
sarvapāpavinirmuktā jagāma śivamandiram // (28.2)
Par.?
yo'sau suvarṇakārastu daridro'pyatisattvavān / (29.1)
Par.?
na maulyamādādveśyātaḥ sa bhavāniha sāmpratam // (29.2)
Par.?
saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ / (30.1)
Par.?
yayā suvarṇakārasya taravo hemanirmitāḥ / (30.2)
Par.?
samyagujjvālitāḥ patnyā seyaṃ bhānumatī tava // (30.3)
Par.?
ujjvālanādujjvalarupamasyāḥ saṃjātamasminbhuvanādhipatyam / (31.1)
Par.?
yasmātkṛtaṃ tatparikarma rātrāvanuddhatābhyāṃ lavaṇācalasya // (31.2)
Par.?
tasmācca lokeṣvaparājitatvamārogyasaubhāgyayutā ca lakṣmīḥ / (32.1)
Par.?
tasmāttvamapyatra vidhānapūrvaṃ dhānyācalādīndaśadhā kuruṣva // (32.2)
Par.?
tatheti satkṛtya sa dharmamūrtirvaco vasiṣṭhasya dadau ca sarvān / (33.1)
Par.?
dhānyācaladīñchataśo murārerlokaṃ jagāmāmarapūjyamānaḥ // (33.2)
Par.?
paśyedapīmānadhano'tibhaktyā spṛśenmanuṣyairapi dīyamānān / (34.1)
Par.?
śṛṇoti bhaktyātha matiṃ dadāti vikalmaṣaḥ so'pi divaṃ prayāti // (34.2)
Par.?
duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ / (35.1)
Par.?
yaḥ kuryātkimu munipuṃgaveha samyakśāntātmā sakalagirīndrasampradānam // (35.2)
Par.?
Duration=0.32883882522583 secs.