Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): omina, presigns, nimittas, snāna, bathing

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2396
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
candrādityoparāge tu yatsnānamabhidhīyate / (1.1) Par.?
tadahaṃ śrotumicchāmi dravyamantravidhānavit // (1.2) Par.?
matsya uvāca / (2.1) Par.?
yasya rāśiṃ samāsādya bhavedgrahaṇasamplavaḥ / (2.2) Par.?
tasya snānaṃ pravakṣyāmi mantrauṣadhavidhānataḥ // (2.3) Par.?
candroparāgaṃ samprāpya kṛtvā brāhmaṇavācanam / (3.1) Par.?
sampūjya caturo viprāñśuklamālyānulepanaiḥ // (3.2) Par.?
pūrvamevoparāgasya samāsādyauṣadhādikam / (4.1) Par.?
sthāpayec caturaḥ kumbhānavraṇānsāgarāniti // (4.2) Par.?
gajāśvarathyāvalmīkasaṃgamāddhradagokulāt / (5.1) Par.?
rājadvārapradeśācca mṛdamānīya cākṣipet // (5.2) Par.?
pañcagavyaṃ ca kumbheṣu śuddhamuktāphalāni ca / (6.1) Par.?
rocanāṃ padmaśaṅkhau ca pañcaratnasamanvitam // (6.2) Par.?
sphaṭikaṃ candanaṃ śvetaṃ tīrthavāri sasarṣapam / (7.1) Par.?
rājadantaṃ sakumudaṃ tathaivośīraguggulam / (7.2) Par.?
etatsarvaṃ vinikṣipya kumbheṣvāvāhayetsurān // (7.3) Par.?
sarve samudrāḥ saritastīrthāni jaladā nadāḥ / (8.1) Par.?
āyāntu yajamānasya duritakṣayakārakāḥ // (8.2) Par.?
yo'sau vajradharo deva ādityānāṃ prabhurmataḥ / (9.1) Par.?
sahasranayanaścendro grahapīḍāṃ vyapohatu // (9.2) Par.?
mukhaṃ yaḥ sarvadevānāṃ saptārciramitadyutiḥ / (10.1) Par.?
candroparāgasambhūtāmagniḥ pīḍāṃ vyapohatu // (10.2) Par.?
yaḥ karmasākṣī bhūtānāṃ dharmo mahiṣavāhanaḥ / (11.1) Par.?
yamaścandroparāgotthāṃ mama pīḍāṃ vyapohatu // (11.2) Par.?
sa rakṣogaṇādhipaḥ sākṣātpralayānalasaṃnibhaḥ / (12.1) Par.?
khaḍgavyagro 'tibhīmaśca rakṣaḥpīḍāṃ vyapohatu // (12.2) Par.?
nāgapāśadharo devaḥ sākṣānmakaravāhanaḥ / (13.1) Par.?
sa jalādhipatiś candragrahapīḍāṃ vyapohatu // (13.2) Par.?
prāṇarūpeṇa yo lokānpāti kṛṣṇamṛgapriyaḥ / (14.1) Par.?
vāyuścandroparāgotthāṃ pīḍāmatra vyapohatu // (14.2) Par.?
yo'sau nidhipatirdevaḥ khaḍgaśūlagadādharaḥ / (15.1) Par.?
candroparāgakaluṣaṃ dhanado me vyapohatu // (15.2) Par.?
yo'sāvindudharo devaḥ pinākī vṛṣavāhanaḥ / (16.1) Par.?
candroparāgajāṃ pīḍāṃ vināśayatu śaṃkaraḥ // (16.2) Par.?
trailokye yāni bhūtāni sthāvarāṇi carāṇi ca / (17.1) Par.?
brahmaviṣṇvarkayuktāni tāni pāpaṃ dahantu vai // (17.2) Par.?
evamāmantrya taiḥ kumbhairabhiṣikto guṇānvitaiḥ / (18.1) Par.?
ṛgyajuḥsāmamantraiśca śuklamālyānulepanaiḥ / (18.2) Par.?
pūjayedvastragodānairbrāhmaṇāniṣṭadevatāḥ // (18.3) Par.?
etāneva tato mantrānvilikhet karakānvitān / (19.1) Par.?
vastrapaṭṭe'thavā padme pañcaratnasamanvitān // (19.2) Par.?
yajamānasya śirasi nidadhyuste dvijottamāḥ / (20.1) Par.?
tato'tivāhayedvelāmuparāgānugāminīm // (20.2) Par.?
prāṅmukhaḥ pūjayitvā tu namasyanniṣṭadevatām / (21.1) Par.?
candragrahe vinirvṛtte kṛtagodānamaṅgalaḥ / (21.2) Par.?
kṛtasnānāya taṃ paṭṭaṃ brāhmaṇāya nivedayet // (21.3) Par.?
anena vidhinā yastu grahasnānaṃ samācaret / (22.1) Par.?
na tasya grahapīḍā syānna ca bandhujanakṣayaḥ // (22.2) Par.?
paramāṃ siddhimāpnoti punarāvṛttidurlabhām / (23.1) Par.?
sūryagrahe sūryanāma sadā mantreṣu kīrtayet // (23.2) Par.?
adhikāḥ padmarāgāḥ syuḥ kapilāṃ ca suśobhanām / (24.1) Par.?
prayacchecca niśāṃ patye candrasūryoparāgayoḥ // (24.2) Par.?
ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ / (25.1) Par.?
sarvapāpavinirmuktaḥ śakraloke mahīyate // (25.2) Par.?
Duration=0.15884494781494 secs.