Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra, Medicine, vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2398
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
kimudvegādbhute kṛtyamalakṣmīḥ kena hanyate / (1.2) Par.?
mṛtavatsābhiṣekādikāryeṣu ca kimiṣyate // (1.3) Par.?
śrībhagavānuvāca / (2.1) Par.?
purā kṛtāni pāpāni phalantyasmiṃstapodhana / (2.2) Par.?
rogadaurgatyarūpeṇa tathaiveṣṭavadhena ca // (2.3) Par.?
tadvighātāya vakṣyāmi sadā kalpāṇakārakam / (3.1) Par.?
saptamīsnapanaṃ nāma janapīḍāvināśanam // (3.2) Par.?
bālānāṃ maraṇaṃ yatra kṣīrapāṇāṃ pradṛśyate / (4.1) Par.?
tadvadvṛddhāturāṇāṃ ca yauvane cāpi vartatām // (4.2) Par.?
śāntaye tatra vakṣyāmi mṛtavatsābhiṣecanam / (5.1) Par.?
etad evādbhutodvegacittabhramavināśanam // (5.2) Par.?
bhaviṣyati ca vārāho yatra kalpastapodhana / (6.1) Par.?
vaivasvataśca tatrāpi yadā tu manuruttamaḥ // (6.2) Par.?
bhaviṣyati ca tatraiva pañcaviṃśatimaṃ yadā / (7.1) Par.?
kṛtaṃ nāma yugaṃ tatra haihayānvayavardhanaḥ / (7.2) Par.?
bhavitā nṛpatirvīraḥ kṛtavīryaḥ pratāpavān // (7.3) Par.?
sa saptadvīpamakhilaṃ pālayiṣyati bhūtalam / (8.1) Par.?
yāvadvarṣasahasrāṇi saptasaptati nārada // (8.2) Par.?
jātamātraṃ ca tasyāpi yāvatputraśataṃ tathā / (9.1) Par.?
cyavanasya tu śāpena vināśamapayāsyati // (9.2) Par.?
sahasrabāhuśca yadā bhavitā tasya vai sutaḥ / (10.1) Par.?
kuraṅganayanaḥ śrīmānsambhūto nṛpalakṣaṇaiḥ // (10.2) Par.?
kṛtavīryastadārādhya sahasrāṃśuṃ divākaram / (11.1) Par.?
upavāsairvratairdivyairvedasūktaiśca nārada / (11.2) Par.?
putrasya jīvanāyālametatsnānamavāpsyati // (11.3) Par.?
kṛtavīryeṇa vai pṛṣṭa idaṃ vakṣyati bhāskaraḥ / (12.1) Par.?
aśeṣaduṣṭaśamanaṃ sadā kalmaṣanāśanam // (12.2) Par.?
sūrya uvāca / (13.1) Par.?
alaṃ kleśena mahatā putrastava narādhipa / (13.2) Par.?
bhaviṣyati ciraṃjīvī kiṃtu kalmaṣanāśanam // (13.3) Par.?
saptamīsnapanaṃ vakṣye sarvalokahitāya vai / (14.1) Par.?
jātasya mṛtavatsāyāḥ saptame māsi nārada / (14.2) Par.?
athavā śuklasaptamyāmetatsarvaṃ praśasyate // (14.3) Par.?
grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam / (15.1) Par.?
bālasya janmanakṣatraṃ varjayettāṃ tithiṃ budhaḥ / (15.2) Par.?
tadvadvṛddhāturāṇāṃ ca kṛtyaṃ syāditareṣu ca // (15.3) Par.?
gomayenānuliptāyāṃ bhūmāvekāgnivattadā / (16.1) Par.?
taṇḍulai raktaśālīyaiścaruṃ gokṣīrasaṃyutam / (16.2) Par.?
nirvapetsūryarudrābhyāṃ tanmantrābhyāṃ vidhānataḥ // (16.3) Par.?
kīrtayetsūryadevatyaṃ saptarcaṃ ca ghṛtāhutīḥ / (17.1) Par.?
juhuyādrudrasūktena tadvadrudrāya nārada // (17.2) Par.?
hotavyāḥ samidhaścātra tathaivārkapalāśayoḥ / (18.1) Par.?
yavakṛṣṇatilairhomaḥ kartavyo'ṣṭaśataṃ punaḥ // (18.2) Par.?
vyāhṛtībhistathājyena tathaivāṣṭaśataṃ punaḥ / (19.1) Par.?
hutvā snānaṃ ca kartavyaṃ maṅgalaṃ yena dhīmatā // (19.2) Par.?
vipreṇa vedaviduṣā vidhivaddarbhapāṇinā / (20.1) Par.?
sthāpayitvā tu caturaḥ kumbhānkoṇeṣu śobhanān // (20.2) Par.?
pañcamaṃ ca punarmadhye dadhyakṣatavibhūṣitam / (21.1) Par.?
sthāpayedavraṇaṃ kumbhaṃ saptarcenābhimantritam // (21.2) Par.?
saureṇa tīrthatoyena pūrṇaṃ ratnasamanvitam / (22.1) Par.?
sarvānsarvauṣadhairyuktānpañcagavyasamanvitān / (22.2) Par.?
pañcaratnaphalaiḥ puṣpairvāsobhiḥ pariveṣṭayet // (22.3) Par.?
gajāśvarathyāvalmīkātsaṃgamāddhradagokulāt / (23.1) Par.?
saṃśuddhāṃ mṛdamānīya sarveṣveva vinikṣipet // (23.2) Par.?
caturṣvapi ca kumbheṣu ratnagarbheṣu madhyamam / (24.1) Par.?
gṛhītvā brāhmaṇastatra saurānmantrānudīrayet // (24.2) Par.?
nārībhiḥ saptasaṃkhyābhiravyaṅgāṅgībhiratra ca / (25.1) Par.?
pūjitābhiryathāśaktyā mālyavastravibhūṣaṇaiḥ / (25.2) Par.?
saviprābhiśca kartavyaṃ mṛtavatsābhiṣecanam // (25.3) Par.?
ete'bhiṣekamantrāḥ / (26.1) Par.?
dīrghāyurastu bālo'yaṃ jīvatputrā ca bhāminī / (26.2) Par.?
ādityaścandramāḥ sārdhaṃ grahanakṣatramaṇḍalaiḥ // (26.3) Par.?
saśakrā lokapālā vai brahmaviṣṇumaheśvarāḥ / (27.1) Par.?
te te cānye ca devaughāḥ sadā pāntu kumārakam // (27.2) Par.?
mitraḥ śanirvā hutabhugye ca bālagrahāḥ kvacit / (28.1) Par.?
pīḍāṃ kurvantu bālasya mā māturjanakasya vai // (28.2) Par.?
tataḥ śuklāmbaradharā kumārapatisaṃyutā / (29.1) Par.?
saptakaṃ pūjayedbhaktyā strīṇāmatha guruṃ punaḥ // (29.2) Par.?
kāñcanīṃ ca tataḥ kuryāttāmrapātroparisthitām / (30.1) Par.?
pratimāṃ dharmarājasya gurave vinivedayet // (30.2) Par.?
vastrakāñcanaratnaughairbhakṣyaiḥ saghṛtapāyasaiḥ / (31.1) Par.?
pūjayedbrāhmaṇāṃstadvadvittaśāṭhyavivarjitaḥ // (31.2) Par.?
bhuktvā ca guruṇā ceyam uccāryā mantrasaṃtatiḥ / (32.1) Par.?
dīrghāyurastu bālo'yaṃ yāvadvarṣaśataṃ sukhī // (32.2) Par.?
yatkiṃcidasya duritaṃ tatkṣiptaṃ vaḍavānale / (33.1) Par.?
brahmā rudro vasuḥ skando viṣṇuḥ śakro hutāśanaḥ // (33.2) Par.?
rakṣantu sarve duṣṭebhyo varadāḥ santu sarvadā / (34.1) Par.?
evamādīni vākyāni vadantaṃ pūjayedgurum // (34.2) Par.?
śaktitaḥ kapilāṃ dadyātpraṇamya ca visarjayet / (35.1) Par.?
caruṃ ca putrasahitā praṇamya raviśaṃkarau // (35.2) Par.?
hutaśeṣaṃ tadāśnīyādādityāya namo'stviti / (36.1) Par.?
idamevādbhutodvegaduḥsvapneṣu praśasyate // (36.2) Par.?
karturjanmadinarkṣaṃ ca tyaktvā sampūjayetsadā / (37.1) Par.?
śāntyarthaṃ śuklasaptamyāmetatkurvanna sīdati // (37.2) Par.?
sadānena vidhānena dīrghāyurabhavannaraḥ / (38.1) Par.?
saṃvatsarāṇāmayutaṃ śaśāsa pṛthivīmimām // (38.2) Par.?
puṇyaṃ pavitramāyuṣyaṃ saptamīsnapanaṃ raviḥ / (39.1) Par.?
kathayitvā dvijaśreṣṭha tatraivāntaradhīyata // (39.2) Par.?
etatsarvaṃ samākhyātaṃ saptamīsnānamuttamam / (40.1) Par.?
sarvaduṣṭopaśamanaṃ bālānāṃ paramaṃ hitam // (40.2) Par.?
ārogyaṃ bhāskarādiccheddhanamiccheddhutāśanāt / (41.1) Par.?
īśvarājjñānam anvicchenmokṣam icchejjanārdanāt // (41.2) Par.?
etanmahāpātakanāśanaṃ syātparaṃ hitaṃ bālavivardhanaṃ ca / (42.1) Par.?
śṛṇoti yaścainam ananyacetās tasyāpi siddhiṃ munayo vadanti // (42.2) Par.?
Duration=0.17511105537415 secs.