Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Astrology, yuga theory

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2402
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1) Par.?
purā rathaṃtare kalpe paripṛṣṭo mahātmanā / (1.2) Par.?
mandarastho mahādevaḥ pinākī brahmaṇā svayam // (1.3) Par.?
brahmovāca / (2.1) Par.?
kathamārogyamaiśvaryamanantamamareśvara / (2.2) Par.?
svalpena tapasā deva bhavenmokṣo'thavā nṛṇām // (2.3) Par.?
kimajñātaṃ mahādeva tvatprasādādadhokṣaja / (3.1) Par.?
svalpakenātha tapasā mahatphalamihocyatām // (3.2) Par.?
matsya uvāca / (4.1) Par.?
evaṃ pṛṣṭaḥ sa viśvātmā brahmaṇā lokabhāvanaḥ / (4.2) Par.?
umāpatiruvācedaṃ manasaḥ prītikārakam // (4.3) Par.?
īśvara uvāca / (5.1) Par.?
asmādrathaṃtarātkalpāttrayoviṃśāt punaryadā / (5.2) Par.?
vārāho bhavitā kalpastasya manvantare śubhe // (5.3) Par.?
vaivasvatākhye saṃjāte saptame saptalokakṛt / (6.1) Par.?
dvāparākhyaṃ yugaṃ tadvad aṣṭāviṃśatimaṃ jaguḥ // (6.2) Par.?
tasyānte sa mahādevo vāsudevo janārdanaḥ / (7.1) Par.?
bhārāvataraṇārthāya tridhā viṣṇurbhaviṣyati // (7.2) Par.?
dvaipāyana ṛṣistadvadrauhiṇeyo'tha keśavaḥ / (8.1) Par.?
kaṃsādidarpamathanaḥ keśavaḥ kleśanāśanaḥ // (8.2) Par.?
purīṃ dvāravatīṃ nāma sāmprataṃ yā kuśasthalī / (9.1) Par.?
divyānubhāvasaṃyuktāmadhivāsāya śārṅgiṇaḥ / (9.2) Par.?
tvaṣṭā mamājñayā tadvatkariṣyati jagatpateḥ // (9.3) Par.?
tasyāṃ kadācidāsīnaḥ sabhāyāmamitadyutiḥ / (10.1) Par.?
bhāryābhirvṛṣṇibhiścaiva bhūbhṛdbhir bhūridakṣiṇaiḥ // (10.2) Par.?
kurubhirdevagandharvairabhitaḥ kaiṭabhārdanaḥ / (11.1) Par.?
pravṛttāsu purāṇīṣu dharmasambandhinīṣu ca // (11.2) Par.?
kathānte bhīmasenena paripṛṣṭaḥ pratāpavān / (12.1) Par.?
tvayā pṛṣṭasya dharmasya rahasyasyāsya bhedakṛt // (12.2) Par.?
bhavitā sa tadā brahmankartā caiva vṛkodaraḥ / (13.1) Par.?
pravartako'sya dharmasya pāṇḍuputro mahābalaḥ // (13.2) Par.?
yasya tīkṣṇo vṛko nāma jaṭhare havyavāhanaḥ / (14.1) Par.?
mayā dattaḥ sa dharmātmā tena cāsau vṛkodaraḥ // (14.2) Par.?
matimānmānaśīlaśca nāgāyutabalo mahān / (15.1) Par.?
bhaviṣyatyajaraḥ śrīmānkandarpa iva rūpavān // (15.2) Par.?
dhārmikasyāpyaśaktasya tīvrāgnitvādupoṣaṇe / (16.1) Par.?
idaṃ vratamaśeṣāṇāṃ vratānāmadhikaṃ yataḥ // (16.2) Par.?
kathayiṣyati viśvātmā vāsudevo jagadguruḥ / (17.1) Par.?
aśeṣayajñaphaladam aśeṣāghavināśanam // (17.2) Par.?
aśeṣaduṣṭaśamanamaśeṣasurapūjitam / (18.1) Par.?
pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam / (18.2) Par.?
bhaviṣyaṃ ca bhaviṣyāṇāṃ purāṇānāṃ purātanam // (18.3) Par.?
vāsudeva uvāca / (19.1) Par.?
yadyaṣṭamīcaturdaśyordvādaśīṣvatha bhārata / (19.2) Par.?
anyeṣvapi dinarkṣeṣu na śaktastvam upoṣitum // (19.3) Par.?
tataḥ puṇyāṃ tithimimāṃ sarvapāpapraṇāśinīm / (20.1) Par.?
upoṣya vidhinānena gaccha viṣṇoḥ paraṃ padam // (20.2) Par.?
māghamāsasya daśamī yadā śuklā bhavettadā / (21.1) Par.?
ghṛtenābhyañjanaṃ kṛtvā tilaiḥ snānaṃ samācaret // (21.2) Par.?
tathaiva viṣṇumabhyarcya nabho nārāyaṇeti ca / (22.1) Par.?
kṛṣṇāya pādau sampūjya śiraḥ sarvātmane namaḥ // (22.2) Par.?
vaikuṇṭhāyeti vaikuṇṭhamuraḥ śrīvatsadhāriṇe / (23.1) Par.?
śaṅkhine cakriṇe tadvadgadine varadāya vai / (23.2) Par.?
sarve nārāyaṇasyaivaṃ saṃpūjyā bāhavaḥ kramāt // (23.3) Par.?
dāmodarāyetyudaraṃ meḍhraṃ pañcaśarāya vai / (24.1) Par.?
ūrū saubhāgyanāthāya jānunī bhūtadhāriṇe // (24.2) Par.?
namo nīlāya vai jaṅghe pādau viśvasṛje namaḥ / (25.1) Par.?
namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai // (25.2) Par.?
namaḥ puṣṭyai namastuṣṭyai dhṛṣṭyai hṛṣṭyai namo namaḥ / (26.1) Par.?
namo vihaṃganāthāya vāyuvegāya pakṣiṇe / (26.2) Par.?
viṣapramāthine nityaṃ garuḍaṃ cābhipūjayet // (26.3) Par.?
evaṃ sampūjya govindamumāpativināyakau / (27.1) Par.?
gandhairmālyaistathā dhūpairbhakṣyairnānāvidhairapi // (27.2) Par.?
gavyena payasā siddhāṃ kṛsarāmatha vāgyataḥ / (28.1) Par.?
sarpiṣā saha bhuktvā ca gatvā śatapadaṃ budhaḥ // (28.2) Par.?
naiyagrodhaṃ dantakāṣṭhamathavā khādiraṃ budhaḥ / (29.1) Par.?
gṛhītvā dhāvayeddantānācāntaḥ prāgudaṅmukhaḥ // (29.2) Par.?
brūyāt sāyantanīṃ kṛtvā saṃdhyāmastamite ravau / (30.1) Par.?
namo nārāyaṇāyeti tvāmahaṃ śaraṇaṃ gataḥ // (30.2) Par.?
ekādaśyāṃ nirāhāraḥ samabhyarcya ca keśavam / (31.1) Par.?
rātriṃ ca sakalāṃ sthitvā snānaṃ ca payasā tathā // (31.2) Par.?
sarpiṣā cāpi dahanaṃ hutvā brāhmaṇapuṃgavaiḥ / (32.1) Par.?
sahaiva puṇḍarīkākṣa dvādaśyāṃ kṣīrabhojanam // (32.2) Par.?
kariṣyāmi yatātmāhaṃ nirvighnenāstu tacca me / (33.1) Par.?
evamuktvā svapedbhūmāvitihāsakathāṃ punaḥ // (33.2) Par.?
śrutvā prabhāte saṃjāte nadīṃ gatvā viśāṃ pate / (34.1) Par.?
snānaṃ kṛtvā mṛdā tadvatpāṣaṇḍān abhivarjayet // (34.2) Par.?
upāsya saṃdhyāṃ vidhivatkṛtvā ca pitṛtarpaṇam / (35.1) Par.?
praṇamya ca hṛṣīkeśaṃ saptalokaikamīśvaram // (35.2) Par.?
gṛhasya purato bhaktyā maṇḍapaṃ kārayedbudhaḥ / (36.1) Par.?
daśahastamathāṣṭau vā karānkuryādviśāṃ pate // (36.2) Par.?
caturhastāṃ śubhāṃ kuryādvedīmariniṣūdana / (37.1) Par.?
caturhastapramāṇaṃ ca vinyasettatra toraṇam // (37.2) Par.?
āropya kalaśaṃ tatra dikpālānpūjayettataḥ / (38.1) Par.?
chidreṇa jalasampūrṇamatha kṛṣṇājinasthitaḥ / (38.2) Par.?
tasya dhārāṃ ca śirasā dhārayetsakalāṃ niśām // (38.3) Par.?
tathaiva viṣṇoḥ śirasi kṣīradhārāṃ prapātayet / (39.1) Par.?
aratnimātraṃ kuṇḍaṃ ca kuryāttatra trimekhalam // (39.2) Par.?
yonivaktraṃ ca tatkṛtvā brāhmaṇaiḥ yavasarpiṣī / (40.1) Par.?
tilāṃśca viṣṇudevatyairmantrairekāgnivattadā // (40.2) Par.?
hutvā ca vaiṣṇavaṃ samyakcaruṃ gokṣīrasaṃyutam / (41.1) Par.?
niṣpāvārdhapramāṇāṃ vai dhārāmājyasya pātayet // (41.2) Par.?
jalakumbhān mahāvīrya sthāpayitvā trayodaśa / (42.1) Par.?
bhakṣyairnānāvidhairyuktānsitavastrairalaṃkṛtān // (42.2) Par.?
yuktānaudumbaraiḥ pātraiḥ pañcaratnasamanvitān / (43.1) Par.?
caturbhirbahvṛcairhomastatra kārya udaṅmukhaiḥ // (43.2) Par.?
rudrajāpaścaturbhiśca yajurvedaparāyaṇaiḥ / (44.1) Par.?
vaiṣṇavāni tu sāmāni caturaḥ sāmavedinaḥ / (44.2) Par.?
ariṣṭavargasahitānyabhitaḥ paripāṭhayet // (44.3) Par.?
evaṃ dvādaśa tānviprānvastramālyānulepanaiḥ / (45.1) Par.?
pūjayedaṅgulīyaiśca kaṭakairhemasūtrakaiḥ // (45.2) Par.?
vāsobhiḥ śayanīyaiśca vittaśāṭhyavivarjitaḥ / (46.1) Par.?
evaṃ kṣapātivāhyā ca gītamaṅgalaniḥsvanaiḥ // (46.2) Par.?
upādhyāyasya ca punardviguṇaṃ sarvameva tu / (47.1) Par.?
tataḥ prabhāte vimale samutthāya trayodaśa // (47.2) Par.?
gā vai dadyātkuruśreṣṭha sauvarṇamukhasaṃyutāḥ / (48.1) Par.?
payasvinīḥ śīlavatīḥ kāṃsyadohasamanvitāḥ // (48.2) Par.?
raupyakhurāḥ savastrāśca candanenābhiṣecitāḥ / (49.1) Par.?
tāstu teṣāṃ tato bhaktyā bhakṣyabhojyānnatarpitān // (49.2) Par.?
kṛtvā vai brāhmaṇān sarvānannairnānāvidhaistathā / (50.1) Par.?
bhuktvā cākṣāralavaṇamātmanā ca visarjayet // (50.2) Par.?
anugamya padānyaṣṭau putrabhāryāsamanvitaḥ / (51.1) Par.?
prīyatāmatra deveśaḥ keśavaḥ kleśanāśanaḥ // (51.2) Par.?
śivasya hṛdaye viṣṇurviṣṇośca hṛdaye śivaḥ / (52.1) Par.?
yathāntaraṃ na paśyāmi tathā me svasti cāyuṣaḥ // (52.2) Par.?
evamuccārya tānkumbhāngāścaiva śayanāni ca / (53.1) Par.?
vāsāṃsi caiva sarveṣāṃ gṛhāṇi prāpayedbudhaḥ // (53.2) Par.?
abhāve bahuśayyānāmekāmapi susaṃskṛtām / (54.1) Par.?
śayyāṃ dadyāddvijāteśca sarvopaskarasaṃyutām // (54.2) Par.?
itihāsapurāṇāni vācayitvātivāhayet / (55.1) Par.?
taddinaṃ naraśārdūla ya icchedvipulāṃ śriyam // (55.2) Par.?
tasmāttvaṃ sattvamālambya bhīmasena vimatsaraḥ / (56.1) Par.?
kuru vratamidaṃ samyaksnehāttava mayeritam // (56.2) Par.?
tvayā kṛtamidaṃ vīra tvannāmākhyaṃ bhaviṣyati / (57.1) Par.?
sā bhīmadvādaśī hyeṣā sarvapāpaharā śubhā / (57.2) Par.?
yā tu kalyāṇinī nāma purā kalpeṣu paṭhyate // (57.3) Par.?
tvamādikartā bhava saukare'sminkalpe mahāvīravarapradhāna / (58.1) Par.?
yasyāḥ smarankīrtanamapyaśeṣaṃ vinaṣṭapāpastridaśādhipaḥ syāt // (58.2) Par.?
kṛtvā ca yāmapsarasām adhīśā veśyā kṛtā hyanyabhavāntareṣu / (59.1) Par.?
ābhīrakanyātikutūhalena saivorvaśī samprati nākapṛṣṭhe // (59.2) Par.?
jātāthavā vaiśyakulodbhavāpi pulomakanyā puruhūtapatnī / (60.1) Par.?
tatrāpi tasyāḥ paricārikeyaṃ mama priyā samprati satyabhāmā // (60.2) Par.?
snātaḥ purā maṇḍalameṣa tadvattejomayaṃ vedaśarīramāpa / (61.1) Par.?
asyāṃ ca kalyāṇatithau vivasvānsahasradhāreṇa sahasraraśmiḥ // (61.2) Par.?
idameva kṛtaṃ mahendramukhyair vasubhirdevasurāribhistathā tu / (62.1) Par.?
phalamasya na śakyate'bhivaktuṃ yadi jihvāyutakoṭayo mukhe syuḥ // (62.2) Par.?
kalikaluṣavidāriṇīmanantāmiti kathayiṣyati yādavendrasūnuḥ / (63.1) Par.?
api narakagatānpitṝn aśeṣānalamuddhartumihaiva yaḥ karoti // (63.2) Par.?
ya idamaghavidāraṇaṃ śṛṇoti bhaktyā paripaṭhatīha paropakārahetoḥ / (64.1) Par.?
tithimiha sakalārthabhāṅnarendras tava caturānana sāmyatāmupaiti // (64.2) Par.?
kalyāṇinī nāma purā babhūva yā dvādaśī māghadineṣu pūjyā / (65.1) Par.?
sā pāṇḍuputreṇa kṛtā bhaviṣyatyanantapuṇyānagha bhīmapūrvā // (65.2) Par.?
Duration=0.49086403846741 secs.