Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2403
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
varṇāśramāṇāṃ prabhavaḥ purāṇeṣu mayā śrutaḥ / (1.2) Par.?
sadācārasya bhagavandharmaśāstraviniścayaḥ / (1.3) Par.?
paṇyastrīṇāṃ sadācāraṃ śrotumicchāmi tattvataḥ // (1.4) Par.?
īśvara uvāca / (2.1) Par.?
tasminneva yuge brahmansahasrāṇi tu ṣoḍaśa / (2.2) Par.?
vāsudevasya nārīṇāṃ bhaviṣyantyambujodbhava // (2.3) Par.?
tābhirvasantasamaye kokilālikulākule / (3.1) Par.?
puṣpite pavanotphullakahlārasarasastaṭe // (3.2) Par.?
nirbharāpānagoṣṭhīṣu prasaktābhiralaṃkṛtaḥ / (4.1) Par.?
kuraṅganayanaḥ śrīmānmālatīkṛtaśekharaḥ // (4.2) Par.?
gacchansamīpamārgeṇa sāmbaḥ parapuraṃjayaḥ / (5.1) Par.?
sākṣātkandarpo rūpeṇa sarvābharaṇabhūṣitaḥ // (5.2) Par.?
anaṅgaśarataptābhiḥ sābhilāṣamavekṣitaḥ / (6.1) Par.?
pravṛddho manmathastāsāṃ bhaviṣyati yadātmani // (6.2) Par.?
tadāvekṣya jagannāthaḥ sarvato jñānacakṣuṣā / (7.1) Par.?
śāpaṃ vakṣyati tāḥ sarvā vo hariṣyanti dasyavaḥ / (7.2) Par.?
matparokṣaṃ yataḥ kāmalaulyādīdṛgvidhaṃ kṛtam // (7.3) Par.?
tataḥ prasādito deva idaṃ vakṣyati śārṅgabhṛt / (8.1) Par.?
tābhiḥ śāpābhitaptābhirbhagavān bhūtabhāvanaḥ // (8.2) Par.?
uttārabhūtaṃ dāsatvaṃ samudrādbrāhmaṇapriyaḥ / (9.1) Par.?
upadekṣyatyanantātmā bhāvikalyāṇakārakam // (9.2) Par.?
bhavatīnām ṛṣirdālbhyo yadvrataṃ kathayiṣyati / (10.1) Par.?
tadaivottāraṇāyālaṃ dāsatve'pi bhaviṣyati / (10.2) Par.?
ityuktvā tāḥ pariṣvajya gato dvāravatīśvaraḥ // (10.3) Par.?
tataḥ kālena mahatā bhārāvataraṇe kṛte / (11.1) Par.?
nivṛtte mausale tadvatkeśave divamāgate // (11.2) Par.?
śūnye yadukule sarvaiścaurairapi jite'rjune / (12.1) Par.?
hṛtāsu kṛṣṇapatnīṣu dāsabhogyāsu cāmbudhau // (12.2) Par.?
tiṣṭhantīṣu ca daurgatyasaṃtaptāsu caturmukha / (13.1) Par.?
āgamiṣyati yogātmā dālbhyo nāma mahātapāḥ // (13.2) Par.?
tāstamarghyeṇa sampūjya praṇipatya punaḥ punaḥ / (14.1) Par.?
lālapyamānā bahuśo bāṣpaparyākulekṣaṇāḥ // (14.2) Par.?
smarantyo vipulānbhogāndivyamālyānulepanān / (15.1) Par.?
bhartāraṃ jagatāmīśamanantamaparājitam // (15.2) Par.?
divyabhāvāṃ tāṃ ca purīṃ nānāratnagṛhāṇi ca / (16.1) Par.?
dvārakāvāsinaḥ sarvāndevarūpānkumārakān / (16.2) Par.?
praśnamevaṃ kariṣyanti munerabhimukhaṃ sthitāḥ // (16.3) Par.?
striya ūcuḥ / (17.1) Par.?
dasyubhirbhagavānsarvāḥ paribhuktā vayaṃ balāt / (17.2) Par.?
svadharmāccyavane'smākamasminnaḥ śaraṇaṃ bhava // (17.3) Par.?
ādiṣṭo'si purā brahmankeśavena ca dhīmatā / (18.1) Par.?
kasmādīśena saṃyogaṃ prāpya veśyātvamāgatāḥ // (18.2) Par.?
veśyānāmapi yo dharmastaṃ no brūhi tapodhana / (19.1) Par.?
kathayiṣyatyatastāsāṃ sa dālbhyaścaikitāyanaḥ // (19.2) Par.?
dālbhya uvāca / (20.1) Par.?
jalakrīḍāvihāreṣu purā sarasi mānase / (20.2) Par.?
bhavatīnāṃ ca sarvāsāṃ nārado'bhyāśamāgataḥ // (20.3) Par.?
hutāśanasutāḥ sarvā bhavantyo'psarasaḥ purā / (21.1) Par.?
apraṇamyāvalepena paripṛṣṭaḥ sa yogavit / (21.2) Par.?
kathaṃ nārāyaṇo'smākaṃ bhartā syād ityupādiśa // (21.3) Par.?
tasmādvarapradānaṃ vaḥ śāpaścāyamabhūtpurā / (22.1) Par.?
śayyādvayapradānena madhumādhavamāsayoḥ // (22.2) Par.?
suvarṇopaskarotsargāddvādaśyāṃ śuklapakṣataḥ / (23.1) Par.?
bhartā nārāyaṇo nūnaṃ bhaviṣyatyanyajanmani // (23.2) Par.?
yad akṛtvā praṇāmaṃ me rūpasaubhāgyamatsarāt / (24.1) Par.?
paripṛṣṭo'smi tenāśu viyogo vo bhaviṣyati / (24.2) Par.?
caurairapahṛtāḥ sarvā veśyātvaṃ samavāpsyatha // (24.3) Par.?
evaṃ nāradaśāpena keśavasya ca dhīmataḥ / (25.1) Par.?
veśyātvamāgatāḥ sarvā bhavantyaḥ kāmamohitāḥ / (25.2) Par.?
idānīmapi yadvakṣye tacchṛṇudhvaṃ varāṅganāḥ // (25.3) Par.?
dālbhya uvāca / (26.1) Par.?
purā devāsure yuddhe hateṣu śataśaḥ suraiḥ / (26.2) Par.?
dānavāsuradaityeṣu rākṣaseṣu tatastataḥ // (26.3) Par.?
teṣāṃ vrātasahasrāṇi śatānyapi ca yoṣitām / (27.1) Par.?
pariṇītāni yāni syurbalādbhuktāni yāni vai / (27.2) Par.?
tāni sarvāṇi deveśaḥ provāca vadatāṃ varaḥ // (27.3) Par.?
indra uvāca / (28.1) Par.?
veśyādharmeṇa vartadhvamadhunā nṛpamandire / (28.2) Par.?
bhaktimatyo varārohāstathā devakuleṣu ca // (28.3) Par.?
rājānaḥ svāminastulyāḥ sutā vāpi ca tatsamāḥ / (29.1) Par.?
bhaviṣyati ca saubhāgyaṃ sarvāsāmapi śaktitaḥ // (29.2) Par.?
yaḥ kaścicchulkamādāya gṛhameṣyati vaḥ sadā / (30.1) Par.?
nidhanenopacāryo vaḥ sa tadānyatra dāmbhikāt // (30.2) Par.?
devatānāṃ pitṝṇāṃ ca puṇyāhe samutthite / (31.1) Par.?
gobhūhiraṇyadhānyāni pradeyāni svaśaktitaḥ / (31.2) Par.?
brāhmaṇānāṃ varārohāḥ kāryāṇi vacanāni ca // (31.3) Par.?
yaccāpyanyadvrataṃ samyagupadekṣyāmyahaṃ tataḥ / (32.1) Par.?
avicāreṇa sarvābhiranuṣṭheyaṃ ca tatpunaḥ // (32.2) Par.?
saṃsārottāraṇāyālametadvedavido viduḥ / (33.1) Par.?
yadā sūryadine hastaḥ puṣyo yātha punarvasuḥ // (33.2) Par.?
bhavetsarvauṣadhīsnānaṃ samyaṅnārī samācaret / (34.1) Par.?
tadā pañcaśarasyāpi saṃnidhātṛtvameṣyati / (34.2) Par.?
arcayetpuṇḍarīkākṣamanaṅgasyānukīrtanaiḥ // (34.3) Par.?
kāmāya pādau sampūjya jaṅghe vai mohakāriṇe / (35.1) Par.?
meḍhraṃ kandarpanidhaye kīṭaṃ prītimate namaḥ // (35.2) Par.?
nābhiṃ saukhyasamudrāya vāmāya ca tathodaram / (36.1) Par.?
hṛdayaṃ hṛdayeśāya stanāvāhlādakāriṇe // (36.2) Par.?
utkaṇṭhāyeti vaikuṇṭhamāsyamānandakāriṇe / (37.1) Par.?
vāmāṅgaṃ puṣpacāpāya puṣpabāṇāya dakṣiṇam // (37.2) Par.?
mānasāyeti vai mauliṃ vilolāyeti mūrdhajam / (38.1) Par.?
sarvātmane ca sarvāṅgaṃ devadevasya pūjayet // (38.2) Par.?
namaḥ śivāya śāntāya pāśāṅkuśadharāya ca / (39.1) Par.?
gadine pītavastrāya śaṅkhacakradharāya ca // (39.2) Par.?
namo nārāyaṇāyeti kāmadevātmane namaḥ / (40.1) Par.?
sarvaśāntyai namaḥ prītyai namo ratyai nama śriyai // (40.2) Par.?
namaḥ puṣṭyai namastuṣṭyai namaḥ sarvārthasampade / (41.1) Par.?
evaṃ sampūjya deveśamanaṅgātmakamīśvaram / (41.2) Par.?
gandhairmaulyaistathā dhūpair naivedyena ca kāminī // (41.3) Par.?
tata āhūya dharmajñaṃ brahmāṇaṃ vedapāragam / (42.1) Par.?
avyaṅgāvayavaṃ pūjya gandhapuṣpārcanādibhiḥ // (42.2) Par.?
śāleyataṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam / (43.1) Par.?
tasmai viprāya sā dadyānmādhavaḥ prīyatāmiti // (43.2) Par.?
yatheṣṭāhārayuktaṃ vai tameva dvijasattamam / (44.1) Par.?
ratyarthaṃ kāmadevo'yamiti citte'vadhārya tam // (44.2) Par.?
yadyadicchati viprendrastattatkuryādvilāsinī / (45.1) Par.?
sarvabhāvena cātmānamarpayetsmitabhāṣiṇī // (45.2) Par.?
evamādityavāreṇa sarvametatsamācaret / (46.1) Par.?
taṇḍulaprasthadānaṃ ca yāvanmāsāstrayodaśa // (46.2) Par.?
tatastrayodaśe māsi samprāpte tasya bhāminī / (47.1) Par.?
viprasyopaskarairyuktāṃ śayyāṃ dadyādvilakṣaṇām // (47.2) Par.?
sopadhānakaviśrāmāṃ sāstarāvaraṇāṃ śubhām / (48.1) Par.?
pradīpopānahacchattrapādukāsanasaṃyutām // (48.2) Par.?
sapatnīkamalaṃkṛtya hemasūtrāṅgulīyakaiḥ / (49.1) Par.?
sūkṣmavastraiḥ sakaṭakairdhūpamālyānulepanaiḥ // (49.2) Par.?
kāmadevaṃ sapatnīkaṃ guḍakumbhopari sthitam / (50.1) Par.?
tāmrapātrāsanagataṃ haimanetrapaṭāvṛtam // (50.2) Par.?
sakāṃsyabhājanopetamikṣudaṇḍasamanvitam / (51.1) Par.?
dadyādetena mantreṇa tathaikāṃ gāṃ payasvinīm // (51.2) Par.?
yathāntaraṃ na paśyāmi kāmakeśavayoḥ sadā / (52.1) Par.?
tathaiva sarvakāmāptirastu viṣṇo sadā mama // (52.2) Par.?
yathā na kamalā dehātprayāti tava keśava / (53.1) Par.?
tathā mamāpi deveśa śarīre sve kuru prabho // (53.2) Par.?
tathā ca kāñcanaṃ devaṃ pratigṛhṇandvijottamaḥ / (54.1) Par.?
ka idaṃ kasmā adāditi vaidikaṃ mantramīrayet // (54.2) Par.?
tataḥ pradakṣiṇīkṛtya visarjya dvijapuṃgavam / (55.1) Par.?
śayyāsanādikaṃ sarvaṃ brāhmaṇasya gṛhaṃ nayet // (55.2) Par.?
tataḥ prabhṛti yo vipro ratyarthaṃ gṛhamāgataḥ / (56.1) Par.?
sa mānyaḥ sūryavāre ca sa mantavyo bhavettadā // (56.2) Par.?
evaṃ trayodaśaṃ yāvanmāsamevaṃ dvijottamān / (57.1) Par.?
tarpayeta yathākāmaṃ proṣite'nyaṃ samācaret // (57.2) Par.?
tadanujñayā rūpavānyo yāvadabhyāgato bhavet / (58.1) Par.?
ātmano'pi yathāvighnaṃ garbhabhūtikaraṃ priyam // (58.2) Par.?
daivaṃ vā mānuṣaṃ vā syādanurāgeṇa vā tataḥ / (59.1) Par.?
sācārānaṣṭapañcāśadyathāśaktyā samācaret // (59.2) Par.?
etaddhi kathitaṃ samyagbhavatīnāṃ viśeṣataḥ / (60.1) Par.?
adharmo'yaṃ tato na syādveśyānāmiha sarvadā // (60.2) Par.?
puruhūtena yatproktaṃ dānavīṣu purā mayā / (61.1) Par.?
tadidaṃ sāmprataṃ sarvaṃ bhavatīṣvapi yujyate // (61.2) Par.?
sarvapāpapraśamanamanantaphaladāyakam / (62.1) Par.?
kalyāṇīnāṃ ca kathitaṃ tatkurudhvaṃ varānanāḥ // (62.2) Par.?
karoti yāśeṣamakhaṇḍametatkalyāṇinī mādhavalokasaṃsthā / (63.1) Par.?
sā pūjitā devagaṇair aśeṣair ānandakṛtsthānam upaiti viṣṇoḥ // (63.2) Par.?
śrībhagavānuvāca / (64.1) Par.?
tapodhanaḥ so'pyabhidhāya caivaṃ tadā ca tāsāṃ vratamaṅganānām / (64.2) Par.?
svasthānameṣyatyanu tāḥ samastaṃ vrataṃ kariṣyanti ca devayānaiḥ // (64.3) Par.?
Duration=0.33630704879761 secs.