Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2405
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
śṛṇu cānyadbhaviṣyaṃ yadrūpasampadvidhāyakam / (1.2) Par.?
bhaviṣyati yuge tasmindvāparānte pitāmaha / (1.3) Par.?
pippalādasya saṃvādo yudhiṣṭhirapuraḥsaraiḥ // (1.4) Par.?
vasantaṃ naimiṣāraṇye pippalādaṃ mahāmunim / (2.1) Par.?
abhigamya tadā cainaṃ praśnamekaṃ kariṣyati / (2.2) Par.?
yudhiṣṭhiro dharmaputro dharmayuktastapodhanam // (2.3) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
kathamārogyamaiśvaryaṃ matirdharme gatistathā / (3.2) Par.?
avyaṅgatā śive bhaktirvaiṣṇavo vā bhavetkatham // (3.3) Par.?
īśvara uvāca / (4.1) Par.?
tasyottaramidaṃ brahmanpippalādasya dhīmataḥ / (4.2) Par.?
śṛṇuṣva yadvakṣyati vai dharmaputrāya dhārmikaḥ // (4.3) Par.?
pippalāda uvāca / (5.1) Par.?
sādhu pṛṣṭaṃ tvayā bhadra idānīṃ kathayāmi te / (5.2) Par.?
aṅgāravratam ityetatsa vakṣyati mahīpateḥ // (5.3) Par.?
atrāpyudāharantīmamitihāsaṃ purātanam / (6.1) Par.?
virocanasya saṃvādaṃ bhārgavasya ca dhīmataḥ // (6.2) Par.?
prahlādasya sutaṃ dṛṣṭvā dviraṣṭaparivatsaram / (7.1) Par.?
rūpeṇāpratimaṃ kāntyā so'hasadbhṛgunandanaḥ // (7.2) Par.?
sādhu sādhu mahābāho virocana śivaṃ tava / (8.1) Par.?
tattathā hasitaṃ tasya papraccha surasūdanaḥ // (8.2) Par.?
brahmankimarthametatte hāsyamākasmikaṃ kṛtam / (9.1) Par.?
sādhusādhviti māmevamuktavāṃstvaṃ vadasva me // (9.2) Par.?
tamevaṃvādinaṃ śukra uvāca vadatāṃ varaḥ / (10.1) Par.?
vismayādvratamāhātmyāddhāsyametatkṛtaṃ mayā // (10.2) Par.?
purā dakṣavināśāya kupitasya tu śūlinaḥ / (11.1) Par.?
atha tadbhīmavaktrasya svedabindurlalāṭajaḥ // (11.2) Par.?
bhittvā sa sapta pātālānyadahatsapta sāgarān / (12.1) Par.?
anekavaktranayano jvalajjvalanabhīṣaṇaḥ // (12.2) Par.?
vīrabhadra iti khyātaḥ karapādāyutairyutaḥ / (13.1) Par.?
kṛtvāsau yajñamathanaṃ punarbhūtalasambhavaḥ / (13.2) Par.?
trijagannirdahanbhūyaḥ śivena vinivāritaḥ // (13.3) Par.?
kṛtaṃ tvayā vīrabhadra dakṣayajñavināśanam / (14.1) Par.?
idānīmalametena lokadāhena karmaṇā // (14.2) Par.?
śāntipradātā sarveṣāṃ grahāṇāṃ prathamo bhava / (15.1) Par.?
prekṣiṣyante janāḥ pūjāṃ kariṣyanti varānmama // (15.2) Par.?
aṅgāraka iti khyātiṃ gamiṣyasi dharātmaja / (16.1) Par.?
devaloke'dvitīyaṃ ca tava rūpaṃ bhaviṣyati // (16.2) Par.?
ye ca tvāṃ pūjayiṣyanti caturthyāṃ tvaddine narāḥ / (17.1) Par.?
rūpamārogyamaiśvaryaṃ teṣvanantaṃ bhaviṣyati // (17.2) Par.?
evamuktastadā śāntimagamat kāmarūpadhṛk / (18.1) Par.?
saṃjātas tatkṣaṇādrājan grahatvam agamatpunaḥ // (18.2) Par.?
sa kadācidbhavāṃstasya pūjārghyādikamuttamam / (19.1) Par.?
dṛṣṭavānkriyamāṇaṃ ca śūdreṇa ca vyavasthitaḥ // (19.2) Par.?
tena tvaṃ rūpavāñjātaḥ suraśatrukulodvaha / (20.1) Par.?
vividhā ca rucirjātā yasmāttava vidūragā // (20.2) Par.?
virocana iti prāhustasmāttvāṃ devadānavāḥ / (21.1) Par.?
śūdreṇa kriyamāṇasya vratasya tava darśanāt / (21.2) Par.?
īdṛśīṃ rūpasampattiṃ dṛṣṭvā vismitavānaham // (21.3) Par.?
sādhu sādhviti tenoktamaho māhātmyamuttamam / (22.1) Par.?
paśyato'pi bhavedrūpamaiśvaryaṃ kimu kurvataḥ // (22.2) Par.?
yasmācca bhaktyā dharaṇīsutasya vinindyamānena gavādidānam / (23.1) Par.?
ālokitaṃ tena surārigarbhe sambhūtireṣā tava daitya jātā // (23.2) Par.?
īśvara uvāca / (24.1) Par.?
atha tadvacanaṃ śrutvā bhārgavasya mahātmanaḥ / (24.2) Par.?
prahrādanandano vīraḥ punaḥ papraccha vismitaḥ // (24.3) Par.?
virocana uvāca / (25.1) Par.?
bhagavaṃstadvrataṃ samyakśrotumicchāmi tattvataḥ / (25.2) Par.?
dīyamānaṃ tu yaddānaṃ mayā dṛṣṭaṃ bhavāntare // (25.3) Par.?
māhātmyaṃ ca vidhiṃ tasya yathāvadvaktumarhasi / (26.1) Par.?
iti tadvacanaṃ śrutvā punaḥ provāca vistarāt // (26.2) Par.?
śukra uvāca / (27.1) Par.?
caturthyaṅgārakadine yadā bhavati dānava / (27.2) Par.?
mṛdā snānaṃ tadā kuryātpadmarāgavibhūṣitaḥ // (27.3) Par.?
agnirmūrdhā divo mantraṃ japannāste udaṅmukhaḥ / (28.1) Par.?
śūdrastūṣṇīṃ smaranbhaumamāste bhogavivarjitaḥ // (28.2) Par.?
tathāstamita āditye gomayenānulepayet / (29.1) Par.?
prāṅgaṇaṃ puṣpamālābhirakṣatābhiḥ samantataḥ // (29.2) Par.?
abhyarcyābhilikhetpadmaṃ kuṅkumenāṣṭapattrakam / (30.1) Par.?
kuṅkumasyāpyabhāve tu raktacandanamiṣyate // (30.2) Par.?
catvāraḥ karakāḥ kāryā bhakṣyabhojyasamanvitāḥ / (31.1) Par.?
taṇḍulai raktaśālīyaiḥ padmarāgaiśca saṃyutāḥ // (31.2) Par.?
catuṣkoṇeṣu tānkṛtvā phalāni vividhāni ca / (32.1) Par.?
gandhamālyādikaṃ sarvaṃ tathaiva vinivedayet // (32.2) Par.?
suvarṇaśṛṅgīṃ kapilāmathārcya raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām / (33.1) Par.?
dhuraṃdharaṃ raktamatīva saumyaṃ dhānyāni saptāmbarasaṃyutāni // (33.2) Par.?
aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇamatyāyatabāhudaṇḍam / (34.1) Par.?
caturbhujaṃ hemamaye niviṣṭaṃ pātre guḍasyopari sarpiyukte // (34.2) Par.?
samastayajñāya jitendriyāya pātrāya śīlānvayasaṃyutāya / (35.1) Par.?
dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu dāmbhikāya / (35.2) Par.?
samarpayedvipravarāya bhaktyā kṛtāñjaliḥ pūrvamudīrya mantram // (35.3) Par.?
bhūmiputra mahābhāga svedodbhava pinākinaḥ / (36.1) Par.?
rūpārthī tvāṃ prapanno'haṃ gṛhāṇārghyaṃ namo'stu te // (36.2) Par.?
mantreṇānena dattvārghyaṃ raktacandanavāriṇā / (37.1) Par.?
tato'rcayedvipravaraṃ raktamālyāmbarādibhiḥ // (37.2) Par.?
dadyāttenaiva mantreṇa bhaumaṃ gomithunānvitam / (38.1) Par.?
śayyāṃ ca śaktito dadyātsarvopaskarasaṃyutām // (38.2) Par.?
yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe / (39.1) Par.?
tattadguṇavate deyaṃ tadevākṣayyamicchatā // (39.2) Par.?
pradakṣiṇaṃ tataḥ kṛtvā visarjya dvijapuṃgavam / (40.1) Par.?
naktamakṣāralavaṇamaśnīyādghṛtasaṃyutam // (40.2) Par.?
bhaktyā yastu punaḥ kuryādevamaṅgārakāṣṭakam / (41.1) Par.?
caturo vātha vā tasya yatpuṇyaṃ tadvadāmi te // (41.2) Par.?
rūpasaubhāgyasampannaḥ punarjanmani janmani / (42.1) Par.?
viṣṇau vātha śive bhaktaḥ saptadvīpādhipo bhavet // (42.2) Par.?
sapta kalpasahasrāṇi rudraloke mahīyate / (43.1) Par.?
tasmāttvamapi daityendra vratametatsamācara // (43.2) Par.?
pippalāda uvāca / (44.1) Par.?
ityevamuktvā bhṛgunandano'pi jagāma daityaśca cakāra sarvam / (44.2) Par.?
tvaṃ cāpi rājankuru sarvametadyato'kṣayaṃ vedavido vadanti // (44.3) Par.?
īśvara uvāca / (45.1) Par.?
tatheti sampūjya sa pippalādaṃ vākyaṃ cakārādbhutavīryakarmā / (45.2) Par.?
śṛṇoti yaścainam ananyacetās tasyāpi siddhiṃ bhagavānvidhatte // (45.3) Par.?
Duration=0.22264289855957 secs.